________________
सत्परिग्रह-सत्यवत] शब्दरत्नमहोदधिः।
२०४३ सत्परिग्रह पुं. (सद्भ्यः परिग्रहः) 6त्तम. मनुष्य पासे थी । सत्यता स्त्री., सत्यत्व न. (सत्यस्य भावः, तल्+टापદાન ગ્રહણ કરવું તે.
त्व) सायाप, सायाई. सत्पशु पुं. (सत् चासौ पशुश्च) यशन पशु, साई ५. | सत्यधन त्रि. (सत्यं धनं यस्य) सत्य.३५. धनवाणु, सत्पुत्र पुं. (सत् चासौ पुत्रश्च) सारी पुत्र- पुंनाम्नो | सत्य. यामनार. (न. सत्यमेव धनम्) सत्य३५. धन,
नरकाद यस्मात त्रायते पितरं सतः -विष्णुपु० । सत्य त. सत्पुरुष, सत्पूरुष पुं. (सत् चासौ पुरुषश्च) सारी सत्यधृति पुं. (सत्या धृतिर्यस्य) शतानन्हनो मे पुत्र
पुरुष- एकः सत्पुरुषो लोके लक्ष्मण: सह सीतया । ऋषि- रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् । योऽनुगच्छति काकुस्थं रामं परिचरन् वने । रामा० __नाजहात् पितुरादेशं शशी ज्योत्स्नामिवोदितः-रामा० २४८।८।
२८२।६। सत्प्रतिग्रह पुं. (सद्भ्यः साधुभ्यः प्रतिग्रहः) २४२॥ मा.से. | सत्यनारायण पुं. (सत्याख्यो नारायणः) पूर्णिमा - Huन्त.
सापेलहानमो स्वी२ ४२वोत.- सप्तवित्तागमा धा કાળે વૈષ્ણવો જેની પૂજા કરે છે તે નારાયણની મૂર્તિ. दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह । सत्यपुर न. (सत्याख्यं पुरम्) विष्णुत- ईप्सितं च एव च-मानवे १०. अ० ।
__फलं भुक्त्वा चान्ते सत्यपुरं वसेत्-सत्यना० कथायाम्। सत्प्रतिपक्ष पुं. (सन् चासौ प्रतिपक्षश्च) प्रतियोगी- सत्यपूत त्रि. (सत्येन पूतः) सत्यथी. पवित्र थयेj, તુલ્ય વિરોધી, ન્યાયશાસ્ત્ર પ્રસિદ્ધ હેતુદોષ-એક । सत्य 43 पवित्र. उत्पामास
सत्यफल पं. (सत्यं सदातनं फलमस्य) पाबीन 3. सत्फल पुं. (सन्ति शोभनानि फलानि यस्य) मनु सत्यभामा (स्त्री.) सत्रात २0%ी पुत्री भने श्री 3. (त्रि.) सारा इणवाj..
पानी में पत्नी. सत्य न. (सते हितं यत्) पांय. महाभूत, सत्ययुग, सह, | सत्यभारत (पुं.) देहव्यास..
सत्य५५/- कामं जीवति मे नाथ इति सा विजहो । सत्यम् अव्य. (सत्+यम्) स्व.२वाम 4५२५य छे. शुचम् । प्राङ्मत्वा सत्ययस्यान्तं जीविताऽस्मीति / सत्ययुग न. (सत्यप्रधानं युगम्) यार युगमा ५उसो सज्जिता-रघु० १२।७५। सयुं-सय्या - "सत्यं ब्रूयात् सत्ययुग- कृतं सत्ययुगं त्रेताऽग्नायी द्वापरयज्ञीयौप्रियं ब्रुयात् मा ब्रूयात् सत्यमप्रियम्" | - मौनात् सत्यं त्रिक विशिष्यते-मनु० २।८३ । ५२७.६, duals. 6५२ | सत्ययौवन पं. (सत्यं यौवनमस्य शाक० त०) मे भावेतो . (त्रि. सत्+यत्) सायु, सत्यपू, हेवति-विधा५२. सत्यतावाणु, सत्ययुगनु. (पुं. सते हितः, यत्) | सत्यरत त्रि. (सत्ये रतः) सत्यम भासत, सत्य ५२मात्मा, श्री.२मा, पी५नु आ3, नहीभुम श्राद्धनो ना२. (पुं. सत्ये रतः) सत्य बोलवामा मासस मे हेव, सिद्धान्त, विष्य.
હરિશ્ચન્દ્રનો પિતા. सत्यक, सत्यंकार त्रि. सत्याकृति, सत्यापना स्त्री. सत्यरति त्रि. (सत्ये रतिर्यस्य) सत्य. 6५२ प्रीतिवाणु,
(सत्य+कन्, न. सत्यमेव संज्ञा० कन्/ सत्यस्य कार સત્ય પાળનાર. इति, कृ+घञ् मुम् नि./ सत्य+टाच +कृ+क्तिन्/ सत्यलोक पुं. (सत्यश्चासौ लोकश्च) 6५२ भावे। सत्यस्य करणं, सत्य+ णिच् +आ+ पुक्च , સાત લોક પૈકી સૌથી ઉપરનો લોક. युच्+टाप्) सायुं, , सत्यवाणु- लेभिरे निधनं तस्मात् | सत्यवक्तृ, सत्यवचन, सत्यवचस् तर्. (सत्यं वक्ति, सत्याङ्कारात् पदातयः राजत० । “अमु वस्तु मारे वच्+तृच्/सत्यं वचनं यस्य/सत्यं वचो यस्य) सायु ખરીદવી જ છે.” એમ દર્શાવવાને ખાતરી માટે જે પ્રથમ बोलनार, सत्य. वयनवाj. (न. सत्यं च तत् वचनं કંઈ બહાનું આપવામાં આવે છે તે.
च) सत्य मे भाष, सत्य वयन. सत्यकारकत त्रि. (सत्यकारेण कतः) बहानामा सत्यवचस पं. (सत्यं वचोऽस्य) भनि.वि. सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिपादयेत् । याज्ञ० । सत्यवत् पुं. (सत्य+अस्त्यर्थे मतुप् मस्य वः) सावित्री २०६१
२०४न्यानो पति सत्यवान, तनामे में मुनि. (त्रि. सत्यतपस् पुं. (सत्यं तपो यस्य) . नामे में. मुनि. सत्यं विद्यतेऽस्य, मतुप् मस्य वः) सत्यवाणु, सायुं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org