________________
१६९४ शब्दरत्नमहोदधिः।
[मही-महेशी मही स्त्री. (मह्यते मह+अच्+ङीप् यद्वा महि+ङीष्) | महीरुह्, महीरुह पुं. (मह्यां रोहति, रुह्+क्विप/रुह्+क)
पृथ्वी- मही रम्या शय्या-भर्तृ०६।७९-उत्तिष्ठतस्तस्य | - तपश्चरत्सु पृथिवीं प्रचेतस्सु महीरुहाः-विष्णुपु० १।१५।१ जलार्द्रकुक्षेर्ममहावराहस्य महीं विधार्य-विष्णुपु० | महीलता स्री. (मह्याः लता) मे.तन 132. १।४।२९। ते. नामे में नही- मालवदेशे प्रवहमानाया | महीसुत पुं. (मह्याः सुतः) भाग- रिपुगदकोपभयानि नद्याः जलं कीदृग्महीजलं तु सुस्वादु बल्यं पित्तहरं __पञ्चमे तनयकृताश्च शुचो महीसुते- बृहत्संहितायाम् गुरु-राजनिघण्टः । गाय, मे. वनस्पति.
१०४।१४ । न.२सुर. महीक्षित पुं. (महीं क्षयते ईष्टे, क्षि-ऐश्वर्ये+क्विप् तुक् | महेच्छ त्रि. (महती ईच्छा यस्य) २ मनन, भो.22 च) २८%l.
६२७.वाणु, भाशय- प्रत्यन्तधनिमहे च्छ - महीज न. (मह्यां जायते, जन्+ड) दु. (पुं. मह्याः ___ व्यवसायपराक्रमोपेताः · बृहत्संहितायाम्-१६।३८ ।
जायते, जन्+ड) भगवड- रवौ रसाब्धी सितगौ । महेज्य पुं. (महती इज्या यस्य) वि. (त्रि. महती हयाब्धीद्वयं महीजे विधुजे शराष्टौ- समयप्रदीपे । इज्या पूजा यस्य) मतिशय पूज्य, भोटी पूवm. न२४२ (त्रि. मह्यां जायते जन्+ड) पृथ्वी ५२ । महेन्द्र पुं. (महांश्चासौ इन्द्रश्च ऐश्वर्यवान्) ५.२भे श्व.२, ઉત્પન્ન થનાર.
મહૈશ્વર્યવાળો ઇન્દ્ર, તે નામનો જમ્બુદ્વીપનો પર્વતमहीजा, महीपुत्री, महीसुता स्त्री. (मयां जन्+ड+टाप् | महेन्द्रो मलयः सह्यः सुक्तिमानृक्षपर्वतः-मार्कण्डेयेमयाः पुत्री/मह्याः सुता) रामपत्नी सीता.
५७।१०। महीतल न. (मह्याः तलम्) पृथ्वीना. स.टी. महेन्द्रकदली स्री. (महेन्द्रसम्भवा तद्वर्णा वा कदली) महीधर, महीध्र पुं. (महीं धारयति, धृ+अच्/महीं એક જાતની કેળ. ___धारयति, धृ+क) पर्वत (त्रि.) पृथ्वीन. २५0 ४२-४२. | महेन्द्रनगरी, महेन्द्रपुरी स्त्री. (महेन्द्रस्य नगरी/महेन्द्रस्य महीप, महीपति, महीपाल, महीभुज पुं. (महीं पाति, पुरी) द्रनी. नाश, अमरावती...
पा+क/मह्याः पतिः/महीं पालयति, पाल्+ अण्/ महेन्द्रवारुणी स्त्री. (महेन्द्रवरुणयोरियं प्रियत्वात् अण्+
महीं भुङ्क्ते, भुज्+क्विप्) २५%, नरेन्द्र. ___ ङीष्) मे तनो वेदो. महीपुत्र पुं. (मह्याः पुत्रः) भूमिनो पुत्र-भगड, | महेन्द्राणी स्त्री. (महेन्द्रस्य भार्या, महेन्द्र+ङीष् आनुगागन२४सु२.
___मश्च) छन्द्रनी. स्त्री. न्द्री - आजगाम महेन्द्राण्या: महीप्राचीर न. (मह्याः प्राचीरमिव सर्वदिक्षु स्थितत्वात्) | शक्रः सुरगणैर्वृतः-महाभा० ३।४१।१३। । समुद्र, हरियो.
महेरणा स्त्री. (महत् ईरणं प्रेरणमस्या: यद्वा महं महीभव त्रि. (मह्यां भवति, भू+ अच्) पृथ्वीमiत्पन्न गजोत्सवमीरयति, ईर्+ ल्यु+टाप्) में. Lak 13थना२, पृथ्वीमा बनेल.
सल्लकीवृक्ष. महीभृत् पुं. (महीं बिभर्ति पालयति वा भृ+क्विप् तुक् महेला, महेलिका स्त्री. (मह्यते पूज्यते मह+इलच् पृषो.
च) पर्वत-२, २0%, नृ५- महीभृतः पुत्रवतोऽपि इकारस्यैकारः यद्वा महस्योत्सवस्य इला भूमिः/महेलैव,
दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्-कुमा० १।२७ । कन् ह्रस्व अकारस्य इत्वम्) ७२६ स्त्री- ससमुद्रमहीमय त्रि. (मह्याः विकारोऽवयवो वा, मही+मयट) महेलाभिस्फुरितगुणाभिस्ततस्मरमहेलाभिः - नलोदये
पृथ्वीना वि.२, पृथ्वीनु, बने- तौ तस्मिन् पुलिने २।५८
देव्याः कृत्वा मूर्ति महीमयीम्-मार्कण्डेयपु० ९३।७। | महेश, महेश्वर पुं. (महांश्वासौ ईशश्च/महांश्चासौ महीयस् त्रि. (अतिशयेन महान्, महत्+ ईयसुन्) अतिशय __ ईश्वरश्च) भोटो. १५२, महादेव -ध्यायन्नित्यं महेशं भोटु, भाडामना, २ हिस- प्रकृतिः खलु सा महीयसः रजतशिरिनिभं चारुचन्द्रावतंसम्-शिवध्यानम् ।
सहते नान्यसमुन्नतिं यया-किरा० २।२१। | महेशबन्धु . (महेशस्य बन्धुः) जीलान, . महीयमान त्रि. (महीयते, मही+कण्ड्वा . यक्+शानच्) | महेशी स्त्री. (महेश+स्त्रियां जाति. ङीष्) हुवी , पूज्य, श्रेष्ठ, उत्तम.
મહા સમર્થ શક્તિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org