________________
२१७४ शब्दरत्नमहोदधिः।
[हंहो-हद्दा हंहो अव्य. (हमित्यव्यक्तं जहाति, हा-डो) संबोधनमा- | हडिक, हड्डक, हड्डिक पुं. (हठ् + ईकक् पृषो.। हंहो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान् - हड्ड्+संज्ञायां कन्/हड्डि+ संज्ञा. कन्) 9.5 नीय चन्द्रा० १।२। -हंहो ब्राह्मण ! मा कुप्य-मुद्रा० १।। तिनो भारास.
ગર્વમાં, દંભમાં તથા પ્રશ્નમાં વપરાય છે. हडिकी, हड्डकी, हड्डिकी स्त्री. (हडिक+स्त्रियां जाति. हक्क पुं. (हक् इत्यव्यक्तं कायति, कै+क) 15. डीप्/हड्डक+स्त्रियां ङीप/हड्डिक+स्त्रियां जाति. ङीष्) પાડીને બોલાવવું, હાથીને બોલાવવો.
એક નીચ જાતિની સ્ત્રી. हक्कार पुं. (हक+कृ+घञ्) &c. पाने पोटाव, त. | हड्ड न. (हठ+ड डस्य नेत्वं पृषो.) दु. हजा, हजे, हण्डे अव्य. (हमित्यव्यक्तं जप्यतेऽत्र, । हड्डज न. (हड्डात् जायते, जन्+ड) 3थी. थनारी
जप्+डा/जप्+डे/हन्+ डे, डस्य नेत्वम्) 125wi ___ -य२७.. हसीने कोदावामi N५०य छे. “हजे तरलिए उवणेहि | हड्डि पुं. (हठ्+ड डस्य नेत्वं पृषो. इन्) कुं. मे अग्धभाअणम्"-वेणीसंहारे । -हंजे कंचणमाले हण्डा, हण्डिका स्त्री., हण्डिकासुत पुं. (हन्+डा अहम् ईदिसी कडुभासिणी-रत्न० ३।
डस्य नेत्वम्/क्षुद्रा हण्डा, कन् टापि अत इत्वम्/ हञ्जि पुं. (हमित्यव्यक्तं जयति, जि+डि) क्षुधा, भूम. हण्डिकायाः सुत इव) भानु भो पात्र &ist.. हट् (भ्वा. प. अ. सेट-हटति) uj, . (अव्य.) 1125 सी. सी. प्रत्ये ३५२।य. छ. - हटपर्णि न. (हटं दीप्ति पिपर्ति, पृ+बा. नि) शेवाण. हण्डे हस्ते हलाह्वाने नीचां चेटी सखी प्रति-अमरः । हट्ट पुं. (हट+ट टस्य नेत्वम्) २, हुडान, 12. નાનું એક જાતનું માટીનું વાસણ-હાંડલી. हट्टचौर, हट्टचौरक पुं. (हट्टे-प्रकाशितस्थाने एव चौरः/ हत त्रि. (हन्+कर्मणि क्त) नाश पाल, डोली, नाश
हट्टे प्रकाशिते स्थाने एव चौरः स्वार्थे क) २ ५.माउद, suयेद, आति . - अनुशयदुःखायदं ચોરી કરનાર ચોર.
हतहृदयं संप्रति विबुद्धम्-शाकुं०६।६। - कुर्यामुपेक्षा हट्टविलासिनी स्त्री. (हट्टे विलासयति, वि+लस्+णिच्+ हतजीवितेऽस्मिन्-रघु० १४।६५। - हतविधिविल__ णिनि+ङीप्) मे तनु, सुगन्धी द्रव्य, ७५६२. सितानां ही विचित्रो विपाकः-शिशु० ११।६४ । गुस.. हट्टाध्यक्ष पुं. (हट्टस्य अध्यक्षः) भोटो हुन६२, मोटो (न. हन्+ भावे क्त) uj, भारी नirg, गुरा, ___व्यापा, २ न6५२...
यह२. हठ (भ्वा. प. सेट-हठति) जीसांधव. स. । २ । हतक त्रि. (हत इव कन) नष्टप्राय, भुउदी अभागियं. ४२५, ६. अक. ।
हताश त्रि. (हत आशा यस्य) ॥येली मावाj. हठ पुं. (हठ+ अच्) अगाडीर, पूर्व- अम्बालिका माशाशून्य, निय, याउियु, iझियु.
च चण्डवर्मणा हठत् परिणेतुमात्मभवनमनीयत-दश० । हताश्व त्रि. (हताः अश्वा यस्य) ॐनी घोडी जायेस પાણીમાં થતી એક વનસ્પતિ- પ્રશ્ની.
डोय. छे ते.. हठपर्णी स्त्री. (हठते प्लवते हठ+अच् हठं प्लवमानं हति स्त्री. (हन्+ भावे क्तिन्) , ते, भारी नing
पणं यस्याः डीप्) शेवाण, 'कुंभिका' श०६ मा. | त, गुर, व्याघात, विन, अ५.७र्ष. हठयोग पुं. (हठेन बलात्कारेण योगः) २४योग विना | हतौजस् त्रि. (हतं ओजो यस्य) u mauj,
જ કેવલ પ્રાણાયામ, એક પગના બળે ઊભા રહેવું, | निस्ते४. डाथोन. या ४२१. २४वा 47३ डियामाथी थना२ । हन्नु पुं. (हन्+कत्नु) व्याध, रोग, शस्त्र, थियार. પરમાત્મા દર્શનરૂપ ચિત્તવૃત્તિ નિરોધાત્મક યોગ. हत्या स्त्री. (हन्+भावे क्यप्+टाप्) भारी नin, 4, हठं विना सिध्यति राजयोगो नर्ते हठाच्चापि न त्या-गोहत्या, भूराहत्या, स्त्रीइत्या वगेरे, नाश राजयोगः । तदाम्यसेत् पूर्वमतः सनिष्पत्यन्तं हठं ४२, 30 न . सद्गुरुतोऽभिलब्धम्' ।
हथ त्रि. (हन्+क्थ) : पामेलथास, आणेल.. हठालु पुं. (हठ प्लवमानः आलुरिव) 'कुंभिका') श०६ मी.. हद् (भ्वा. आ. अ. अनिट्-हदते) j, भणत्या ४२वी. हडि पुं. (हठ्+इन् पृषो.) ५शुने भावानु, साधन. | हदन न. (हद्यते हद्+भावे ल्युट) , भस त्या ४२वो. ___40&ty मे यन्त्र, 31, 33.
| हद्दा (स्त्री.) योतिषप्रसिद्ध समुह शिनो समु अंशश.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org