________________
२०१८
श्वेतकिणिही स्त्री. (श्वेता चासौ किणिही च) खेड જાતનો છોડવો.
शब्दरत्नमहोदधिः ।
श्वेतकुञ्जर पुं. (श्वेतः कुञ्जरः) भैरावत हाथी, धोजी हाथी.
श्वेतकुश पुं. (श्वेतश्चासौ कुशश्च) घोणो ६र्भ. श्वेतकेतु पुं. (श्वेतः केतुर्यस्य) हेतुग्रह, जुद्ध. श्वेतकेश पुं. (श्वेतः केश इव यस्य) रातो सरगवो.. (पुं. श्वेतश्चासौ केशश्च ) घोणा देश. (त्रि श्वेतः केशो यस्य) घोणा डेशवाजी. श्वेतकोल, श्वेतकोलक पुं. (श्वेतः कोलः क्रोडदेशो
यस्य / श्वेतकोल+स्वार्थे कन् ) खेड भतनुं भाछसुं. श्वेतकोलकी, श्वेतकोली स्त्री. (श्वेतकोलक + स्त्रियां जाति० ङीष् / श्वेतकोल + स्त्रियां ङीप् ) खेड भतनी भाछसी.
श्वेतखदिर पुं. (श्वेतश्चासौ खदिरश्च ) धोनी जेर. श्वेतगज पुं. (श्वेतः शुक्लो गजः) ईन्द्रनों हाथी, घोजी हाथी.
श्वेतगरुत्, श्वेतच्छद पुं श्वेतच्छदी त्रि. (श्वेतो
गरुदस्य / स्त्री. श्वेतो गरुदस्याः / श्वेतः छदः पक्षोऽस्य/ त्रि. श्वेताः छदाः यस्य/ श्वेतच्छद + स्त्रियां जाति ङीष् ) हंस हंसली. (त्रि. श्वेतो गरुद्यस्य) धोणी पांजवाणुं. श्वेतगुञ्जा स्त्री. (श्वेता चासौ गुञ्जा च) धोजी यशोही. श्वेतचिल्ली स्त्री. (श्वेता चासौ चिल्ली च) खेड भतनुं
शा.
श्वेतजीरक पुं. (श्वेतश्चासौ जीरकश्च ) घोनुं रं. श्वेतटङ्कण न. ( श्वेतं टंकणम्) धोणी राजार श्वेतदूर्वा स्त्री. (श्वेता चासौ दूर्वा च) धोणी हूर्वा. श्वेतद्युति पुं. (श्वेता द्युतिर्यस्य) यन्द्र, २. श्वेतद्विप पुं. (श्वेताश्चासौ द्विपश्च) इन्द्रनो हाथी, धोजी
हाथी.
[ श्वेतकिणिही - श्वेतमन्दार
श्वेतपत्र पुं. (श्वेतं पत्रं पक्षो यस्य) हंस. (त्रि श्वेतं पत्रं यस्य) घोणा पां६डावाणुं, घोणी पांजवाणुं. (न. श्वेतं च तत् पञञ्च) धोजुं पांहहुँ, घोणो अगण. श्वेतपत्ररथ पुं. (श्वेतपत्रो हंसो रथो वाहनं यस्य )
श्वेतद्वीप पुं. (वेतनामा द्वीपः ) ते नामनो खेड द्वीप.. " क्षीरदधेरुत्तरतः श्वेतद्वीपो महाप्रभः । एकान्तिनस्ते पुरुषः श्वेतद्वीपनिवासिनः "- महाभारते । श्वेतधातु पुं. (श्वेतश्चासौ धातुश्च) धोजी धातु, जरी,
थोड.
श्वेतधामन् पुं. (श्वेतं धाम यस्य) यन्द्र, डयूर, समुद्रनुं झए. (त्रि.) धोना तेभ्वामुं.
श्वेतनील पुं. (श्वेतो नीलश्च वर्णो वर्णैः समा० ) धोजी अजो रंग, भेघ. (त्रि श्वेतः सन् नीलश्च) घोणाકાળા રંગનું.
Jain Education International
ब्रह्मा.
श्वेतपत्री स्त्री. श्वेतपत्र + स्त्रियां जाति० ङीष्) हंसली. श्वेतपद्म न. ( श्वेतं च तत् पद्मं च) धोणुं भण. श्वेतपर्णा स्त्री. (श्वेतं पर्णं यस्याः ) वारिपर्शी वनस्पति,
भद्राश्वपर्वत पूर्वेण यत् स्थितं वर्षं भद्राश्वं तं निबोध मे । श्वेतपर्णाश्च नीलश्च शैवालश्चाचलोनमः । कौरञ्जः पणशाग्रः पञ्चैते तु कुलाचलाः । श्वेतपर्णास पुं. (श्वेतश्चासौ पर्णासश्च ) धोणी तुलसीनुं
313.
श्वेतपाटला स्त्री. (श्वेता चासौ पाटला च) खेड भतनुं ईस, धोजी पाउन वनस्पति.
श्वेतपिङ्ग, श्वेतपिङ्गल पुं. ( देहेन श्वेतः जटया पिङ्गः, श्वेतश्चासौ पिङ्गश्च/देहेन श्वेतः जटया पिङ्गलः) (त्रि.) सिंह, धोजो पीजो रंग महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः-महा० १३ । १७ । १३६ । (त्रि. श्वेतः सन् पिङ्गलश्च) धोना पीना रंगनुं. श्वेतपिण्डीतक पुं. (श्वेतः शुक्लः पिण्डीतकः) મહાપિણ્ડીતક વૃક્ષ
श्वेतपुष्प पुं. (श्वेतानि पुष्पाणि अस्य) नगाउनु आउ -श्वेतपुष्प-रक्तपुष्पसहस्रं जुहुयात्- सुश्रुते । (त्रि.) ધોળા ફૂલવાળું.
श्वेतपुष्पक पुं. (श्वेतानि पुष्पाणि यस्य कप्) धोजी डोरनुं झाड.
श्वेतपुष्पा स्त्री. (श्वेतं पुष्पं यस्याः) “नागदन्ती” दुखो, "मृगेर्वारु" दुखी, घीसोडी. श्वेतपुष्पिका स्त्री. (श्वेतं पुष्पं यस्याः कप्-टाप् अत त्वं) महाशा वृक्ष, पुत्रछात्री वनस्पति. श्वेतप्रसूनक पुं. (श्वेतं प्रसूनं यस्य कप्)
जीउनुं - तिक्तः शाकतरुः सेतुवृक्षः श्वेतप्रसूनकःशब्दमाला । (त्रि श्वेतं प्रसूनं यस्य कप) घोणा ईसवाणुं.
श्वेतभण्डा स्त्री. (श्वेता भण्डा) धोजी अपराभिता वनस्पति.
श्वेतमन्दार, श्वेतमन्दारक पुं. (श्वेतश्चासौ मन्दारश्च / मन्दारकश्च ) घोणुं भंधारवृक्ष, धोजी खाडी.
www.jainelibrary.org
For Private & Personal Use Only