________________
शुष्कपत्र - शूद्रा ]
शुष्कपत्र न. ( शुष्कं पत्रं यस्य, शुष्कं च तत् पत्रं च व) खेड शार्ड, सूरुं पांह- शुष्कपत्रं पयोमिश्रं पित्तश्लेष्मज्वरापहम् - भावप्र० ।
शुष्कमांस, शुष्कल न. ( शुष्कं च तत् मांसं च / शुष्कं
शोषणं लाति, ला+क) सूद्धुं मांस, मांसनी सुडवाशी. शुष्करेवती (स्त्री.) ते नामे रोड भातृडा- अस्थिभ्यश्च तथा काली सृष्टा पूर्वं महात्मनाम् । तथा तद्रधिरं पीतमन्धकानां महात्मनाम् । या चास्मिन् कथिता लोके नामतः शुष्करेवती- मत्स्यपु० १५४ अ० । शुष्कवृक्ष पुं. (शुष्कश्चासौ वृक्षश्च) सुप्रयेषु आउ. शुष्कवैर न. ( शुष्कं फलशून्यं वैरम् ) डा२श विनानुं
३२- शुष्कवैरं विवादं च न कुर्यात् केनचित् सहमनु० ४ । १३९ ।
शुष्कव्रण पुं. (शुष्कश्चासौ व्रणश्च) सुप्रयेसो घाव-धा शुष्काक्षिपाक (पुं.) खेड भतनो आंजनो रोग. शुष्काङ्ग त्रि. (शुष्कमङ्गं यस्य) सूझ सेवा अंगवामुं.
(पुं. शुष्कमङ्गमस्य ) धववृक्ष (न. शुष्कं च त् अङ्ग च), सुडायेसुं संग.
शुष्काङ्गी स्त्री. (शुष्काङ्ग + स्त्रियां जाति ङीष् ) सुझयेता अंगवाणी स्त्री, गरोजी.
शब्दरत्नमहोदधिः ।
शुष्कार्द्रक न. ( शुष्कं आर्द्रम्-कप्) सूंठ. शुष्म, शुष्मन् न. ( शुष्+ मन् किच्च / शुष्+मन्) ते४, पराक्रम. (पु.) सूर्य, खडानुं आउ, अग्नि, चित्रवृक्ष, वायु, पक्षी, अग्निनी भवाना. शुष्यत् त्रि. ( शुष्+ वर्तमाने शतृ) सुझातुं. शुक पुं. न. (श्वि+कक् सम्प्र . ) तीक्ष्ण अय-अशी शिक्षा, घ्या, जेरी पाशीना भेाथी धनार रोड रंतु. शुकक पुं. (शूकैः जलजन्तुभेदैः कार्याति, कै+क)
वर्षाण, रस, खेड प्रहारनुं धान्य, सुझेभणता, अरुए. शुककीट पुं. (शूकाकाररोमयुक्तः कीटः शा. त.) खेड भतनो डीडी, वींछी..
शुकज, शुकपाक्य न. ( शूकाज्जायते, जन्+ड / शूकयुक्तं
पाक्यमस्य ) ४वजार.
शुकतृण न. ( शूकयुक्तं तृणम्) खेड भतनुं जुड शुकधान्य न. ( शूकयुक्तं धान्यम् ) ४१ वगेरे धान्य.
-तत्र त्रिदोषशमनं लघु शूक धान्यं तेजोबलातिशयवीर्यविवृद्धिदायि - राजनिर्घण्टः । शुकपिण्डी स्त्री. (शूकस्य पिण्डीव) वय वनस्पति शुकर पुं. (शू इति अव्यक्तं शब्दं करोति, कृ+अच्शुक + अस्त्यर्थे र वा) भूंड, डु२- गच्छ शूकर !
Jain Education International
१९९७
भद्रं ते वद सिंहो मया हतः । पण्डिता एव जानन्ति सिंहशूकरयोर्बलम्-सभा०
I
शुकरकन्द पुं. ( शूकर इव रोमशः कन्दोऽस्य ) वाराही કન્દ વનસ્પતિ.
शुकरदंष्ट्रक (पुं.) खेड हलड़ी रोग. गुदभ्रंश । शूकरपादिका स्त्री. ( शूकरस्येव पादाः मूलान्यस्याः कप् अत इत्वम्) कोलशिम्बी नाभे वनस्पति. शूकरमुख (न.) ते नामे खेड न२४. शूकराक्रांता स्त्री. (शूकरेणाक्रम्यते स्म, आ + क्रम् + क्त+ टाप्) वराहान्ता वनस्पति
शूकरी स्त्री. ( शूकर + स्त्रियां जाति ङीष् ) ३५२ प्रमाणे, लूंडणी, डुम्री.
शूकरेष्ट पुं. ( शूकरस्य इष्टः) कसेरु नाभे खेड छन्६. (त्रि.) लूंउने प्रिय, डुडरने वहादु शूकल पुं. (शूक+ला+क) तोझनी घोडो. शूकवत् त्रि. (शूक + अस्त्यर्थे वत्) तीक्ष्ण अशीवाणुं, शिजावाणुं, ध्याणु.
शूकवती, शूकशिम्बा, शूकशिम्बि, शूकशिम्बी, शूका स्त्री. (शूक + मतुप + ङीप् / शूकयुक्ता शिम्बा / शूकयुक्ता शिम्बिः / शूकशिम्बि+ स्त्रियां वा ङीप् / शूकोऽस्त्यस्याः, अच्+टाप्) वय वनस्पति, तीक्ष्ण अग्रवाणी, ध्यानु स्त्री, शिजावाणी.
शूकापूट्ट (पुं.) खेड भतनो भि
शूकूल (पुं.) खेड भतनुं भाछसुं, नागर मोथ. . शूकूली स्त्री. (शूकूल + स्त्रियां जाति ङीष् ) खेड भतनी भाछसी.
शूत्तिपर्ण पुं. (श्वि+क्तिच् शूति स्फीतं पर्णं यस्य ) गरभाजी.
शूद्र पुं. ( शुच् + रक् पृषो. चस्य दः दीर्घश्च) योथो वर्षा-शूद्र- पद्भ्यां शूद्रोऽजायत - ऋक् - १०।१०।१२ । शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् । कारुकर्म तथा ०जीवः पाकयज्ञोऽपि धर्मतः - गारुडे ४९ अ० । शूद्रता स्त्री शूदत्व न. ( शूद्रस्य भावः तल्+टाप्-त्व) शूद्रयाशु.
शूद्रधर्म पुं. ( शूद्रस्य धर्मः) शूद्रनो धर्म. शूद्रभिक्षित न. ( शूद्रात् भिक्षितम् ) शूद्र पासे भांगेली
मिक्षा.
शूद्रभूयिष्ठ त्रि. ( शूद्राः भूयिष्ठाः यत्र) मां शूद्रनी વસ્તી ઘણી છે તે.
शूद्रा स्त्री. ( शूद्रस्य स्त्री, टाप्) शूद्ध भतिनी स्त्री.
For Private & Personal Use Only
www.jainelibrary.org