________________
१६९६
अंदर हो, अंहरनुं स्थण शोध, साथे होवुं- तनौ ममुस्तत्र न कैटभद्विषः तपोधनाभ्यागमसंभवो मुद:शिशु० १।२३. । - वृद्धिं गतेऽप्यात्मनि नैव मान्तीःशिशु० ३ । ७३ । अनु + मा अनुमाति हेतुखोनी अपेक्षाखे अनुमान ४- धूमादग्निमनुमाय तर्क० ।
अन्वमीयते शुद्धेति शान्तेन वपुषैव सा - रघु० १५।७७। उप+मा-उपमीयते- तुलना रवी, समानता ४२वी- तेनोपमीयते तमालनीलम् - शिशु० ३।८ । - स्तनौ मांसग्रन्थी कनककलशा- वित्युपमितौ भर्तृ० ३।२० । निस् + मा निर्माति - निर्माण, सन १२- निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः - विक्रम० १।४ । नवी वस्ती वसाववी- निर्ममे निर्ममोऽर्थेषु मधुरां मधुराकृतिः - रघु० १५। २८ । परि + मा परिमातिभाप सीमा खांडवी. प्र + मा प्रमाति भाप, प्रहर्शित
शब्दरत्नमहोदधिः ।
२. सम् + मा सम्माति भाप, समान जनावदुं - कान्तासम्मिततयोपदेशयुजे काव्य० १० । तुलना रवी, सहित होवु - मृणालसूत्रमपि ते न सम्माति स्तनान्तरेसुभा० ।
मा अव्य. (मा+क्विप्) वावु, खटाव, नहि, ना (स्त्री. मा + क्विप् यद्वा मा+क+टाप्) लक्ष्मी, भाता, अस्मद् शब्छनी द्वितीयाना भेऽवयननुं पह- तमाखुपत्रं राजेन्द्र ! भज मा ज्ञानदायकम् - सुभा० । (स्त्री. मा+सम्प्र. भावे क्विप्) मापवु, भाप, भापशी. પ્રતિષેધક મૈં અવ્યય ોટ્ લકારની ક્રિયા સાથે भेडायेसो छे, प्रेम - यद् वाणि मा कुरु विवादमनादरेण भामि० ४ । ४१ । लुङ् सारनी डिया साथै सागम अ नो सोय पए थाय छे- पापे रतिं मा कृथाः - भर्तृ० २ । ७७ । मा मुमुहत् खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारधना मतिर्भूत्मा० १ । ३२ । लङ्ग बहारनी डिया साथै पाए। अ કારનો લોપ થાય છે मा चैनमभिभाषथाः राम० । लृट् लकार- विधिसिंगनी द्वियामां मा कश्चिन्ममाप्यनर्थो भवेत् पञ्च० ५ । अभिशाप अर्थमां शत्रन्त प्रत्ययनी साथे- मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवतिशिशु० २।४५ । संभावना अर्थमां दुर्भवास्य प्रत्ययांत डियानी साथे- मैवं प्रार्थ्यम् । ज्यां डियानी अपेक्षा वगर पाए। वपराय छे, प्रेम - मा तावत् । मा मैवम् मा नामरक्षिणः- मृच्छ० ३। ज्यांड
Jain Education International
-
[मा-मांसविक्रयिन्
-
ક્યાંક માઁ ની પછી સ્મ લગાડવામાં આવે છે અને એ ક્રિયામાં ૬ અગર હુફ્ લકારનો પ્રયોગ થાય छे क्लब्यं मा स्म गमः पार्थ ! भग० २।३। मांस न. ( मन्यते, मन् ज्ञाने + स दीर्घश्च) मांस. (पुं. मन्+स दीर्घश्च) अण, समय, डीडी, भेड वर्षा(संडर भति मांसकारि न. (मांस करोति कृ + णिनि सोही, रस्त मांसच्छदा स्त्री. (मांस छादयति, छद् + णिच्+अच्
ह्रस्वः+टाप्) खेड भतनो वेलो. मांसज, मांसतेजस, मांसपित्त न., मांससार, मांसस्नेह
पुं., मांसजन्मन् त्रि.(मांसाज्जायते, जन्+ड / मांसात् तेजोऽस्य / मांसस्य पित्तम् / पुं. मांसस्य सारः / मांसस्य स्नेहः /मांसाज्जन्म यस्य) शरीरमां रहे भेदृधातुयरजी. (त्रि.) मांसथी उत्पन्न थनार. मांसदलन पुं. ( प्लीहात्मकं मांसं दलति कृशी-करोति दल्+ल्यु) खेड भतनुं झाड.
मांसद्राविन् पुं. (मांसं द्रावयति, द्रु-शैथिल्ये + णिच् + णिनि)
અમ્ભવેતસ.
मांसनिर्यास (पुं.) रोम, वाण, वायुं, मांसपचन न. ( मांसस्य पचनम् ) भांस रांध.
(त्रि. मांसं पचति, पच्+कर्त्तरि ल्यु) मांस रांधनार. मांसपेशि, मांसपेशी स्त्री. (मांसस्य पेशि/मांसपेशि+पक्षे
ङीष्) गर्भनो अमु अवयव, मांसनी पेशी. मांसफला, मांसलफला स्त्री. (मांसमिव कोमलं फलं
यस्याः / मांसलं पुष्टं फलमस्याः) वंताडडी, रींगशी. मांसभक्ष, मांसभक्षक त्रि. ( मांसं भक्षयति, भक्ष + अच्/
मांसभक्ष + स्वार्थे कप्) मांस जानार. मांसभक्षण न. ( मांसस्य भक्षणम्) भांसनुं लोन. मांसमासा स्त्री. (मस्- परिणामे +घञ्, मांसस्य मांसः
परिणामो यस्याः ) भाषपर्णी वनस्पति. मांसरोहिणी स्त्री. (मांसं रोपयति, रुह + णिच् + णिनि वा न पुक्) खेड सुगन्धी द्रव्य. मांसल त्रि. ( मांस + बलवत्यर्थे लच्) जवान, स्थूल
घट्ट, पुष्ट- शाखाः शतं मांसला :- भामि० १।३४। - हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम्बृहत्संहितायाम् - ६८ । २८ । अत्यन्त मांसविक्रयिन्, मांसिक त्रि. ( मांसविक्रय + अस्त्यर्थे इन / मांसं पण्यमस्य ठक् ) मांस वेयनार, मांस વેચી જીવનાર કસાઈ.
For Private & Personal Use Only
www.jainelibrary.org