________________
सत्समागम-सदात्मन] शब्दरत्नमहोदधिः।
२०४५ सत्समागम पुं. (सतः समागमः) स॥२॥ भासनी | सदजन न. (सत् अञ्जनम्) मे तन मनસમાગમ.
पुष्पाञ्जन-रीतिपुष्पं पुष्षकेतुं पौष्पकं कुसुमाञ्जनम् । सथूत्कार न. (सह थूत्कारेण सहस्य सः) y.63130, सदञ्जनं च चाक्षुष्यं माक्षिकं धातुमाक्षिकम्___y.5पूर्व, y5 साथे.
शब्दचन्द्रिका । सद् (तुदा. प. अ. अनिट्-सीदति) सी. ४, मे. सदन न. (सीदत्यस्मिन्, सद्+आधारे भावे च ल्युट) स्थणे स्थि२ थ, शिथिल थj, थाडी ४, प्रसन्न घर- तिष्ठ मा मागमः पुत्रः यमस्य सदनं प्रतिथ, नाखुश थे, नीये ५७, स२. ४g, विश्राम रामा० २।६४।३६ । पाए., स्थानमi-स्थितिमा डोj, ७२वी- अमदाः सेदुरेकस्मिन् नितम्बे निखिला गिरेः- स्थिति. भट्टि० ९।५८ । मg, गोथi Hai- तेन त्वं विदुषां | सदय पुं. (सन् अयः कर्म.) सारी शुम॥२.3 विय मध्ये पके गौरिव सीदसि-हिंतो० प्र० २४ । उuui (त्रि. सह दयया सहस्य सः) ध्याणु, ध्यावा. 50. ४- नाथ हरे जय नाथ हरे सीदति राधा | सदर त्रि. (दरेण सह वर्तमानः, सहस्य सः) भयवाणु, वासगृहे-गीत० ६। नष्ट थj- विपन्नायां नीतौ __45 साथे, मयसहित. सकलमवशं सीदति जगत्-हितो० २७७ । भूर्छित सदस् स्त्री. (सीदत्यस्यां, सद्+असि) समा. -'विपदि थ, निष्ण थj, २स्तामाथी . ४. करिणी धैर्यमथाभ्युदये क्षमा । सदसि वाक्पटुता युधि विक्रमः' पङ्कमिवावसीदति-किरा० २।६। वि+सद्-विसीदति= हितोपदेशे । -पड्कैविना सरो भाति सदः
६ १२, था. ४, पी... - विलपति हसति खलजनैविनाभामि० १।११६।। विषीदति रोदिति चञ्चति मुञ्चति तापम्-गीत० ४। सदस्य पुं. (सदसि साधु यत्) यश. वगैरेभशस्त्रीय प्र+सद्-प्रसीदति -प्रसन्न थ, - तमालपत्रास्तरणासु विधिने यथास्थित ६शवनारा . (त्रि. सदसि रन्तुं प्रसीद शश्वन्मलयस्थलीषु-रघु० ६६४। मुश | वसतिः-यत्) समासः सम्य. थ, ६५८ ४२वी, शांत थj, २५२७ ५g, स५५ य. सदा अव्य. (सर्वस्मिन् काले दाच् सादेशः) सर्व आणे, नि+सद्-निसीदति= नीये. बेसा, उष्णालुः शिशिरं मेश, ६२२२४, यम. -परोपकारनियतः सदा भव निषीदति तरोर्मूलालनाले शिखी-विक्रम० २।२३। महाजन ! -विष्णुपु० ।।
सवही थव. प . उप+सद उपसीदति= | सदागति पं. (सदा गतिरस्य) वाय- एवमक्तस्तया ५.स. ४. उपसेदुर्दशग्रीवम्-भट्टि० ९।९२। पू४. शक्रः संदिदेश सदागतिम्-महा० १७२१ सूर्य, उत्सीदति= Bी . ५७, नीये ५.४, नाश म नु, आ3, Talu, मोक्ष, ५२मेश्व२. (त्रि. सदा ५मवी. उत्सीदेयुरिमे लोकाः-भग० ३।२४। आ+सद्- गतिर्यस्य) मेश तिवाणु, आयम ४२.
आसीदति पासे. ४, सामे थj, छुमको ४२वी, | सदाचार पुं. (सतां साधूनां आचारः सन् आचारो वा) अस.. - हिमालयस्यालयमाससाद-कुमा० ७।६९।। सारी साया२- तस्मिन् देशे य आचार: पारम्पर्य अव+सद्-अवसीदति नीये ५७j, थाडी., भूरा क्रमागतः । वर्णानां सान्तरालानां सदाचार स उच्यतेभाववी, नाशय, महोत्साड , नाशपामवी.- मनु० । उत्तम. य२५, सवतन.. नास
। बन्धः कत्वायं नावसीदति-सभा० ।- सदाचारिन त्रि. (सदाचार+अस्त्यर्थे इनि) सारा औत्सुक्यमात्रमवसादयति प्रतिष्ठा-शकुं० ५।६। । मायावाणु, उत्तम. आय२५वाणु, सहवतन. ४२नार. सदंशक पुं. (सह दंशेन सहस्य सः) ४२यसो ४सय२. | सदातन पुं. (सदा भवः, सदा+ल्युट तुट च) विष्णु,
(त्रि. दंशकेन सह वर्तमानः) दृशवाणु.. - ५२मेश्वर, ५२मात्मा. (त्रि. सदा भवः, सदा+युच् सदंशवदन पुं. (सदंशं दंशाकारसहितं वदनं यस्य) तुट च) नित्यनु, मेशन, सतत डोना२. ४५क्षी.
सदातोया स्त्री. (सदा तोयानि पेयानि यस्याम्) २तीया सदंशवदनी स्त्री. (सदंशवदन+स्त्रियां जाति. ङीष्) | नही, मेरा वनस्पति. पक्षिा .
सदात्मन् त्रि. (सन् आत्मा यस्य) सारा मनवाणु, सद पुं. (सद्+अच्) वृक्षनु ३५.
સારા સ્વભાવવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org