________________
होम्य-हिणीया )
होम्य त्रि. ( होमाय हितम् यत्र) होम भाटे हितनुं હોમમાં ઉપયોગી ઘી વગેરે.
होरा स्त्री. (हु+रन्+टाप्) भ्योतिषभां उडेल यश, राशिनी अर्ध लाग, होरा भावना खेड शास्त्र, रेजा, शिल..
शब्दरत्नमहोदधिः ।
होलक पुं. (हु+विच्-लकति, लक् + अच् कर्म.) घास વગેરેથી અર્ધું પાકેલ, શમીધાન્ય. होलका, होलाका, होलिका, होली स्त्री. (हु+विच्, तं लाति, ला+क मंज्ञायां कन् पृषो० टाप् / हु + विच् तं लाति, ला+क संज्ञायां कन्+टाप् / होलिका- पृषो० / हु + विच्-तं लाति, ला+क- स्त्रियां ङीप् ) ते नाभे खेड वसन्तोत्सव होणी-झगरा सुह पूनम. हौ अव्य. ( हूयतेऽनेन, ह्वे+डौ) संबोधनमां, जोसाववामां वपराय छे.
हौड् (भ्वा. आ. स. सेट्-हौडते) ना६२ ४२वो, धुं. हौत्र न. ( होतुः कर्म, होतृ + अण्) होतानुं उर्भ होता.
(त्रि. होतुरयं होतृ + अण) होतानुं, होता संबंधी. हुनु (अदा. आ. स. अनिट् - हनुते) थोरी ४२वी
अध्यगीष्टार्थ शास्त्राणि यमस्याह्नोष्ट विक्रमम्भट्टि० १५।८८ । छुपावj- गोपी कृष्णाय हनुतेसिद्धा० । - गुणांश्वापनुषेऽस्माकम् - भट्टि० १० । ३६ । ह्यल् (भ्वा. प. अ. सेट् - ह्यलति) यासवु, जसवु, धुं. ह्यस् अव्य. (गतमदः ह्यो निषा० ) गर्ध झाले. ह्यस्तन, ह्यस्त्य त्रि. (ह्यो भवं, ह्यस् + भवार्थ टल्यु-तुट् च/ह्यस्- भवार्थे त्यप्) गर्ध असे होनार-थनार (पुं.) व्यारा प्रसिद्ध ह्यस्तन लूतअण हूग् (भ्वा पर. स. सेट् - हूगति) हूद पुं. (ह्रादते इति, ह्राद् + अच् निपा.) अगाध साशय, पाशीनो घरो, डिर.
ढisg.
हूदिनी स्त्री. (हूदोऽस्त्यस्यां इनि ङीप् ) नही, वीजी. हूप् (चु. उभ. स. सेट्-हूपयति-ते) भाषा ४२, जोसवुं. हुस् (भ्वा. प. स. सेट्-ह्रसति) शब्६ ४२वो, जवान
उरखो, क्षीण थयुं, जोछु थयुं, थोडुं थयुं, दूं। थदु. हूसिमन् पुं. (ह्रस्वस्य भावः इमनिच् ह्रसादेशः ) ट्रेंडअप,
नानापशु, जोछाश, श्रीशता. ह्रसिष्ठ, ह्रसीयस् त्रि. (अतिशयेन ह्रस्वः इष्ठन् हुसादेशः / ह्रस्व + ईयसुन् ह्रसादेशः ) अतिशय नानुं, घशुं ४
दुहुँ
Jain Education International
२१९५
ह्रस्व न. ( ह्रस्+वन्) खेड भतनुं भाय, लघु अक्षर(त्रि.) धनुं ४ नानुं, घासुं हुं हींगसुं, नीयुं. (पुं. हुस् + वन्) स्ववर्ण, लघु अक्षर. ह्रस्वकुश, ह्रस्वगर्भ, ह्रस्वदर्भ पुं. (ह्रस्वश्चासौ कुशश्च / ह्रस्वो गर्भोऽस्य / ह्रस्वो दर्भ:) घोणो हर्भ-छाल ह्रस्वगवेधुका स्त्री. (ह्रस्वा चासौ गवेधुका च) नागासा वनस्पति.
ह्रस्वजम्बू स्त्री. (ह्रस्वा चासौ जम्बूश्च ) नानां भंजुनु
झाड.
ह्रस्वता स्त्री. ह्रस्वत्व न. ( ह्रस्वस्य भावः तल्+टाप्त्व) धूंआई, नानापशुं ह्रस्वप.
ह्रस्वदा स्त्री. (ह्रस्वैरपि दीयते छिद्यते, हो + क+टाप्) સલ્લકી વૃક્ષ.
ह्रस्वपत्रक पुं. (ह्रस्वानि पत्राणि यस्य कप्) पहारी भडुडी.
ह्रस्वपत्रिका स्त्री. (ह्रस्वानि पत्राणि अस्याः, कप्+टाप् अत इत्त्वम्) पीपरनुं झाड.
ह्रस्वफला स्त्री. (ह्रस्वं फलमस्या टाप्) खेड भतना भंजुनुं झाड.
ह्रस्वमूल पुं. (ह्रस्वं मूलं यस्य) सास शेलडी.. हूस्वशाखाशिफ पुं. (ह्रस्वा शाखा शिफा च यस्य) छोड, छोड़वो..
ह्रस्वा स्त्री. (ह्रस्व +टाप्) भंगली भग, नागजसा वनस्पति, એક જાતની જાંબુડી.
ह्रस्वाग्नि पुं. (ह्रस्वः अग्निस्मात् ) आउनुं आउ. ह्रस्वाङ्ग न. ( ह्रस्वमङ्गमस्मात् ) टूंडुं अंग, नानुं संग. ह्राद् (भ्वा. आ. अ. सेट-ह्रादते) शब्६ ४२वो, जवान उरखो..
ह्राद पुं. (ह्राद् + भावे घञ्) शब्द, जवार, हिरएयशिपुनो पुत्र प्रसाह (त्रि. ह्राद् +अच्) श७६४२नार, अवा
२नार.
ह्रादिन् त्रि. (ह्लाद् + णिनि) शब्दवाणुं, अवाभवाणुं, शब्द रतुवा २.
हादिनी स्त्री. (ह्रादिन् + स्त्रियां ङीप् ) नहीं, वी४जी, व%. ह्रास पुं. ( हूस् + भावे घञ) क्षीणता, ओछाश, सोछा थपुं, शब्द.
हिणी (कण्ड्वा. आ. अ. सेट-हिणीयते) बाभवु, शरभावु हिणीया, हीणिया स्त्री. (हिणी + यक् भावे अ साथ, शरभ.
-अ+टाप्)
For Private & Personal Use Only
www.jainelibrary.org