________________
२०४४ शब्दरत्नमहोदधिः।
[सत्यवती-सत्संगिन् सत्यवती स्त्री. (सत्य+मतुप्+ डीप्) व्यासनी. भात | मनु० ४।६। (त्रि. सत्यं किञ्चिदसत्यं सत्यसहितमनृतं
સત્યવતી, નારદની પત્ની, ઋચિક મુનિની પત્ની- वा यत्र) सायु-मोटु सेभ होय . दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः ।-गाधेः सत्योत्कर्ष पुं. (सत्यस्य उत्कर्षः) सत्यना. नति, कन्या माहाभागा नाम्ना सत्यवती शुभा-हरिवंशे સત્યનો જય, સત્ય માટે ઉન્નતિ, સાચી ઉન્નતિ. २७।१८।
सत्योद्य त्रि. (सत्यमुद्यं यस्य वद्+क्यप्) सायुं बोलना२. सत्यवतीतनय, सत्यवतीतनुज, सत्यवतीतनूज, ___ (न. सत्यं च तत् उद्यञ्च) सत्य भाषा, सायु
सत्यवतीपुत्र पुं. (सत्यावत्याः तनयः/सत्यवत्याः ____ वाय, सायुं बोल ते.. तनुजः/सत्यवत्याः तनूजः/सत्यवत्याः पुत्रः) सत्र (चु. आ. अ. सेट सत्रयते) संबंध ४२वी, संततिव्यासमुनि.
५२५२८ २वी. सत्यवद्य, सत्यवाच् त्रि. (सत्यं वद्यं यस्य/सत्या वाग् सत्र न. (सत्र्यते सन्तन्यते, सत्र+घञ्) नई हिनसाध्य यस्य) सायुं लोसना२, सत्य. ना२.
यश. विशेष. (पुं. सत्र्यते, सत्र+अच्) श्रीरानो सत्यवाच् पुं. (सत्या वाक् यस्य) ऋषि, मुनि, 31132.
ससरी-मे २0%. सत्यवाच स्त्री. (सत्या वाक् यस्याः ) 5113l.
सत्रप पुं. (त्रपया सह वर्तमानः) २२मवाणु, १२माण. सत्यवादिता स्त्री., सत्यवादित्व न. (सत्यवादिनः भावः
सत्रशाला स्त्री. (सत्रस्य शाला) यश , नित्यनी तल्+टाप्-त्व) साया पोदाgi.
દાનશાળા, હંમેશાં જ્યાં દાન અપાતું હોય તે સ્થળ. सत्यवादिन् पुं. (सत्यं वदति, वद्+णिनि) षि, मुनि.
सत्राजित् पुं. (सत्रेणाजयति लोकान्, आ+जिसत्यवत पुं. (सत्यमेव व्रतं यस्य) त्रिशंकु नामे २०%,
क्विप्+तुक्) सत्यमामान पिता श्रीकृष्णानो ससरीयुधिष्ठि२.२५%t. (त्रि. सत्यं व्रतं यस्य) सत्यव्रतवाणु,
मे २०%. સત્યમાં પરાયણ.
सत्रिजातक न. (त्रिजातकेन सह वर्त्तमानः) मे. तर्नु सत्यसङ्गर पुं. (सत्यः सङ्गरः प्रतिज्ञा युद्धं वा यस्य)
मांस. मिश्रित. us- मासं बहुधृते मृष्टं सिक्त्वा मुझेर. (त्रि.) सत्य प्रतिवाणु, ६ में ऋषि.
चोष्णाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं सत्यसन्ध त्रि. (सत्या सन्धा-सन्धानं यस्य) सत्य
तदुच्यते शब्दचन्द्रिका । प्रतिशवाणु, दक्ष्य. विन्दु मानना२. (पुं. सत्या सन्धा | प्रतिज्ञा यस्य) श्री. रामयन्द्र- राजेन्द्रं सत्यसन्धं
सविन् पुं. (सत्र+इन्) स्थ, ५२५४०, सत्र-यश.
२२. दशरथतनयं श्यामलं श्याममूर्ति, वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्-महानाटके १ अङ्के ।
सत्वर न., सत्वरम् (अव्य.) (सह त्वरया वर्त्तते,
सहस्य सः) शीघ्र, Gdianी , ४८ही. - राजा શ્રી રામચન્દ્રનો નાનો ભાઈ ભરત, જનમેજય રાજા, યુધિષ્ઠિર રાજા.
सत्वरमाहूय व्यापृतं वित्तसञ्चये-राम० २।३९।१४। सत्यसन्धा स्त्री. (सत्या सन्धा यस्याः, सत्या सन्धा
(त्रि.) 6duatणयु, ५४.२. वा) द्रौपट्टी, सत्य, अवी प्रतिज्ञu.
सत्वरता स्त्री., सत्वरत्व न. (सत्वरस्य भावः तल्+टाप्सत्या स्त्री. (सत्+यत्+टाप्) सीता, व्यासनी माता
त्व) 6तावण, ४सही, ॐउ५. सत्यवती, दुहवी, द्रौपट्टी, सत्यमामा.
सत्संसर्ग पुं. (सता सह संसर्गः) उत्तम. पुरुषनी सोमत, सत्याग्नि पुं. (सत्यः अग्निः जठराग्निर्यस्य) अगस्त्य
- સારા માણસનો સંગ. मुनि.
सत्संसर्गिन् त्रि. (सत्संसर्ग+अस्त्यर्थे इनि) उत्तम सत्यानुरक्त त्रि. (सत्ये अनुरक्तः) सत्यम भासत,
મનુષ્યના સંગવાળું, સારા માણસની સોબતવાળું. સત્ય ઉપર પ્રેમ રાખનાર, પ્રામાણિક.
सत्संग पुं. (सता सह संगः) उत्तम पुरुषमा सोलत सत्यानुरक्ति स्त्री. (सत्ये अनुरक्तिः) सत्य ५२ प्रेम, ।
- સોબતવાળું, સારા માણસનો સંગ. સત્યમાં આસક્તિ.
| सत्संगिन्, सत्समागमिन् त्रि. (सत्संग+इनि। सत्यानृत न. (सत्यसहितं अनृतं यत्र) 48वृत्ति- सत्समागम+इनि) उत्तम. मनुष्याना संगवाणु, सा२।
पा२. - सत्यानृतं च वाणिज्यं तेन चैवापि जीव्यते- | માણસની સોબતવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org