________________
शब्दरत्नमहोदधिः ।
[हेवाकस-होमिन्
|
हेमा, हैमी स्त्री. ( हेम तद्वर्णोऽस्त्यस्य, अण् + टाप्/ मतद्वर्णोऽस्त्यस्य, अण् + वा ङीप् ) पीजी दूध. हैयङ्ग, हैयङ्गवीन न. ( ह्यो गोदोहात् भवम्, अण्/ ह्यो गोदोहाद्भवं ह्यस् + गौ+ख निपा.) भाषा हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्-रघु० १।४५। ગઈ કાલે દોહેલી ગાયના દૂધનું ઘી. हैरिक पुं. ( हि + र हेरः तत्र प्रसूतः ठक् ) थोर. हैहय, हैहयेश्वर, हैहेय पुं. (हय्या अपत्यं ढक् पृषो० हैहयानां राजा अण् वा / हैहयस्य ईश्वर : / हैहया: तद्देशवासिनः तेषां राजा अण् पृषो.) अर्तवीर्यराभ. - धेनुवत्संहरणाच्च हैहयस्त्वं च कीर्तिमपहर्तुमुद्यतःरघु० ११।७४।
हो अव्य. (ह्वे+डो - निपा० ) संबोधनमां, जोसाववामां વપરાય છે.
होड् (भ्वा. आ. स. सेट्-होडते ) ४, नाहर रखो, उपेक्षा ४२वी.
होड पुं. (होडते गच्छति, होड्- गतौ + अच् हुड्+अच्
वा) समुद्रमां नार, नौअ-होडी, थोरनुं शिल. हो, होमक पुं. (जुहोतीति हु+तृच्) ऋग्वे भागनार
ब्रह्म (त्रि. हु+कर्त्तरि तृच्) हवन डरनार, होमनार. होत्र न. ( हूयते इति, हु+त्रन्) डवन, होम, घी वगेरे होभवानुं द्रव्य हविष्.
होत्रा स्त्री. ( हु + न् +टाप्) स्तुति, प्रशंसा, वजाए. हात्रीय त्रि. न. (होत्राय हितं होतुरिदं वा छ) होता. होता संजन्धी (त्रि.) हविष राजवानुं घर. होम पुं. ( हु + मन्) वन, होम, पांथ यज्ञो पैडी देवयज्ञ, શ્રાદ્ધમાં બેસાડેલા બ્રાહ્મણને શ્રાદ્ધના મુખ્ય ભાગનું મંત્રપૂર્વક દાન.
होमकुण्ड पुं. न. ( होमार्थं कुण्डम् ) होमहवन भाटेनो झुंड, होमनी झुंड.
होमधान्य न. (होमोपयुक्तं धान्यम्) तस ga.. होमधूम पुं. (होमज: धूमः) होम भाटेना अग्निनो घुमाउरी. होमभस्मन् न. ( होमस्य भस्म ) होमनी लक्ष्म. होमाग्नि पुं. ( होमस्य अग्निः ) यज्ञनो अग्नि होमि पुं. (हु+इन्- मुट् च ) अग्नि, चित्रानुं झाड, घी, पाशी..
होमिन् पुं. (होमोस्त्यस्य इनि) होम ४२नार.
२१९४
हेवाकस (त्रि.) (२ख शब्दनो हेवाड़ साथै डोई संबंध नथी.) उत्52, प्रखंड, तीव्र- हेवाकसस्तु शृङ्गारो हावोऽभ्रूिविकारकृत् दश० २।३१ । हेवाकिन् त्रि. (हेवाक + इनि) अत्यंत ४२छावानो, उत्कंठावाणी- जायन्ते महतामहो निरुपमप्रस्थानहे वाकिनां निःसामान्यमहत्त्वयोगपिशुना वार्ता विपत्तावपि कल्हण । हेलावुक (पुं.) धोडा वेथी आलविद्या यलावनार. हेलि पुं. (हिल+इन्) सूर्य, खडअनु आउ, अवज्ञा, अपमान.
हेलिन् पुं. (हिल्+ णिनि ) सूर्य जानु आउ हेष् (भ्वा. आ. अ. सेट्-हेषते) घेडानो शब्द थवो, ઘોડાનું હણહણવું.
हेषा स्त्री. (हेष्+अ+टाप्) घोडानी हाइएगा. हेषिन् पुं. (हेष + णिनि) धोडो.
हेहै अव्य. ( हेच हैच) संबोधनभां } जोसाववामां वपराय छे.
है (अव्य.) संजोधनमां- जोसाववामां वपराय छे. हैतुक त्रि. ( हेतोः प्रसृतः ठक् ) हेतुवामां आसक्त, યુક્તિવાળું વાક્ય બોલનાર, મીમાંસક,
हैम त्रि. (हिमे हिमेन भवं, अण्) हिमथी थनार, हिममां थनार (त्रि. हेम्नः विकारः, हेमन् + अण् टिलोपः) सोनानुं, सोनामांथी जनेस (न. हिम + अण्) સવારમાં પડતું ઝાકળનું પાણી. हैमन पुं. (हेमन्त एव, हेमन्ते भवो वा अण्) मन्त आ. (त्रि. हेम्न इदमण् न टिलोपः) सोनानुं सोना संजन्धी (त्रि. हेमन्ते भवः, हेमन्त + अण् तलोपश्च) हेमन्त झाणे थनार- हेमनैर्निर्वसनैः सुमध्यमाःरघु० ११ । ४१ ।
हैमन्त, हैमल पुं. (हेमन्त एव अण् / हिमल + अण्) हेमन्त आज ऋतु.
हैमन्तिक त्रि. (हेमन्ते काले भवः ठञ् ) हेमन्त डाजे
होनार-थनार, अंगर वगेरे. हैमवत न. (हिमवतोऽदूरभवो देशः हिमवत इदं वा अण्) हिंदुस्तान-भारत. (त्रि. हिमवत इदं हिमवत्+अण्) डिभासयनुं, हिमालय संबंधी. (पुं.) એક જાતનું ઝેર.
हैमवती स्त्री. (हिमवतोऽपत्यं स्त्री, अण् + ङीष्) पार्वती, हरडे, सोनामुखी, हिमालयनी पुत्री, धोजी ag, ગંગા, રેણુકા નામે ગન્ધ દ્રવ્ય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org