________________
श्वेतमरिच-श्वोवसीयस शब्दरत्नमहोदधिः।
२०१९ श्वेतमरिच पुं. (श्वेतश्चासौ मरिचश्च) स२ वार्नु, ४, | श्वेतशुङ्ग पुं. (श्वेता शुङ्ग यस्य) ४८. (त्रि. श्वेता शुङ्गा ધોળાં મળી.
यस्य) घोजी शीवाणु. श्वेतमाल पुं. वा६५, धुमा..
श्वेतशूरण पुं. (श्वेतश्चासौ शूरणश्च) ४गदी सू२५.. श्वेतरक्त पं. (श्वेतो रक्तः वर्णो वर्णेन समा०) गुवानी | श्वेतसर्प पुं. (श्वेतः सन् सर्पति, सृप+ अच्) २५वृक्ष, २२. (त्रि.) गुदाजी गर्नु.
धोगो स॥५. श्वेतरञ्जन न. (श्वेतं सिताभं रज्यतेऽनेन, रञ्+ल्युट्) |
| श्वेतसी स्री. (श्वेतसर्प+स्त्रियां जाति० ङीष्) धोनी सासुं.
सा५९. श्वेतरथ पुं. (श्वेतश्चासौ रथश्च) धागो २५. (पुं. श्वेतो श्वेतसर्षव पुं. (श्वेतश्चासौ सर्षवश्च) धागो सरसव. रथो यस्य) धो। २यवाणु, शुभह. ..
श्वेतसार पुं. (श्वेतः सारोऽस्य) घोगो २. श्वेतराजी स्री. (श्वेतेन वर्णेन राजते, राज्+अच्+गौरा.- |
श्वेतसुरसा स्त्री. (स्वेता चासौ सुरसा च) धोनी शेसिst ङीष्) ५ोगानो aal.
वनस्पति. श्वेतरोचिस् पुं. (श्वेतं रोचिः यस्य) यन्द्र, ७५२. |
श्वेतस्पन्दा स्त्री. (श्वेता सती स्पन्दते स्पन्द्+अच्) श्वेतरोहित पुं. (पुष्पेण श्वेतःफलेन लोहितः लस्य रः) |
धोनी अ५२ति. वनस्पति... गुलामी ३० (पुं. श्वेतः सन लोहितः) १२3. (त्रि.) | श्वेतहय पुं. (श्वेतो हयः) Gथ्यैःश्रवा घोडी, घोगा
घोट, अर्जुन. -ततः श्वेतहयः कृष्णमब्रवीदजितञ्जयः(श्वतः रोहितः यस्य) गुदाली गर्नु, खाली. श्वेतलोध्र पुं. (श्वेतश्चासौ लोध्रश्च) मे. सतर्नु, दाधरर्नु ।
. महा० ७।२७।३। ईन्द्र, साहार्नु उ. (त्रि. श्वेताः
हयाः यस्य) धो धोiauj.. 3. श्वेतवचा स्त्री. (श्वेता वचेव) मतिविनी. जी.. ।
| श्वेता स्त्री. (श्वित्+अच्+टाप्) 1, मिनी, .
જાતની પાહલ વનસ્પતિ, અતિવિષની કળી, ધોળી श्वेतवल्कल पुं. (श्वेतं वल्कलमस्य) and, 3.
અપરાજિતા વનસ્પતિ, ધોળી ભોરીંગણી, પાષાણ (त्रि. श्वेतं वल्कलं यस्य) धोनी छावा..
ભેદિની વનસ્પતિ, ધોળી ધ્રો, સાકર. श्वेतवाजिन् पुं. (श्वेतो वाजी यस्य) यन्द्र, ७५२, |
श्वेतार्क पुं. (श्वेतश्चासौ अर्कश्च) घोगा 240530नु उ. અરજુન સાદડનું ઝાડ.
श्वेतावर पुं. (श्वेतं श्वेतवर्णमावृणोति, आ+वृ+अच्) श्वेतवासस् पुं. (श्वेतं वासो यस्य) श्वेतामन हैन
સિતાર શાક. साधु, में तनो संन्यासी.. (त्रि. श्वेतं वासो यस्य)
श्वेताश्व पुं. (श्वेतश्चासौ अश्वश्च) यन्द्र, अर्जुन, ५२, ધોળાં કપડાં વાળું. श्वेतवाह, श्वेतवाहन पुं. (श्वेतेन श्वेताश्वेन उह्यते,
સાદડાનું ઝાડ.
श्वेताश्वतर पुं. वही . शामा. वह+ण्वि/श्वेतं वाहनं यस्य) अर्जुन, ईन्द्र, यन्द्र, |
श्वेतेक्षु पुं. (श्वेतश्चासौ ईक्षुश्च) धोनी. शेवडी. કપૂર, આકડાનું ઝાડ.
श्वेतोदर पुं. (श्वेतमुदरं यस्य) दुख२. श्वेतवुन्हा स्त्री. (श्वेता चासौ बुन्हा च "वनतिक्ता'')
| श्वेतौही स्री. (श्वेतौहः पत्नी ङीष्) ईन्द्र-शथी. श६ शुओ.
श्वेत्य न. (श्वेतस्य भावः ष्यञ्) घोगा, पो . श्वेतवृक्ष पुं. (श्वेतश्चासौ वृक्षश्च) 4.२४वृक्षत, घोj 3.
श्वोवसीयस न. (अतिशयने वसुः प्रशस्तः श्वो वसीयः श्वेतवृहती स्त्री. (श्वेता चासौ वृहती च) धामी क्षुद्र
नि. अच् समा.) भावते. हिवसे. थना२ भंगखती.
त्यI, Hula.stuk, भंग - श्वःश्रेयसं शुभशिवे श्वेतशिंशपा स्री. (श्वेता चासौ शिशपा च) पाणु
कल्याणं श्वोवसीयमं श्रेयः । क्षेमं भावुकभविककुशलसीसम.
मङ्गलभद्रभद्रशस्तानि-हेमचन्द्रः । -(त्रि.) माविणे. श्वेतशिग्रु पुं. (श्वेतश्चासौ शिग्रुश्च) घोगा सको.
મંગળવાળું, આવતી કાલના મંગળવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org