________________
सद्यःकरण-सध्यञ्च]
शब्दरत्नमहोदधिः।
२०४७
सद्यःकरण न., सद्यःकृति स्त्री. (सद्य: तत्क्षणात् । सद्र त्रि. (सद्+रु) ना२.
करणम्/सद्यः तत्क्षणात् कृतिः) ४८६ ४२, तरत. | सवंश त्रि. पुं. (सन् वंशो यस्य/सन् चासौ वंशश्च) ७२j, म ४२.
સારા વંશનું, ઉચ્ચ કુળનું, કુળવાન, સારા વાંસનું, सद्यःकृत त्रि. (सद्यः तत्क्षणात् कृतः, कृ+क्त) ४८६ी. सा. वंश, उथ्य हुआ, २.२८. वie... १३८, ४८ ४३८...
सद्वसथ पुं. (सत्+वस्+अथच्) म., . सद्यःकृत्य अव्य. (सद्यः कृत्वेति क्यप्) ४८६. 3रीने, | सवृत्त न. (सच्च तत् वृत्तं च) सा२. स्वभाव, सामु તરત કરીને, એકદમ કરીને.
वतन, उत्तम. यारित्र, (त्रि. सद्+वृत्+क्त) सा२॥ सद्यःप्राणकर त्रि. (सद्यो हठात् प्राणस्य बलस्य करः) | સ્વભાવવાળું, સારી વર્તણૂકવાળું, ઉત્તમ ચારિત્રવાળું. તરત બળ કરનાર, તાજું માંસ, નવું અનાજ, બાલા __ -सद्वृत्तसंनिकों हि क्षणार्धमपि शस्यते' -ति० त० । - सोपवबनी स्त्री, दूधनु, मोन, घी, गरम पाए। | सद्वृत्ति स्त्री. (सती वृत्ति) साई यरित, सहवतन, मे ७ ५हार्थो. - सद्योमांसं नवान्नं च बाला स्त्री उत्तम व्याध्या--विव२९. - (त्रि. सती वृत्तिर्यस्य) क्षीरभोजनम् । घृतमुष्णोदकं चैव सद्यःप्राणकराणि ઉત્તમ ચરિત્રવાળું, સદ્વર્તનવાળું, ઉત્તમ-વ્યાખ્યા-ટીકાषट्-चाणक्ये ।
વિવરણવાળું. सद्यःप्राणहर त्रि. (सद्यस्तत्क्षणात् प्राणमायुर्बलं वा हरति, | सधन त्रि. (धनेन सह वर्तमानः) धनवाणु. ह+अच्) तरत. प्रा. ४२५॥ ४२ना२, सूई मांस, वृद्ध | सधर्मन् त्रि. (समानो धर्मो यस्य अनिच् समा. समानस्य स्त्री, युवान. सूर्य, ४८ही ४२j &ी, प्रत्माते. भैथुन- । सः) समान धर्मवाणु, तुल्य, स२, समान. संभोग मने निदा. -शुष्कं मांसं स्त्रियो वृद्धाः सधर्मचारिणी, सर्मिणी स्त्री. (सह धर्मं चरति, बालार्क स्तरुणं दधि । प्रभाते मैथुनं निद्रा | चर्+णिनि+ङीप्) माया, पत्नी, वियपूर्व ५२७४ी. सद्यःप्राणहराणि षट्-चाणक्यम् ।
स्त्री. सधर्मचारिणी पत्नी जाया च गृहिणी गृहासद्यःशोथा स्त्री. (सद्यःशोथो यस्याः) वय वनस्पति.. हलायुधः । -सुवासिनी वधूटी स्याच्चिरण्ट्यथ सद्यःशौच न. (सद्यःशीघ्रमपनेयमशौचम् पृषो.) धर्म- सधर्मिणी । पत्नी सहचरी पाणिगृहिती गृहिणी गृहाશાસ્ત્રોક્ત તરત નાશ કરવા યોગ્ય-દૂર કરવા યોગ્ય हेमचन्द्रः । सशीय. (त्रि. सद्यस्तत्क्षणात् शौचः शुद्धिर्यस्य) सधर्मा स्त्री. (समानः धर्मो यस्याः) समान धर्मवाणी જેનું અશૌચ-સૂતક-અપવિત્રતા વગેરે તરત દૂર થાય स्त्री.
तारीगर, २१%81, श्रोत्रिय पाए। ३. सधर्मिन् त्रि. (समानं धर्मं चरति; धर्म+णिनि) समान सद्यस् अव्य. (समेऽह्नि) तरत, तत्क्ष, सही, म. माय२९८ ४२नार, समान धर्मवाj. -तुल्यः समानः -गवादीनां पयोऽन्येद्युः सद्यो वा जायते दधि, पापस्य सदृक्षः सरूपः सदृशः समः । साधारणसधर्माणी हि फलं सद्यः-सुभा० । मे हिवसे. -'नाधर्मश्चरितो सवर्णः संनिभः सदृक्-हेमचन्द्रः ।। लोके सद्यः फलति गौरव । शनैरावर्त्तमानस्तु सधवा स्त्री. (सह धवेन, सहस्य सः) नो पति कर्तुर्मूलानि कृन्तति ।'
જીવતો હોય તેવી સ્ત્રી. सद्यस्क त्रि. (सद्यो भावः कन् कस्का.) न, तटुं, | सधि पुं. (साधयति साध्+इन् पृषो.) भनि, यिalk तरतर्नु, dcan 6त्पन्न थयेर -नवनीतं पुनः सद्यस्कं
लघु सुकुमारं मधुरामिति-सुश्रुते १।४५।। | सधिस् पुं. (सह+इसिन् हस्य धश्च) ५६, Ai.a. सद्यस्क्री पुं. (सद्यः क्रीणाति सोमम् यत्र, क्री+आधारे सधीची (सह+अञ्चति, अन्च्+क्विप, स्त्रियां ङीप् क्विप् कस्का) में तनो या.
सहस्य सध्रिरादेशः) माया, पत्नी, सी, न, सद्योजात पुं., सद्योभाविन् त्रि. (सद्यो जायते, सडयरी.
जन्+क्त/सद्यो भवति, भू+णिनि) (पु.) १८७२७, । सध्यञ्च त्रि. (सह+अञ्जति, अन्च्+क्विप् सहस्य शिवनी में भूति. (त्रि.) तत् पथये, तरतर्नु, सध्रि-रादेशः) सय२, सोलता, मित्र, पति. uथे. नj, ता.
४नार.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org