________________
१६९२
शब्दरत्नमहोदधिः।
मण-महास्कन्धा
महाश्रमण पुं. (महांश्चासौ श्रमणश्च) छैनमतनो साधु. महासाहसिक त्रि. (महानतिशयः साहसिकः) मोटुं साउस. महाश्रावक पुं. (महांश्चासौ श्रावकश्च) युस्त. श्राव:- म ४२२- चाटतस्करदुर्वृत्तमहासाहसिकादिभिः ।
पीड्यमाना प्रजा रक्षेत् कायस्यैश्च विशेषतः- याज्ञमहाश्रावणिका, महाश्रावणी स्त्री. (महती चासौ वल्क्य वचनम् ।
श्रावणिका च/महती चासौ श्रावणी च) गो२५yी | महासि पुं. (महांश्चासौ असिश्च) मोटी २. વનસ્પતિ.
महासिंह पुं. (महाश्चासौ सिंहश्च) भोट सिंड- उत्थानं महाश्वेत त्रि. (महांश्चासौ श्वेतश्च) uj धोj, अत्यन्त च महासिंह देवी चण् मधावत-मार्कण्डेय० । मष्टा५६ श्वेत. (पुं. महासेय, जै. प्रा.) उत्त२. त२३ना कुष्मांड नव.२. જાતિના વ્યન્તર દેવતાનો ઈ.
महासिंहसेन पुं. (महासीहसेण, जै. प्रा.) तरीका महाश्वेता स्त्री. (महत्यतिशया श्वेता, महान् श्वेतो वर्णो સૂત્ર'ના બીજા વર્ગના ૧૨મા અધ્યયનનું નામ, શ્રેણિક
यस्याः वा) सरस्वती, मे. तk j, पाणी, રાજાની ધારણી રાણીનો પુત્ર. કાદમ્બરીની સખી મહાશ્વેતા, વિદારીકંદ વનસ્પતિ, | महासुख पुं. (महत् सुखं ईश्वरानन्दोऽस्य, अस्माद्
जी. २७.५२ति- गिरिकर्णी महाश्वेता स्थूलपुष्पा व) में जौद्धसाधु, भतिशय मानहशृं॥२. सिता क्वचित्-वैद्यकरत्नमाला । तुममी, इन्द्रवार (न. महत् सुखमस्मिन्) भैथुन. (त्रि. महत् सुखं वनस्पति.
यस्य) घ सुजी, अतिशय सुभयुस्त. महाष्टमी स्त्री. (महती चासौ अष्टमी च) मासो सुद महासुगन्ध त्रि. (महान् सुगन्धो यस्य) मतिशय
मा.म.- आश्विने शुक्लप्रक्षस्य भवेद् याऽष्टमीतिथिः। સુગન્ધવાળું, બહુ ખુશબોદાર. महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरा परा- महासुगन्धषट्क न. (महासुगन्धानां षट्कम्) स्तूरीकालिकापु० ५९ अ० ।
यन्न-5lM -४५२-२२-भोग.. महासत्त्व त्रि. (महान् सत्त्वगुणो यस्मिन्) घj Aura.s, महासुगन्धा स्त्री. (महासुगन्ध+स्त्रियां, टाप्) गन्धनाकुली ઘણું બળવાન.
નામની વનસ્પતિ. महासन्न त्रि. (महदतीवासन्नः) घj पासे, भतिशय. महासुव्रता स्त्री. (महासुव्वया, जे. प्रा.) भगवान नि.. (पुं. महान् सन्नः विषण्णः कुदेहवत्वात्) - નેમિનાથની એક શ્રાવિકા. दुख२.
महासूक्ष्म त्रि. (महदतीव सूक्ष्मम्) अत्यन्त सूक्ष्म, महासर्ज पुं. (महांश्चासौ सर्जश्च) मसनवृक्ष, पातसास मारी: वृक्ष, सर्नु.13.
महासूक्ष्मा स्त्री. (महत्यतीव सूक्ष्मा) ३ती, धूप, २४. महासह त्रि. (सहते सह+अच, महांश्चासौ सहश्च) घj महासेन पुं. (महती सेनाऽस्य) ति:२वामी, भोटो
४ सहनशीस. (पुं. महांश्चासौ सहश्च) पुष्पप्रधान सेनाधिपति. (पुं. महासेण, जै. प्रा.) त. दु०० वृक्ष.
અવસર્પિણીના સાતમા કુલકર, જમ્બુદ્વીપના ઐરાવત महासहा स्त्री. (महासह+स्त्रियां टाप्) भाष५७ वनस्पति, ક્ષેત્રમાં આવતી ઉત્સર્પિણીમાં થનાર પંદરમા તીર્થંકર,
અતિબલા વનસ્પતિ, કાંટાશેવન્તી, જંગલી અડદ, ઐરાવત ક્ષેત્રના ભાવિ ૧૦મા તીર્થંકર, ૫૬ હજાર સૂર્યપર્ણીનું ઝાડ.
भगवान, वीरोना नाय मडासेन दुभा२. (त्रि. महती महासागर पुं. (महांश्चासौ सागरश्च) मोटी समुद्र-हरियो. सेना यस्य) भाटी. सेनावाणी, भोटर .१४२वाणो. महासान्तपन न. (महच्च तत् सान्तपनं च) | महासेनकृष्ण पुं. (महासेणकण्ह, जे. प्रा.) 'निरयावलि ધર્મશાસ્ત્રોક્ત સાત દિવસમાં એક વ્રત.
સૂત્ર'ના દશમા અધ્યાયનું નામ. महासार पुं. (महान् सारोऽस्य) मे तन २नु । महास्कन्ध त्रि. (महान् स्कन्धो यस्य) भोटी वाणु.. का3.
महास्कन्धा स्त्री. (महान् स्कन्धः शाखावधिभागो यस्याः) महासाहस न. (महच्च तत् साहसं च) भौटुं AusA. सुनें, 3.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org