________________
२१९२
हल्लास पुं. (हृदयस्य लासो यत्र) ऐउडी. हल्लेख पुं. (हृदयं लिखति स्पृशति, लिख् + अ हृदादेश:) ज्ञान, तर्ड, तंत्रशास्त्र प्रसिद्ध खेड मंत्र, हर्ष, शोड. हृल्लेखा स्त्री. (हृदयं लिखति स्पृशति, लिख् + अ+टाप्
हृदाकेश:) हृध्यनी उत्कंठा, आनंद, हर्ष, शोड. हृष् (भ्वा. प. अ. सेट् हर्षति / दिवा. प. अ. सेट्हृष्यति / भ्वा. प. अ. सेट्-हर्षति ) हर्ष पाभवो, हरजावु, मिथ्या खु.
हृषित त्रि. ( हृष् + कर्मणि क्त) हर्ष पामेस, खुशी थयेल, हरजायेस- न प्रहृष्येत् प्रियं प्राप्य भग० ५। વિસ્મય પામેલ, જેનાં રુવાંટાં ખડાં થઈ ગયાં હોય ते हृषितास्नुनूरुहाः-दश० । हृष्यन्ति रोमकूपानिमहा० | नाखुश थयेल, ना उमेह थयेस. हृषीक न. ( हृष् + ईकक् ) ऽन्द्रिय हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् । हृषीकेशस्ततो विष्णो ! ख्यातो देवेशु केशव ! -महा० । हृषीकेश पुं. (हृषीकाणां ईशः) विष्णु, खात्मा. हृष्ट त्रि. (हृष् + कर्मणि क्त) हर्ष पाभेल, खुशी थयेल, હરખાયેલ, વિસ્મય પામેલ, જેનાં રુવાંટાં ખડાં થયેલ होय ते.
शब्दरत्नमहोदधिः ।
हृष्टमानस त्रि. (हृष्टं मानसं यस्य) हर्ष पाभेल मनवा
(न. हृष्टं च तत् मानसञ्च) हर्ष पाभेलुं मन. हृष्टरोमन् त्रि. (हृष्टमिव जातांकुरं रोम यस्य) भेना
રુવાંટાં ઊભાં થઈ ગયાં હોય તે, રોમાંચિત. दृष्टि स्त्री. (हृष् + भावे क्तिन्) आनंह, हर्ष, ज्ञान, गर्व. हे अव्य. (हा+डे) संशोधनमा- राजानस्त्यजत सुकवि
प्रेमबन्धे विरोधम् - विक्रम० १८ । १०७ । जोसाववामां તથા અસયા વગેરેમાં વપરાય છે.
[हल्लास - हेमकेश
हेडज पुं. (हेडाज्जायते, जन्+ड) ङोध, गुस्सो. हेडाबुक्क (पुं.) घोडा वेयनार, घोडा वेथी अलविडा
Jain Education International
सावनार.
हेति स्त्री. ( हन्+करणे क्तिन् निपा.) अस्त्र, हथियार - समरविजयी हेतिदलितः भर्तृ० २।४४ । अग्निनी शिजा, सूर्यनुं द्विरा, हरोई ते४, साधन. हेतु पुं. (हि + तुन्) St२७, स पिता पितरस्तासां केवलं जन्महेतवः - रघु० १ १४ । अनुमिति साधन व्याप्य
इ.
हेतुता स्त्री, हेतुत्व न. ( हितोर्भावः तल्+टाप्-त्व) हेतुपसुं, अरशपशु.
हेतुमत् त्रि. (हेतुरस्त्यस्य मतुप् ) २एवानुं - हेतोर्हेतुमता
सार्धमभेदो हेतुरुच्यते । - अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् - रघु० २।४७ । ३नवाजु हेत्वपहनुति (स्त्री.) ते नामे खेड अथसिंहार. हेत्वन्तर न. ( अन्यत् हेतुः) जीभुं आरएस, जीभुं इज, ગૌતમે કહેલ એક નિગ્રહસ્થાન.
हेत्वसिद्धि स्त्री. ( हेतोः असिद्धिः) स्व३पासिद्धि३५ हेत्वाभास.
हेत्वाभास पुं. ( हेतोः आभासः) न्यायशास्त्रमा डडेल
દુષ્ટ હેતુ, અસત્ હેતુ, હેતુનો દોષ, કારણનો દોષ. हेम न. ( हि + मन्) सोनुं, धंतूरी, नागडेसर (पुं. हि +मन्)
એક માસા બરોબર વજન, કાળા રંગનો ઘોડો, बुधग्रह
हेमकन्दल पुं. (हेमवर्णे कन्दं लाति, ला+क) प्रवास, परवाणुं.
हेमकान्ति स्त्री. ( हेम्न इव कान्तिरस्याः हेम्नः कान्तिर्वा) દારૂહળદર, સોનાની કાન્તિ.
हेक्का स्त्री. (हिक्का - पृषो.) हेडडी.
हेठ् (भ्वा. प. अ. सेट्-हेठति ) 22व, रोड, हेमकार पुं. (हेम तन्मयं भूषणं करोति, कृ+अण्) विधात अवो, अथडावु.
हेठ (तु. प. सेट हेठति) खाजाह थवु, उत्पन्न थ अक । पवित्र सक. । (भ्वा. आ. स. सेट्-हेठते) जाध ४२वो, रोडवु, खटाव, रडत ४२वी.
हेठ, हेड पुं. (हेठ् + भावे घञ् / हेड् +अच्) जाधा, पीडा, हरडत, अनार, अपमान, रोझा, खटडायत, विघ्न हेड् (भ्वा. आ. स. सेट - हेडते) अनाहर रखो.. (भ्वा. प. स. सेट् हेर्डाति) वींट, घेवु.
सोनी, सोनार.
हेमकिञ्जल्क न. ( हेमेव पीतं किञ्जल्कं यस्य) नागडेसर.
हेमकूट पुं. (हेममयः कूटो यस्) ते नामे खेड पर्वत. हेमकेलि पुं. (हेमवर्णः केलिः कम्पनादिः) अग्नि,
ચિત્રાનું ઝાડ.
हमकेतकी स्त्री. (हैमवर्णा केतकी) स्वए उतडीडेवानुं
वृक्ष.
हेमकेश पुं. (हेमवर्णः केशोऽस्य) महादेव, शिव.
For Private & Personal Use Only
www.jainelibrary.org