________________
ह-हंसोदक]
शब्दरत्नमहोदधिः ।
૬ વ્યંજનોમાં છેલ્લો કંઠસ્થાની ઉષ્માક્ષર વ્યંજન. ह अव्य. (हा +ड) पाहपूरशमां संजोधनमां, प्रेरणामां निन्द्रामां, तिरस्डारमां, निग्रह - शिक्षामां, प्रसिद्धिमां અને કોપ સાથે વારણમાં તેમજ યથાર્થ અર્થમાં વપરાય छे. - तस्य ह गतं जाया बभूवुः, तस्य ह पर्वतनारदो गृहे ऊषतुः - ऐत० । (पुं. हा +ड) शिव, पाएशी, भाडु, शून्य, आाश, स्वर्ग, धारा डवु, यन्द्र, डयूर. (त्रि.) शून्य, सूनुं, सुअयेसुं, रडत बाल हंस, हंसक पुं. ( हस्+अच्-पृषो / हंस + स्वार्थे कन् ) हंस पक्षी - हंसा: संप्रति पाण्डवा इव वनादज्ञातचर्यां गता:- मृच्छ० ५/६ | दूध अने पाशीने बुध २नार तरी हंसनी प्रसिद्धि छे. प्रेम - हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयन्त्यपः-शाकुं० ६ । २७ । - सारं ततो ग्राह्यमपास्म फल्गु, हंसो यथा क्षीरमिवाम्बुमध्यात्पञ्च० १| क्षीरनीरविवेके हि हंसालस्यं त्वमेव तनुषे चेत् विश्वस्मिन्नधुनान्यं कुलवतं पालयिष्यति कःभामि० १।१३ । निर्दोल राभ, विष्णु, सूर्य, परमात्मा, मत्सर, द्वेष, खेड भतनो यति-संन्यासी, भेड भतनो મંત્ર, શરીરમાં રહેલો વાયુ, એક જાતનો ઘોડો, ગુરુ, पर्वत, शिव. (त्रि. हंस्+अच्-पृषो.) आंझर, पणनी हागीनो-छडा वगेरे - सरित इव सविभ्रमप्रपातप्रणदितहंसकभूषणा विरेजुः शिशु० ७।२३। हंसक पुं. (हंस इव कायति, कै+क) खागण रहेस, भोजरे रखेल, विशुद्ध, पवित्र, श्रेष्ठ (पुं. हंस + संज्ञायां कन् ) राहंस पक्षी, संगीतशास्त्रमां उस खेड तास.
हंसकालीतनय (पुं.) पाड़ी. हंसकीलक पुं. ( हंस इव कीलतीति, किल्+ण्वुल्) 5 જાતનો રતિબન્ધ, એક જાતનો મૈથુન પ્રકા૨"नारीपादद्वयं कृत्वा कान्तस्योरुयुगोपरि । कटिमान्दो - लयेद्यत्र बन्धोऽयं हंसकीलकः "-स्मरदीपकः । हंसकूट पुं. ( हंसस्य कूटमिव) जजहनी जांध. हंसग, हंसरथ, हंसारूढ पुं. (हंसेन गच्छति, गम् +ड /
हंसः रथो वाहनं यस्य / हंसः वाहनं यस्य / हंसमारूढ, आ+रूह + क्त) ब्रह्मा.
हंसगद्गदा, हंसनादिनी स्त्री. (हंसस्येव गद्गदः स्वरो यस्याः / हंस इव नदति, नद् + णिनि + ङीप् ) मधुरभी हु जोसनारी, मधुर भाषिणी स्त्री- गजेन्द्रगमना
Jain Education International
ह
२१७३
तन्वी कोकिलालापसंयुता । नितम्बे गुर्विणी या स्यात् सा स्मृता हंसनादिनी । हंसगामिन् त्रि. ( हंस इव मृदु गच्छति, गम् + णिनि) હંસની પેઠે જનાર.
हंसगामिनी स्त्री. ( हंसगामिन् + स्त्रियां ङीप् ) हंसनी पेठे यासनारी स्त्री, ब्राह्मशी.
हंसदाहन न. ( हंस इव श्रेष्ठं दाहनमस्य) अगर यंधन. हंसनाद पुं. (हंसस्य नादः) हंसनो शब्द. हंसनादिन् त्रि. ( हंसनाद + अस्त्यर्थे इनि) सनी पेठे
શબ્દ કરનાર.
हंसपदी स्त्री. ( हंसस्येव पादाः मूलान्यस्य पाद्भावे स्त्रियां ङीपि पद्भावः) खेड भतनो वेलो.
हंसपाद न., हंसाङ्घ्रि पुं. ( हंसस्य पादः तद्वर्णोऽस्त्यस्य अच्) डींगजोड.
हंसपादिका, हंसपादी, हंसवती स्त्री. ( हंसस्येव पादा मूलानि सन्ति अस्या: कप् कापि अत इत्वम्/ हंसस्येव पादा मूलानि सन्त्यस्या अच् + ङीष् / हंसस्तत्पदाकारः मूले अस्त्यस्याः मतुप् मस्य वः, ङीप् ) हंसपद्दीनी वेलो.
हंसमाला स्त्री. ( हंसस्य माला) हंसनी पंडित, हंसनो समूह, ते नामे खेड छन्ह.
हंसमाषा स्त्री. ( हंसो विशुद्धः माषस्तदाकरः पर्णोऽस्य ) "माषपर्णी" नाभे वनस्पति.
हंसरथा, हंसवाहना स्त्री. ( हंसः रथो वाहनं यस्याः /
हंसः वाहनं यस्याः) ब्रह्माशी सरस्वती हेवी. हंसलोमश न. ( हंस इव लोमशं लोमयुक्तम्) हीराडसी. हंसलोहक न. ( हंस इव लोहकम्) पित्त धातु. हंसवत् त्रि. ( हंस + अस्त्यर्थे मतुप् मस्य वः) हंसवाणु. हंसाभिख्य न. ( हंसस्येवाभिख्या शुभ्रत्वात् यस्य) ३५. हंसारूढा स्त्री. ( हंसमारूढा) ब्रह्मानी शक्ति, ब्रह्माणी, સરસ્વતી દેવી.
हंसिका स्त्री. ( हंसी + स्वार्थे + कन्+टाप् ह्रस्वः) इंसली. हंसी स्त्री. ( हंसस्य भार्या जाति ङीष्) इंसली.. हंसोदक न. ( हंसं श्रेष्ठमुदकम् ) नवी भाटीना धडामां
રાખેલું-સૂર્યનાં કિરણોથી તપેલું-રાત્રે ચન્દ્રનાં કિરણોથી મિશ્ર થયેલું-મંદ વાયુથી તરંગિત અને એલચી વગેરેથી સુવાસિત કરેલું નદીનું શ્રમનાશક અને પિત્તોષ્ણ
शाम ४५.
For Private & Personal Use Only
www.jainelibrary.org