________________
हन्—हन्न]
हन् (अदा. प. स. अनिट् हन्ति) हुएशवु, भारी नाज - हतमपि च हन्त्येव मदनः - भर्तृ० ३।१८ । चण्डी चण्डं हन्तुमभ्युद्यता मां विद्युद्दाम्ना मेघराजीव विन्ध्यम् - मालवि० ३।२० । हिंसा रवी, नष्ट खु. अभ्भोजिनीवननिवासविलासमेव हंसंस्य हन्ति नितरां कुपतो विधाता भर्तृ० २।४८ । पराति ४२ - विघ्नैः सहस्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति - सुभा० । - कुजं हन्ति कृशोदरी - सा० द० ७। - या तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः । सुर- स्त्रोतस्विनीमेष हन्ति संप्रति सादरम् - काव्य ७ । अभि+हन्-अभिहन्ति - थडावु, सामे साधात थवो, अव+हन्-अवहन्ति visवु, शेतरां दूर रखां वगेरेने लगतुं डोई डाम कुं, आ + हन्- आहन्ति भावु, होऽवु, भार भारवो - कुट्टिममाजघान - किरा० ७ । १७ । - आहते शिर:- सिद्धा० । आजघ्ने विषमविलोचनस्य वक्षः किरा० १७।६३ । होडीने डोई वाहित्र वगाउवु, प्रति + आ + हन्- प्रत्याहन्ति सामेथी ठोऽवु, रोड, खटावदु, प्रतिबन्ध रखो, वि + आ + हन्-व्याहन्ति -परस्पर विरोध वो विशेष भारवु उद् + उन्उद्धन्ति ये वुं युं रीने एवं उप + उद्+ हन्- उपोद्धन्ति - आरंभ २वो, लङ्कां चोपहनिष्यतेभट्टि० १६ । १२ । नि+हन्- निहन्ति - निःशेष-संपूएपिए ए-दैवं निहत्य कुरु पौरुषमात्मशक्त्यापञ्च० १।३६१ । प्रहार ४२वो तानेव सामर्षतया निजघ्नुः - रघु० १२।९२। जीभ स्वर साथै स्वरने अथडावीने उद्यात्त स्वर संपाहन ४२वो ते, निर्+हन्निर्हन्ति- संपूर्ण हावु, व वगेरेनो शब्द थवो, डाडी थवो, प्र+हन्- प्रहन्ति -१६ ४२वो प्राघानिषत रक्षांसि येनाप्तानि वने मम । न प्रहण्मः कथं पापं वद पूर्वापकारिणम्-भाट्ट० ९ । १०२ । परा + हन्- पराहन्ति -भार, डुभलो ४२वो कटाक्षपराहतं वदनपङ्कजम्मा० ७ । रोड, जावदुं दैवं यत्पौषपराहतम्राम० । प्रति + न् + प्रतिहन्ति सामेथी रोड, विध्यन्तमुदधृतसटाः पतिहन्तुमीषुः - रघु० ९ । ६० । - विघ्नन्ति रक्षांसि वने क्रतुश्व भट्टि० १ १९ । प्रतिज ४. वि + अति + हन्-व्यतिहन्ति परस्पर एावुं सामसामा भारी नाजयुं सम् + हन्-संहन्ति सारी राते वु, समूह ३पेश -दूत एव हि संधत्ते भिनत्येव च संहतान् मनु० ७।६६ ।
Jain Education International
शब्दरत्नमहोदधिः ।
-
२१७५
| हन्, हम् अव्य. ( हन् + भावे विच् / हा+डमु) ङोधथी वामां विनववामां वपराय छे.
हन्, हन त्रि. ( हन् + कर्त्तरि विच् / हन्+कर्त्तरि अच्) अनार, भारी नाजनार.
हनन न. ( हन्+भावे ल्युट्) हावु, भारी नाज, हार भार.
अनीयर् ) हुएावा साय,
हन्यां लीयते, ली+ड्)
हननीय त्रि. ( हन् + कर्मणि મારી નાખવા લાયક. हनील पुं. ( हन्+इन् + ङीप्,
देवानुं आड.
हनु, हनू पुं. (हन + उन्+उङ्गाभावे / हन् + उन्+ स्त्रीत्वे वा ऊङ्) हडपथी, ४3. (स्त्री. हन्+उन्- ऊङ्गाभावः) એક જાતનું સુગન્ધીદાર દ્રવ્ય, રોગ, એક જાતનું अस्त्र, मृत्यु, खेड भतनी औषधि, वेश्या. हनुग्रह, हनूग्रह पुं. ( हनुम् - हनूम् वा गृह्णाति ग्रह + अच्)
એક જાતનો રોગ-જેમાં હડપચી જકડાઈ જાય છે. हनुमत्, हनूमत् पुं. ( हनु-हनू+अस्त्यर्थे मतुप्) राभयन्द्रन
ભક્ત-અંજના પુત્ર એક વાનર.
हनुस्तम्भ, हनूस्तम्भ पुं. ( हनो: हन्वाः वा स्तम्भो
यत्र) खेड भतनो रोग-भेमां उपयी ४ डाई भय ते. हनूष पुं. ( हन् + ऊषन् ) राक्षस. हनूषी स्त्री. ( हनूष + स्त्रियां जाति. ङीष्) राक्षसी. हन्त अव्य. ( हन्+त) हर्षमां हन्त भो लब्धं मया
स्वास्थ्यम् - शाकुं० ४। - हन्त प्रवृत्तं संगीतकम् - मालवि० १ । अनुभ्यामां, ध्यान स्थितिमां, जेहमांकाचमूल्येन विकृतो हन्त चिन्तामणिर्मया शा० १ । १२ । वाहमां, संभ्रममां, गमराटमां, उतावणमां छेडी કલ્પવામાં વપરાય છે.
हन्तकार पुं. ( हन्त इत्यस्य कार: करणम्) अतिथिने महान . -निवीती हन्तकारेण मनुष्यांस्तर्पयेदथ । 'हन्त' शब्दनो उय्यार ४२वो ते.
हन्तव्य त्रि. ( हन्+कर्मणि तव्यच्) हावा बायल, भारी નાંખવા લાયક.
हन्तु पुं. ( हन्+तु) मृत्यु, भरा, जजह. हन्तृ त्रि. ( हन् + तृच्) उानार, भारी नांजनार, सतत नार - य एवं वेत्ति हन्तारं यश्चैनं मन्यते हतम्' - श्रीमद्भग० ।
न त्रि. (हद् + क्त तस्य नः) बुंगेल, भज त्याग दुरेल.
For Private & Personal Use Only
www.jainelibrary.org