________________
२०२०
शब्दरत्नमहोदधिः।
[ष्-षट्पदप्रिय
ष व्यं४. अक्षरोम मेत्रीशमी व्यं. ४. स्युर्मूर्धन्याः । षट्कोण न. (षट् कोणा यस्य) 4.४, तंत्रशस्त्र प्रसिद्ध
ऋटरसाः दन्त्याः लतुलसाः स्मृताः-शिक्षायाम् । । . यंत्र, योतिष प्रसिद्ध थी. वें स्थान. ष पुं. (षो+क पृषो. षत्वं) इश, स्व०, निद्रा, मंत. | (त्रि.) ७ yuवाj.
रामविभोयन, मनुष्य, ना, भोक्ष (त्रि. षो+क | षट्चक्र न. (षण्णां चक्राणां समाहारः) ials. ॥२४ पृषो. षत्व) सर्व, श्रेष्ठ, उत, विद्वान, आयो (न. છ ચક્રો મૂલાધર, સ્વાધિષ્ઠાન, મણિપૂર, અનાહત, षो+क पुषो० षत्वं धैर्य धी२४.
વિશુદ્ધ અને આજ્ઞા એ છ ચક્ર. તેનાં દળો-દ્વિદલ, षग् (भ्वा. प. स. सेट-सगति) disg.
ચતુર્દલ વગેરે. षध (स्वा. प. स. सेट-सध्नोति) हिंसा ४२वी.. षट्चत्वारिंश-षट्चत्वारिंशत्तम त्रि. (षट्चत्वारिंशत्+ षच् (भ्वा. आ. स. सेट-सचते) सिंय, ७iaj. । पूरणार्थे डट्/ षट्चत्वारिंशत्+तमप्) छेतीस . __ (भ्वा. प. स. सेट-सति) सम्बन्ध पाभव..... | षट्चत्वारिंशत् स्त्री. (षडधिका चत्वारिंशत्) छतालीस.. षट् (भ्वा. प. स. सेट-सटति) विमा ४२वी. षट्चरण, षट्पद, षडङ्घि पुं. (षट् चरणा यस्य/ षट्क (त्रि. (षष्+कन्) ७ अवयवाणु, वाणु, ७. षट् पदानि यस्य/षडङघ्रयो यस्य) ममरी, छ. न ट्कः, उत्तरषटकः वगेरे.
पङ्कजं तद्यदलीनषट्पदं न षट्पदोऽसौ न जुगुञ्ज षट्कर्ण पुं. (षट् च ते कर्णाश्च) ७ नोभे. सोमणेj यः कलम्-भट्टि० २।१९।।
मे21वता अन श्रोता 6५२रात बीजओगे षटचरणी स्त्री. (षटचरण+स्त्रियां जाति, ङीष) मभरी ४. समो . -षट्कर्णो भिद्यते मन्त्र । - पञ्च० षट्ट (चु. उभ. सेट-सट्टयति-ते) निवास. १२वी, २३, १९९९।
मणवान थj-अ. डिंस 5२वी, हान २. हे. षट्कर्मन् न. (षट्प्रकारं कर्म) शांति, वशी३२५, स्तमना, -स. । विद्वेष, उय्याटन, भा२९, मे. प्रयोग अध्ययन- | षट्तिलिन् पुं. (षट्तिलाः तिलोद्वर्तनादयः कर्माण्यस्य) अध्यापन, 4%न, यान, हान, प्रतिमाह - अध्यापन- તલવડે શરીરે મદન-સ્નાન, હોમ, દાન, ભોજન કરનાર, मध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव તલની વાવણી કરનાર. षट्कर्माण्यग्रजन्मनः मनु० १० १७५। ७ 5, षट्त्रिंश, षट्त्रिंशत्तम त्रि. (षट्त्रिंशत्+पूरणार्थे डट/ ४४योगन अंग३५-चौति, मस्ति, नति, नौसि, al2s, __षट्त्रिंशत्+तमप्) छत्रीसमुं. Buमति. मे ७ यामी -धौतीर्बस्ती तथा । षट्त्रिंशत् स्त्री. (षडधिका त्रिंशत्) छत्रीस.. नेती (नौलिकी) त्राटकस्तथा । कपालभाती चैतानि षट्त्रिंशदुपचार पुं. (षट्त्रिंशच्चासौ उपचारश्च) हेवपून षट्कर्माणि समाचरेत् ।
અંગરૂપ છત્રીસ ઉપચાર. षट्कर्मन्, षट्कर्मनिरत पुं. (षट् कर्माणि यस्य/ | षट्त्रिंशत्मत न. (षट्त्रिंशतस्तत्संख्यकधर्मशास्त्रकारिणां
षट्कर्मणि निरतः) ५४न, या, अध्ययन, अध्यापन, मुनीनां मतम्) भनु, बो३. छत्री.स. ५२२.50 દાન, પ્રતિગ્રહ એ છ કર્મમાં આસક્ત રહેનાર બ્રાહ્મણ. भत. पानी . 240वि.50 भाटेन ७ ८ -उञ्छं प्रतिग्रहो षट्पञ्चाश, षट्पञ्चाशत्तम त्रि. (षट्पञ्चाशत् पूरणार्थ भिक्षा वाणिज्यं पशुपालनम् । कृषिकर्म तथा चेति डट/षट्पञ्चाशत्+तमप्) छप्पन . षट्कर्माण्यग्रजन्मनः ।।
षट्पञ्चाशत् स्त्री. षडधिका पञ्चाशत्) ७५न.. षट्कल (पुं.) यंद्रभानी सोग मामी -अमृता मानदा षट्पञ्चाशिका स्त्री. (षट्पञ्चाशत् परिमाणमस्य डित्
पूषा तुष्टि: पुष्टी रतिधृतिः । शशिनी चन्द्रिका संज्ञायां कन्+टाप्) 4रामिलियन पुत्र पृथुयशे कान्तिोत्स्ना श्रीः प्रीतिरेव च । अङ्गदा च तथा રચલો એક પ્રશ્નગ્રન્થ. पूर्णामृता षोऽश वै कलाः ।।
षट्पदप्रिय पुं. (षट्पदस्य प्रियः) २३१२. (त्रि.) षट्कूटा स्त्री. मे. भैरवी. मेह.
ભમરાને વહાલું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org