________________
शूमि - शृगालजम्बु ]
शूर्मि, शूर्मिका, शूर्मी स्त्री. (सुष्ठु ऊर्मिः यस्य) सोढा વગેરેની પ્રતિમા.
शूल (भ्वा. प. अक सेट - शूलति) रोगी थj. शूल पुं. न. ( शूल्+क) शूजनो रोग- भीतो दरिद्रो दहिताप्रियश्च शूलोद्भवः शूल इव स्वबन्धोःकोष्ठीप्रदीपे । शूणी, भालो, पीडा, दु:ख, मृत्यु, थिल, માંસ ત્રિશૂળ, શેકવાનો લોખંડી સળીઓ. शूलक पुं. (शूल + संज्ञायां कन् ) उपरनो अर्थ, दुर्विभाग्यविनीतस्तु साधुवाही दुर्विनीतस्तु शूलक:- अभि० चिन्ता० ।
शूलग्रन्थि पुं. (शूलाकारः ग्रन्थिरस्य) भेड भतनी
घोजड.
शब्दरत्नमहोदधिः ।
शूलघातन न. ( शूलं रोगभेदं घातयति, हन् + णिच्+ल्यु) भंडूर, सोहलस्म.
शूलघ्न पुं. ( शूलं हन्ति, हन्+टक्) तंजुरु वृक्ष. शूलद्विष्, शूलहृत्, शूलनाशन पुं. (शूलस्य द्विट / रोगंहरति, ह+क्विप् च / शूलं नाशयति, नश्+ णिच्+ल्यु) डींग. शूलधन्वन्, शूलधर, शूलधारिन्, शूलधृज्, शूलधृष, शूलपाणि, शूलभृत् पुं. (शूलं धनुरायुधमस्य अनङ् समा० / शूलं धारयति, धारि+अच्-ह्रस्वः / शूलं धरति धृ+णिनि/शूलं धर्जति, धृज्+ क्विप्/शूलेन धर्षति दैत्यान्, धृष् + अच् / शूलं पाणौ यस्य / शूलं बिभर्ति, भृ + क्विप् तुक् च ) शिव महादेव. शूलधरा, शूलधारिणी, शूलधृजू, शूलधृष्, शूलभृत् स्त्री. ( शूलधर + स्त्रियां टाप / शूलं धारयति, धृ+इन् + ङीप् / शूलं धर्जति, धृज् + स्त्रियां ऊङ् / शूलेन धर्षति दैत्यान्, धृष्+क्विप् / शूलं बिभर्ति भृ+क्विप् तुक् च ) हुगहिवी- सता साध्वी भवप्रीता भवानी भवमोचनी । आर्यादुर्गा जया आद्या त्रिनेत्रा शूलधारिणी - तन्त्रसारे ।
शूलनाशन न. ( शूलं नाशयति, नश् + णिच् + ल्यु) संयण,
पुष्करभू
शूलपत्री स्त्री. (शूलमिव पत्रं यस्याः ङीप् ) खेड भतनुं
घास.
शूलशत्रु पुं. ( शूलस्य तदाख्यरोगस्य शत्रुः ) भेरंडानुं
3513.
शूलहन्त्री स्त्री. (शूलं रोगं हन्ति, हन् + तृच् + ङीप्) अभ्मोह.
Jain Education International
१९९९
शूलहृत् पुं. (शूलं रोगं हरति ह + क्विप् तुक् च ) डींग. शूला स्त्री. (शूलं तदाकारोऽस्त्यस्य शूलं स्वयौवनविक्रेय
तयाऽस्त्यस्याः वा अच्+टाप्) शूणी, वेश्या. शूलाकृत, शूलिक, शूल्य त्रि. (शूलेन विद्धा कृतं पक्वम्, शूल+डाच्+ कृ + क्त / शूलं पाकसाधनत्वेनास्त्यस्य ठन् / शूलेन संस्कृतम्, शूल+यत्) सोखंडी સળિયા ઉપર પકવેલ માંસ વગેરે, શૂળવાળું. शूलाग्र न. ( शूलायाः अग्रम्) शूजीनो अग्र भाग शूलिक पुं. (शूल + ठञ) ससतो.
शूलिकी स्त्री. (शूलिक + स्त्रियां जाति० ङीष् ) ससली. शूलिन् पुं. (शूलमस्त्यस्य इनि) शिव- कुर्वन् वलिपटहतां
शूलिनः श्लाघनीयाम् - मेघ० ३६ । ससलो (त्रि. शूल + अस्त्यर्थे इनि) शूजना रोपवाणु, त्रिशूज धारण डरनार - दुर्जनो लवणः शूली- रघु० १५/५ । शूलिन पुं. (शूलं तदाकारं फलमस्त्यस्य इनन्) (भांडी२ शूलिनी स्त्री. (शूल + अस्त्यर्थे इन् + ङीप्) हुग हेवी,
वृक्ष.
सससी.
शूली स्त्री. (शूलं पत्राकारे अस्त्यस्य अच्+गौरा० ङीष्) એક જાતનું ઘાસ.
शूलोत्खा स्त्री. (शूलं रोगभेदमुत्खनति, उद्+खन्+ड+ टाप्) सोमरा वनस्पति.
शूष् (भ्वा पर. सक. सेट् शूषति) प्रसव, भावु शृकाल पुं. ( शृगाल + पृषो० गस्य कः ) शियाण. शृकाली, शृकालिका स्त्री. (शृकाल + स्त्रियां जाति० ङीप् / शृकालस्य भार्या, ङीप्, स्वार्थे कप्+टाप्) शियाणवी.
शृगाल पुं. (असृजं लाति, ला+क पृषो० ) (५२ प्रमाणे अर्थ, ते नामनो खेड हैत्य, वासुदेव, जल, जीडा, निष्ठुर, निर्दय, उठोर. शृगालकण्टक पुं. (शृगालस्तद्दन्त इव कण्टको यस्य ) એક જાતની વનસ્પતિ. शृगालकोलि पुं. (शृगाल इव कण्टकितः कोलिः) એક જાતના બોરનું ઝાડ.
शृगालघण्टी स्त्री. (शृगाल इव कण्टकिनी घण्टी) खेड જાતનો છોડવો.
शृगालजम्बु स्त्री. ( शृगालप्रिया जम्बुरिव) खेड भतनी वनस्पति.
For Private & Personal Use Only
www.jainelibrary.org