________________
१९९०
शब्दरत्नमहोदधिः।
[शुकतरु-शुक्रकाश्य
शुकतरु, शुकपुष्प पुं. (शुकप्रियस्तरुः/शुकप्रियं पुष्पम्) | शुक्त न. (शुच्+क्त) Hiस., si®, समु समय 431 શિરીષવૃક્ષ, સરસડાનું ઝાડ.
२3था vuो 45 गयेदा इ मधुर पहा -"कन्दमूल शुकदेव पुं. (शुकश्चासौ देवश्च) व्यासन पुत्र शुहेव. | फलादिनी सस्नेहलवणानि च । यद् द्रव्येऽभिसूयन्ते __ मुनि, सुमी- शुक श६.
तत्-शुक्तमभिधीयते"-राजनिघण्टुः । (त्रि. शुच्+क्त) शुकद्रुम पुं. (शुक्रप्रियो द्रुमः) स.२सार्नु आ3. मोटु, निन, पवित्र, दू२, 580२, महस, व.गणेश, शुकनाशन पुं. (शुकं नाशयति, नश्+णिच्+ल्यु) में । એકાન્ત, ત્રણ રાત્રિની કાંજી. જાતનો છોડ-દાદર રોગનો નાશ કરનાર.
शुक्ति स्त्री. (शुच्+क्तिन्) 5 °४६°न्तु, शंj, शुकनास पुं. (शुकस्य नासेव पलं यस्य) श्योना छी५ -पात्रविशेषन्यतं गुणान्तरं व्रजति शिल्पमाधातुः । વૃક્ષ, કાદમ્બરી ગ્રન્થ પ્રસિદ્ધ તારાપીડ રાજાનો મંત્રી जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य-मलवि० (त्रि. शुकस्य नासेव नासा यस्य) पोपट सेवा १।६। जोपरीनो दु, नमो नाभे सुगन्धी द्रव्य, नावणं.
હરસનો રોગ, ઘોડાના શરીર ઉપરનું એક આવર્તशुकनासा स्त्री. (शुकनासेव पत्राणि अस्याः शुकस्य यरी, मे. मांजनी रोग, -स्याच्छुक्तिका सार्जुन
नासा) मे तन वनस्पति, पोपटनी. नासि.1. पिष्टिकाख्या जालं शिराणां पिडिकाश्च तासाम्-अभि. शुकपिण्डी स्त्री. (शुकानां प्रिया पिण्डीव) पि.२७- चिन्ता० । उपर्नु भा५, या२ पर्नु भा५, चुक्रिका કવચ નામે વનસ્પતિ.
मो. शुकपितामह पु. (शुकस्य पितामहः) ५२२१२ भुनि. शुक्तिका स्त्री. (शुक्ति-स्वार्थे क+टाप्) छी५, शंमj, शुकपितृ पुं. (शुकस्य पिता) शुविना पिता-व्यासमुनि. चुक्रिका हु. शुकपुच्छ, शुकपुच्छक पुं. (शुकस्य पुच्छ इव/शुकस्य शुक्तिज न. (शुक्तेर्जायते, शुक्ति+जन्+ड) भोती. -
पुच्छः स्वार्थे कन्) is. (न. शुकस्य पुच्छम्) प्रचलत्तिमि शुक्तिजशङ्खचितः । सलिलेऽपहतेऽपि पोपटर्नु पूंछडे, गंध..
पत्तिः सरिताम् -बृहत् संहितायाम् । शुकप्रिय पुं. (शुकस्य प्रियः) मनु, जार, दीनानु शुक्तिमत् पुं. (शुक्तिरस्त्यस्य मतुप्) ते. नामे .
33, स.२सान, 3. (त्रि. शुकस्य प्रियः) पोपटने सुखायण पर्वत -महेन्द्रो मलयः स(यः) शुक्तिमान् प्रिय.
गन्धमादनः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलाचलाःशुकप्रिया स्त्री. (शुकस्य प्रिया) बुनु जीउ, पोपटी. त्रिकाण्डशेषः । शुकफल पुं. (शुक इव फलं यस्य) ALtd, 3. शुक्तिमती स्त्री. (शुक्तिमत्+स्त्रियां ङीप्) ते नामे मे. शुकबह न. (शुकस्य बर्हमिव शुकस्य बर्हम् वा) : नही. જાતની વનસ્પતિ, પોપટનું પીછું.
शुक न. (शुच्-क्लेशे+उणा. रन् नि० कुत्वम्) , शुकवल्लभ पुं. (शुकस्य वल्लभः प्रियः) शिरीषवृक्ष- वाय-धातु- रसाद् रक्तं ततो मांसं मांसान्मेदः प्रजायते ।
स२सानु भ3, ६८उमर्नु आ3, सीमान, 3. (त्रि. मेदसोऽस्थि ततो मज्जा मज्जात् शुक्रस्य सम्भव:शुकस्य वल्लभः) पो५टने प्रिय.
राजनिघण्टुः । शरी२न छेसी धातु, में तनो शुकवार्ह पुं. (शुको वाहो वाहनं यस्य) महेव.. winनो रोय. (पुं. शुच्+रन्) दैत्य गुरु-शुयाय शुकशिम्बी स्त्री. (शुक इव शिम्बी) वय वनस्पति. શુક્રગ્રહ, અગ્નિ, ચિત્રક ઝાડ, જેઠ મહિનો, જ્યોતિષ शुकादन पुं. (शुकैरद्यते, अद्+ल्यु) उम..
પ્રસિદ્ધ એક યોગ, શુક્રવાર. शुकानना स्त्री. (शुकस्याननमिव फलं यस्याः) मे. शुक्रकर, शुक्रभू पुं. (शुक्रं वीर्य, करोति, कृ+अच्/ का3.
शुक्राद् भूरुत्पत्तिर्यस्य स) भ%81 धातु-य२०ी. (त्रि. शुकी स्त्री. (शुकस्य स्त्री जाति. स्त्रियां ङीष्) पोपटी, शुक्रं वीर्यं करोति, कृ+अच्) वाय ४२४२ 305 . કશ્યપની પત્ની, તામ્રાની એક કન્યા.
शुक्रकाश्य न. (शुक्रस्य कार्यम्) पीयन क्षोता. शुकोदर न. (शुकस्योदरमिव सुकस्योदरम् वा) (त्रि. शुक्रस्य कायॆ यस्मात्) 1.5 तन वायुनो તાલીસપત્ર, પોપટનું પેટ.
रोगस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org