________________
२०४६
सदादान पुं. (सदा दानं मदजलं त्यागो वा यस्य ) इन्द्रनी भैरावत हाथी, गणपति, हाथी, (त्रि. सदा दानं यस्य) हमेशा छान ४२नार.
सदानन्द पुं. (सदा आनन्दो यस्य) ब्रह्मा, परमात्मा, शिव, विष्णु (त्रि. सदा आनन्दो यस्य) हमेशां આનંદવાળું, સદા આનંદયુક્ત. सदानर्त्त पुं. (सदा नृत्यति, नृत्+अच्) जं४न पक्षी.. (त्रि. सदा नृत्यति, नृत् +अच्) हमेशां नायनार, નિત્ય નૃત્ય કરનાર.
सदानती स्त्री. (सदानर्त्त + स्त्रियां जाति ङीष्) जंन पक्षीशी.
सदानीरवहा, सदानीरा स्त्री. ( वहतीति, वह् +अच्+टाप्, सदा सर्वदा नीरस्य वहा / सदा नीरं यस्याः ) ४रतोया नही. -सर्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी - भरतः । सदापुष्प पुं. (सदा पुष्पं यस्य) नाणियेरनुं आउ, राता खडडानुं झाड.
सदापुष्पी स्त्री. (सदा पुष्पं यस्याः ङीष्) बास खांडानु
आउ.
शब्दरत्नमहोदधिः ।
सदाप्रसून पुं. (सदा प्रसूनमस्य) रोहिडनु आउ, आउनु
आउ, भोगरो. (त्रि. सदा प्रसूनं यस्य) हमेशां डूसवाणं. सदाफल पुं. (सदा फलमस्य) नाणियेरनुं झाड, उंजरानुं जाउ, स्टुन्छइन वृक्ष, जीसीनुं आउ (त्रि. सदा फलं यस्य) हमेशां इजवाणुं.
सदाफला स्त्री. (सदा फलमस्याः टाप्) खेड भतनी वंताऽडी-भोरींगशीनी लेह. - सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी । कण्डूकच्छूहरी चैव वार्त्ताकी बलवत्तमा'- राजवल्लभे ।
सदाभद्रा स्त्री. (सदा भद्रमस्याः) गांभारी वृक्ष. सदायोगिन् पुं. (सदा युज्यते, युज् + घिनुण) विषयु. (त्रि.) अयमी योगवाणुं, नित्य योग साधन डरनार, હમેશ યોગવાળું.
सदाशिव पुं. (सदा शिवमस्मात्) महादेव, शं४२. सदाश्रित त्रि. (सत्-सदा वा आश्रितः) सारानी आश्रय કરનાર, સારા આશ્રયવાળું, સારો આશ્રિત, હમેશાં साश्रित.
सदुत्तर न. ( सच्च तत् उत्तरं च) सारी उत्तर योग्य वाज, सारी दुधानी. (त्रि. सद् उत्तरं यस्य) सारा ઉત્તરવાળું, યોગ્ય જવાબવાળું, સારી જુબાનીવાળું.
Jain Education International
[सदादान - चिति
सदृक्ष, सदृश्, सदृश त्रि. ( समानं दर्शनमस्य, दृश् +क्स / समानं दर्शनमस्य, समान + दृश् + क्विप् / समान + दृश्+टक्) समान, सरजुं भेवु, योग्य न त्वया सद्दगन्योऽस्ति त्रैलोक्येऽपि धनुर्धर ! - कथासरित् ० ३९।८८। -कश्चिद्धरे: सौम्य ! सुतः सदृक्षः आस्तेऽग्रणी रथिनां साधु साम्बः भाग० ३।१।२९ । - आकारसद्दशः प्रज्ञः प्रज्ञया सदृशागमः । आगमैः सद्दशारम्भ आरम्भसर्दृशोदयः - रघु० १।१५ । सदृशता स्त्री, सदृशत्व न. ( सदृशस्य भावः तल्+टाप्त्व) समानता, सरजामाशी योग्यता. सदृशस्पन्दन त्रि. (ऋष्- गतौ +क, सत् ऋशं गतं
स्पन्दनं यस्मात् स्थिर, संयणता रहित. संदेश पुं. (सह देशेन सहस्य सः) पासे, नि52.
सदेशसवेशौ निकटे देशवेशान्वितौ क्रमात् धरणिः । सभीप (त्रि. सह समानो देशो यस्य) सभीपनुं, पासेनुं, नहीऽनुं, समानहेशनुं, हेशसहित. सद्गति स्त्री. (सती चासौ गतिश्च) सारी गति, उत्तम गति, योग्य गति. (त्रि. सती गतिर्यस्य) सारी ગતિવાળું, ઉત્તમ ગતિવાળું, યોગ્ય જાતિવાળું. सद्गतिमत् त्रि. (सद्गतिरस्त्यस्य मतुप् ) सारी गतिवानुं,
ઉત્તમ ગતિવાળું, યોગ્ય ગતિવાળું. सद्गुण पुं., सद्गुणवत्, सद्गुणिन् त्रि. (सन् चासौ गुणश्च सारो गुएा, उत्तमगुए. (त्रि सन्तः गुणाः यस्य / सद्गुणः अस्त्यस्य मतुप् मस्य वः / सद्गुणः अस्त्यर्थे इनि) सारा गुशवाणुं, गुणवान. सद्धेतु पुं. (सन् चासी हेतुश्च / त्रि. सन् हेतुर्यस्य) हेत्वा
ભાસ, દોષરહિત ન્યાય પ્રસિદ્ધ એક હેતુ. सद्भाव पुं. (सन् चासौ भावश्च) हयाती होवापशु, સારો ભાવ.
सद्भूत न. (असत् सत्भूतं, सत् + च्वि + भू+क्त) यथार्थता, सत्य, सायापशुं. (त्रि. सद्भूत + अच्) सायुं, सत्यवाणुं, यथार्थ.
सद्भूता स्त्री. सद्भूतत्व न. ( सद्भूतस्य भावः तल्+टाप्त्व) सायार्ध, सत्यता, परापशु.
सद्यन् न. ( सद्+मनिन्) ६२ न केवलं सद्मनि मागधीपतेः । पथि व्यजृम्भन्त दिवौकसामपि रघु० ३।१९। - चकितनतनताङ्गी सद्य सद्यो विवेश- भामि० २।३२। पाए. सद्यचिति स्त्री. (सद्मनां चितिः) धरनो समुहाय.
For Private & Personal Use Only
www.jainelibrary.org