________________
शुओ.
१९९८ शब्दरत्नमहोदधिः।
[शूद्रान-शूर्म शूद्रान न. (शूद्रस्य अन्नम्) शूद्रनु साना४. .. | शूर पुं. (शूर्+अच्) वा२, ५२॥5भी- शूराश्च कृतविद्याश्च शूदापरिणयन, शूद्रावेदन न. (शूद्रायाः परिणयनम् सन्तः सुखिनोऽभवत्- महा० ११०९।४। -शून्येषु /शूद्राया आवेदनम्) शूद्र स्त्रीन. ५२७॥ ते.
शूरा न के ? काव्य० ७। वसुदेव, याव, सूर्य, शूद्रापुत्र, शूद्रासुत पुं. (शूद्रायाः पुत्रः/शूद्रायाः द्विजातिभिः
मार्नु , सिंड, v3, २, यित्र वृक्षत, __ ऊढायाः सुतः) शूद्र तिन. स्त्रीनो पुत्र.
सागर्नु, 3, मसूरधान्य. शूद्रापुत्री, शूद्रासुता स्री. (शूद्रायाः पुत्री/शूद्रायाः सूता)
शूरण पुं. (शूर्+ल्यु) सू२९॥ नामे में 5६, शोsus શૂદ્ર જાતિની સ્ત્રીની પુત્રી.
वृक्ष. शूद्राभार्य पुं. (शूद्रा भार्या यस्य) नी स्त्री. शूद्र
शूरता स्त्री., शूरत्व न. (शूरस्य भावः, तल्+टाप्-त्व) lal डोय ते. शूद्रार्ता स्री. (शूद्रेण आत्ता पीडिता) प्रियंगु श६
વીરપણું, પરાક્રમીપણું.
शूरदेव (पु.) मी त्सपिएम. ५॥ छैन. ताथ.४२. शूद्रावेदिन् पुं. (शूद्रा विन्दते, विद्+णिनि) शूद स्त्री
शूरसेन पुं. (शूरा सेना यत्र यस्य वा) मे. हेशन
नाम, तेनामना. स. २०%81. - शूरसेनो यदुपतिमथुराજાતિ સાતે વિવાહ કરનારો. शूद्री स्री. (शुद्रस्य स्त्री, शूद्र+ङीप्) शूदनी स्त्री...
मावसन् पुरीम् । माथुरान् शूरसेनांश्च विषयान् बुभुजे शूना स्त्री. (श्वि-अधिकरणे+क्त सम्प्र० दीर्घः) भानु
| पुरा-भाग० स्क०, १. अ० । वयस्थान, ५७म.
शूरसेनज पुं. (शूरसेनाज्जायते, जन्+ड) शूरसेनानी शून्य त्रि. (शूनायै प्राणिवधाय हितं रहस्यस्थानत्वात्
પુત્ર કંસરાજા. यत्) असम्पत्ति, मोर्छ, तु२७- “पञ्च शूनो गृहस्थस्य | शूरी स्त्री. (शूर+स्त्रियां जातिः ङीष्) सिंडl, y38, चूल्ली पेषण्युपस्करः । कण्डनी चोरकुम्भश्च वध्यते । दुसरी. यास्तु वाहयन् ।"-मनु० । सून. (न. शूनायै | शूर्प (चु. उभ. स. सेट-शूर्पयति-ते) भाग. प्राणिवधाय हितं यत्) मन २५१, २, पोuel, | शूर्प पुं. (शूर्प्यते धान्यादिकमनेन, शूर्प+घञ्) सूपडं.भानुरुवार, भाई, शून्य- गमनमलसं शून्या दृष्टिः- _ विसृज्य शूर्पवद् दोषान् गणान् गृह्णन्ति साधवः । मा० १।१७। -शून्येषु शूरा न के- काव्य० ७। शूर्पक (पु.) ते. नमनी में हैत्य, महेव.नो. शत्रु अभाव, 6-साडीन- शून्या जगम भवनाभिमुखी ગણાય છે. कथञ्चित्-कुमा० ३।७५।
शूर्पकर्ण, शूर्पश्रुति पुं. (शूर्प इव कर्णो यस्य/शूर्प इव शून्यगेह न. (शून्यं च तत् गेहं च) भी घर, ५. श्रुती यस्य) पति- घटोदरः शूर्पकर्णो गणाध्यक्षो विनानु घ२.
मदोत्कट:-कथासरित्० ५।१६५। हाथी.. शून्यता स्ना., शून्यत्व न. (शून्यस्य भावः तल टाप्- | शूर्पकर्णी स्त्री. (शूर्पकर्ण+स्त्रीयां जाति. डीए) था.. ___ त्व) शून्य५, सून, माश५j, नन.
शूर्पणखा, शूर्पणखी स्त्री. (शूर्प इव नखाः अस्याः शून्यमध्य पुं. (शून्यमाकाशो मध्ये यस्य) न घास..
___णत्वं वा ङीप्/शूर्पणख+ङीप् णत्वम्) ते नमानी शुन्यवादिन पुं. (शून्यमभावमात्रं सर्वकारणतया वदति,
रावनी जान- रुप शूर्पणखानाम्नः सदृशं प्रत्यपद्यतः। वद्+णिनि) पौद्ध, नास्ति.
रघु० १२३८। शून्यस्थान न. (शून्यं च तत् स्थानं च) आन्त, निर्जनस्थान.
शूर्पनिष्पाव (पु.) धान्यर्नु मू, मे, सूप-धान्यनु शून्यहस्त त्रि. (शून्यः हस्तो यस्य) ucl lथवाणु.
એક સૂપડાનું માપ. शून्या स्त्री. (शून्यमस्त्यस्याः, अच्+टाप्) नली हुमो,
शूर्पपर्णी स्त्री. (शूर्प इव पर्णान्यस्याः ङीप्) l 1280 वनस्पति.
भा. शूयमान त्रि. (श्वि+यक्+शानच्) वधतुं, ४तुं, सूजी. ४.
शूर्पवात पुं. (शूर्पस्य वातः) सूपान५वन. शूर (दिवा. आ. स. सेट्-शूर्यते) सि. २वी, स्त | शूर्म पुं. (सुष्ठु ऊर्मिरस्त्यस्याः अच् वा पृषो० सस्य ___थवं. (चु. उभ. स. सेट-शूरयति-ते) ५२८ २. शः) lalit प्रतिमा, सुहार, सानानी २५५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org