________________
महास्थली-महिष्ठ
शब्दरत्नमहोदधिः।
१६९३
महास्थली स्त्री. (महती चासौ स्थली च) पृथ्वी, मोटु स्थण. | महिर पुं. (मह्यते पूज्यते, मह + इलच् लस्य रत्वम्) महास्नायु पुं. (महांश्चासौ स्नायुश्च) शरीरमा सोही - सूर्य, माडर्नु उ. વહેનારી નાડી.
महिला स्त्री. (मह्यते. मह-पजायां+ईलच+टाप) २ महास्रग्विन (महती स्रम् अस्थिमाला सा अस्त्यस्येति કોઈ સ્ત્રી, ગાંડી સ્ત્રી, મદોન્મત્ત વિલાસિની સ્ત્રીविनिः) शिव.
विरहेण विकलहदया निर्जलमीनायते महिलामहास्वन त्रि. (महान् स्वनो यस्य) भो24 24uj. भामिनी० २१६८। प्रियंगुखता, शु1-1-4. द्रव्य. भोट अवावा. (पुं.) मे. , २५वाध, 15न । महिलाह्वया स्त्री. (महिला इत्यायो यस्याः) प्रियंगुरता,
२ - द्रव्य. महाहनु पुं. (महती हनुरस्य) शिव, रुद्र, में तनो | महिष पुं. (मह+टिषच्) ५- गाहन्तां महिषा सप
निपानसलिलं शृङ्गर्मुहुस्ताडितम्- शकुं० २।६। महाहव पुं. (महांश्चासौ आहवश्च) मडान्, युद्ध-स.15. महिषासुर. (पुं. महिस, जै. प्रा.) बी. विना महाहविस् न. (महत् प्रशस्तं हविः) गायर्नु, घी. (पुं.) छन्द्रनु, यि, मारमा तार्थ २k ciछन..
महान्ति हवींष्यत्र) भोटो. विशेष. (पुं. महान् । महिषकन्द पुं. (महिषाख्यः कन्दः) ते ना. मे. . हविर्यस्य) विशुनाराय.
महिषध्वज पुं. (महिषो ध्वजश्चिह्न वाहनत्वेनास्य) महाहास पुं. (महांश्चासौ हासश्च) माथी स..। યમરાજ, તે નામનો એક જૈન સાધુ. महाहिगन्धा स्त्री. (अहेर्गन्धो हिंसा यस्मात् अहिगन्धो महिषमथनी, महिषमर्दिनी स्त्री. (महिषं महिषासुरं नकुलः समत्वेनास्त्यस्य अच्+टाप, महती चासौ | मथ्नाति, मथ्+ल्युट+ङीप्/महिषं महिषासुरं मृनाति,
अहिगन्धा च) गन्धनाकुली नामे मे सता. मृद्+णिनि+ङीप्) हुवा , मे. २. विधामहाहद पुं. (महांश्चासौ हदश्च) मोटो परो.
अष्टाक्षरी समाख्याता विद्या महिषमर्दिनी-शारदायाम् । महाहस्व त्रि. (महांश्चासौ हस्वश्च) घनान, अतिशय महिषमस्तक (पुं.) मे तनो भाव. टू, नीयु.
महिषवहन, महिषवाहन पुं. (महिषः वहनं-वाहनं यस्य) महाहस्वा स्त्री. (महती चासौ हस्वा च) कपिकच्छू- | यम- कृतान्तः साक्षान्महिषवहनोऽसाविति पुनःवय वनस्पति.
काव्य० १०। महि स्त्री. (मह+इन् डीबभावः) पृथ्वी, मउिभा, भरतत्व- ! महिषाक्ष, महिषाक्षक, महिषासुरसम्भव पुं. (महिष
विज्ञानशक्ति महिमामनन्ति-भाग० २।१।३५। | स्याक्षीव षच् समा./महिषाक्ष+स्वार्थ कन्/महिषासुरात् महिका स्त्री. (मह्यते मह+क्वुन+टाप् अत इत्वम्) तन्मेदसः सम्भवति, सम्+भू+अच्) मे तनो हिम, १२३, टाढ.
अगम, भंसान महित त्रि. (मह्यते स्म, मह पूजायां+क्त) पूजयेद, | महिषासुर पुं. (महिष एव महिषाख्यो वा असुरः) ते.
पूठय, सत्२ ४२. (न.) शिव, त्रिशूल... નામે એક અસુર-કે જે રંભાસુર દ્વારા મહિષીના પેટે महिन न. (महति मह्यते वा, मह+इनन्) २५. પેદા થયેલો હતો. महिन्धक (पुं.) ४२, मा२ यवान हो२९. | महिषी स्त्री. (महिषस्य कृताभिषेकस्य नृपस्य पत्नी महिमन् पुं. (महतो भवः महत्+इमनिच् टिलोपः) | ङीष्) ५८२।४।- इत्थं व्रतं धारयतः प्रजार्थं समं
भो25, 06 औश्वर्यमान - अणिमा लघिमा महिष्या महनीयकीत:-रघु० २।२५। (स्री. महिष+स्त्रियां प्राप्तिः प्राकाम्यं महिमा तथा-अमरटीकायां भरतः । डीए) 2. तनी औषय, व्यभियारिस्त्री, 68-मामाही- “अधोऽधः पश्यतो बाले ! महिमा । मेंस. नोपजायते" - श्रृङ्गारतिलके ।-अयि ! मलयजमहिमायं | महिषीप्रिया स्त्री. (महिषीणां प्रिया) . तनु घास.. कस्य गिरामस्तु विषयस्ते-भामिनी० १।११। । महिष्ठ (त्रि.) सौथी. मोटु, iथी भोटुं.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org