________________
हेमक्षीरी-हेवाक]
शब्दरत्नमहोदधिः।
२१९३
हेमक्षीरी स्त्री. (हेम इव पीत क्षीरं यस्याः) सोनामुमी.. । हेमल पुं. (हेम तंदशं निर्मेयस्वर्णमध्यात्, तद्वर्णं वा हेमगन्धिनी स्त्री. (हेम्नः नागकेशरस्येव गन्धोऽस्त्यस्याः । लाति, ला+क) सोनी, स.टीनो ५५५२, आयंडी,
इनि+ डीप्) २१. ना. ग. गन्ध द्रव्य. हेमगिरि पुं. (हेममयो गिरिः) मे२ पर्वत, नैत्य yuvi हेमलता स्त्री. (हेमेव पीता लता) स्व वन्तानी सो. આવેલો એક દેશ.
हेमली स्त्री. (हेमल+स्त्रियां जाति. डीए) i431, 3050. हेमगौर पुं. (हेमेव गौरः) मासोपासवर्नु जाउ (त्रि.) हेमवल न. (हेम्ना वलते शोभते, वल+अच्) भोती. સોના જેવું ઉજ્વલ.
हेमशङ्ख पुं. (हेमेव शुचिः शङ्खोऽस्य) वि. हेमज्वाल पुं. (हेमेव ज्वाला यस्य) भनि, यित्रानु
हेमशिखा स्त्री. (हेमेव पीता शिखा यस्याः) सोनामुजी. 53.
हेमसार न. (हेम सारयति निर्मलीकरोति, स+णिच्+अण्) हेमतरु पुं. (हेमेव तरुः) धतूरानु उ.
____भोरथूथु. हेमतार न. (हेम तारयति उत्कृष्टं करोति, तु+णिच+ | हेमहस्तिरथ पुं. (हेमनिर्मितहस्तियुक्तो रथः) हान भाटे __ अण्) भो२थूy.
| કલ્પેલો સોનાના હાથીથી જોડેલો સોનાનો રથ. हेमदग्ध, हेमदग्धक पं. (हेमवणं दुग्धं यस्य/हेमवर्णं | हेमाङ्ग पुं. (हेमेव पीतमङ्गं यस्य) २७५क्षी, सिंह, दुग्धकं यस्य) ॐनशन 3.
सुभे पर्वत, ब्रह्मा, विष्णु, यंपान, 3. (त्रि. हेमेव हेमदग्धा, हेमदग्धी स्त्री. (हेमवर्णं दग्धं यस्याः/हेमवर्ण | पीतमङ्गं यस्य) साना ठेवा मंगवाणु. (नि. हेम च दुग्धं यस्याः ङीष्) सोना मुजी..
तत् अङ्गञ्च) सोन ठेवू in. हेमन् न. (हि+मनिन्) सोनु, धतूरी, नईसर.
हेमाम्भोजम् न. (हेम्नः अम्भोजम्) सोनेरी उमस
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः-मेघ० ६२। हेमन्त पुं. न. (हि+झ-मुट् च) श२ माने. ५ोष. मलिनानी 8तु- नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः
हेय (हा+यत्) त्या ४२41 ans, aquali.3. परिपक्वशोलिः । विनीलपद्मः प्रपत्तुषारो हेमन्तकाल:
हेर न. (हक+रन्) ५६२, . तनो मुट.
हेरम्ब पुं. (हे शिवे रम्बति, रबि+अच्-अलुक् समा.) समुपागतः प्रिये ! ऋतुसं० ४।१। हेमन्तनाथ पुं. (हेमन्ते नाथ्यते याच्यते, नाथ्+कर्मणि
| गोश, गति, 43, बुद्ध. (त्रि.) शायथा गाणं.
हेरम्बजननी, हेरम्बाम्बा स्त्री. (हैरम्बस्य जननी/हेरम्बस्य . घ) नु उ. हेमपुष्प न. (हेमेव पीतं पुष्पमस्य) मशीवृक्ष
. अम्बा) हुवी , पार्वत
हेरम्बहट्ट (पु.) क्षिम आवेदो . हे. આસોપાલવનું ઝાડ.
हेरिक पुं. (हि+इक-रुट च) , दूत, सूस.. हेमपुष्पक पुं. (हेमपुष्प+स्वार्थे कप्) यंपान, 3,
हेरुक पुं. (हि+उक-रुट च) मेऽयुद्ध, मानो - सोधरनु उ.
___ (न.) माण्याम मे शिवलिंगा. हमपुष्पिका स्त्री. (हेमवर्णं पुष्पं यस्याः कप्+टाप् अत | हेलञ्ची स्री. (हिल+घञ हेलं चिनोति, चि+ड पृषो० इतवम्) पाणी छ.
डीप) लिमोयि वनस्पति. हेमपुष्पी स्त्री. (हेमवर्णं पुष्पं यस्याः डीप्) भ96, हेलन न. (हिल+भावे ल्युट) माप, अपमान, मना६२.
स्व वन्ती बनस्पति, ईन्६२०२९८, भुसा , हेला स्त्री. (हेड+भावे अ+डस्य ल+टाप्) मना६२, ભોંરીગણી.
અપમાન, પુખ્ત ઉંમરની સ્ત્રીઓની મૈથુન માટે हेमफला स्त्री. (हेमवर्णानि फलानि यस्याः) सोनश
प्राय:२७।- प्रौढेच्छयाऽतिरूढानां नारीणां सुरतोत्सवे ।
शृङ्गारशास्त्रतत्त्व हेला सा परिकीर्तिता-सा० द० । हेममालिन् पुं. (हेमेव किरणानां मालास्त्यस्य इनि) ।
ज्योत्स्ना , यiहनी. सूर्य, 4131वें 3.
हेवाक (पु.) मा श६ विदेशी भाषानो दागे छ हेमयुथिका स्त्री. (हेमेव पीता युथिका) पाजी दूध. |
6c32, २७, dla स्पृहा- अस्मिन्नासीत् तदनु हेमरागिणी स्री. (हेम्न इव रागोऽस्त्यस्याः इनि - |
निबिडाश्लेषहेवाकलीलावेल्लतबाहुक्कणितवलया सन्ततं ङीप्) ५६२.
राजलक्ष्मीः -विक्रम० १८।१०१। For Private & Personal Use Only
Jain Education International
www.jainelibrary.org