________________
षट्पदातिथि-षड्ज
शब्दरत्नमहोदधिः।
२०२१
53.
षट्पदातिथि पुं. (षट्पदः अतिथिरिव यत्र) Mick षडष्टक (न.) १२:न्यानी. ५२२५२ २०शिनी. अपेक्षा
પરસ્પર છઠી તથા આઠમી રાશિનો સંબન્ધ. षट्पदानन्दवर्धन पुं. (षट्पदानां आनन्दं वर्धयति, षडानन, षडास्य, षड्वदन, षण्मुख, पाण्मातुर पुं. वृध्+ल्यु) आसोपालवर्नु, जाउ.
(कृत्तिकादीनां षण्णां स्तनपानार्थे षड् आननानि षट्पदी स्त्री. (षट् पादाः अस्याः डीए) मम, ४, ७ यस्य/षड् आस्यानि यस्य/षड्वदनानि यस्य/षण्मुखानि ચરણવાળો એક છન્દ, છ શ્લોકોનો સમૂહ.
यस्य/षण्णां मातृणामपत्यमिति, अण् उकारश्चान्तादेशः) षट्प्रज्ञ पुं. (षट्सु रसेषु प्रज्ञा यस्य) धर्म, अर्थ, आम, इति: स्वामी- षडाननापीतपयोधरासु नेता चमूनामिव
भोक्ष, संसारर्नु स्व३५. अने. ५२मात्मतत्व में छम | कृत्तिकासु-रघु० १४।२२। दुशण पुरुष- "धर्मार्थकाममोक्षेषु लोकतत्त्ववार्थयोरपि । षडाम्नाय पुं. (षट् गुणितः आम्नायः) शिवन छ षट्सु प्रज्ञा तु यस्यासौ षट्प्रज्ञः परिकीर्तितः ।" | મુખથી નીકળેલ છ પ્રકારનાં તંત્રશાસ્ત્ર. विषयासत, बुद्ध
षड्मि पुं. (षड् ऊर्मयो यस्य) क्षुधा, तृषा, वर्ष, शो, षडङ्ग न. (षण्णां अङ्गानां समाहारः) अंध,
स न्म भने भ२९५ मे ७ विधायुत 94. पाहु. शि२ मने 33, मे. ७ मंगनी समूह- जङ्धे षड्षण न. (षटसंख्यमूषणम्) भरी साथे पंयोबाहू शिरोमध्यं षडङ्गमिदमुच्यते । शिक्षा, ४८५, ___"पंचकालं समरिचं षड्षणमुदाहतम् । पंचकोलगुणं વ્યાકરણ, નિરુક્ત, છન્દ શાસ્ત્ર અને જ્યોતિષશાસ્ત્ર | तत्तु रूक्षमुष्णं विषापहम्"-भावप्रकाशे । में अंग- शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां | षड्गया स्त्री. (षड्विधा गया) गया।४, गयाहित्य, चितिः । ज्योतिषामयनं चैव षडङ्गो वेद उच्यते ।। यत्री, घर, गया, गयासुर मे ७ तीर्थ. -गोमूत्र, यर्नु छ५, २यर्नु दूध, घी, आयर्नु, ४ा | षड्गव त्रि. (षड्भिः गोभिराकृष्टः शकटो हलो वा भने गोरोयन में मांगलि अंग- गोमूत्रं गोमयं शाक. अच्) ७ थी यातुं -Jusी वगेरे. क्षीरं सर्पिर्दधि च रोचना । षडङ्गमेतन्माङ्गल्यं पठितं (न. षण्णां गवां समाहारः षच् सभा.) ७ जण 3 सर्वदा गवाम् ।। (त्रि.) षट् अङ्गानि यस्य) ७ છ ગાયોનું ટોળું. અંગવાળું.
षड्गुण पुं. (षड्भिः गुणिताः गुणाः शाक.) संधि, षडङ्गजित् पुं. (षडङ्ग जयति, जि+क्विप् तुक् च) વિગ્રહ, યાન, સ્થાન, આસન, ધીભાવ એ છ રાજાના
Yu (न. षण्णां गुणानां समाहारः) ७ पुरानो षडङ्गविद् त्रि. (षडङ्ग वेत्ति, विद्+क्विप्) ७ गाने समुहाय. (त्रि. षड् गुणाः यस्य) ७ ग. (“आहारो सना२.
द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो षडङ्गी स्री. (षडङ्ग+स्त्रियां जाति. ङीष्) "षडङ्ग न." | व्यवसायश्च कामश्चाष्टगुणः स्मृतः"-चाणक्ये । श६ मी.
षड्ग्रन्थी स्त्री. (षट् ग्रन्थयः सन्त्यस्याः अच्+टाप्) षडभिज्ञ पुं. (षट्षु धर्मार्थकाममोक्षलोकतत्त्वार्थेषु अभिज्ञा १४, यूरो. वनस्पति, घोजी 4%४, म15२४ वृक्ष. यस्य) बुध.
षड्ग्रन्थि त्रि. (षड् ग्रन्थयो यस्य) छ distauj, षडशीति स्त्री. (षडधिका अशीतिः शाक.) ७यांशी... पायाभूग. मिथुन, न्या, धन, भान. भे राशिमीम सूर्यन | षड्ग्रन्थिका, षड्गन्थि स्त्री. (षड् ग्रन्थयो यस्याः संभा.
कप्+टाप् अत इत्वम्/षड् ग्रन्थयो यस्याः ) 4%8. षडशीतिचक्र स्त्री. (षडशीतेश्चक्रम्) ज्योतिष प्रसिद्ध | षड्ग्रन्थी स्त्री. (षड् ग्रन्थयो यस्याः ङीष्) शही-यूरो में 23.
वनस्पति. षडशीतितम त्रि. (षडशीति+तमप्) ७यी . षड्ज पुं. (षड्भ्यो नासादिस्थानेभ्यः जायते, जन्+ड) षडशीतिमुख न. (षडशीतेः तन्नामसंक्रान्तेर्मुखम्) योतिष सात. स्व.२ पै.डी. ते नमानी से स्व२- "नासां પ્રસિદ્ધ અમુક રાશિ પરત્વે કાળ.
कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः । षड्भ्यः
विष्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org