________________
शुक्रद-शुक्लरोहित]
शुक्रद पुं. (शुक्रं ददाति दा+क) अशा ६, ४. (त्रि. शुकं ददाति दा+क) वीर्य आपनार होई पार्थ.
शब्दरत्नमहोदधिः ।
शुकनाश पुं. (शुक्रस्य नाशः, शुक्रस्य नाशः यस्माद् वा) वीर्यनो नाश, वायु.
शुक्रभुज् पुं. (शुक्रं भुङ्क्ते, भुज् + क्विप्) भोर पक्षी. शुक्रमातृ स्त्री. (शुक्रस्य मातेव) लारंग वनस्पति. शुकल त्रि. (शुक्रं लाति, ला+क) वीर्यवर्ध ो पार्थ.
शुक्रला स्त्री. (शुक्रं लाति, ला+क+टाप्) खेड भतनुं
313.
शुक्रवार, शुक्रवासर पुं. (शुक्रस्य वारः / शुक्रस्य वासरः) शुक्रवार.
शुक्रशिष्य पुं. (शुक्रस्य शिष्यः) हैत्य, असुर, शुभयार्यनी
येतो.
शुक्रिय त्रि. (शुक्रस्येदं शुक्र+घ) शुडायार्यनुं, शुडायार्थ संबंधी (त्रि. शुक्रो देवता यस्य, शुक्र+घ) शु भेनो हेव छे तेयुं हविष्य वगेरे (- शुक्रियारण्यकजपा गायत्र्याश्च विशेषत - याज्ञवल्क्यः । (न. शुक्रो देवता यस्य, घ) यथुर्वेधनो "ऋच वाचं" से उपभो શાન્યધ્યાય.
शुक्ल न. ( शुच् + लक् + कुत्वं) ३५, भाषा (पुं. शुच्+ लक् कुत्वं) घोणो रंग, खेड खजनी रोग, ज्योतिष प्रसिद्ध भेड योग -हास्यो विवादे विजयी सभायां, मद्गन्धमाल्याम्बररत्नयुक्तः । जितेन्द्रियः स्यान्मनुजो महीजाः शुक्राभिधाने जननं हि यस्य कोष्ठीप्रदीपे । घोणो भेरंडी, शुडूस-पक्ष-शु६. (पुं. शुच्+लक् कुत्वं) धोजुं, शुद्ध, सह -मानसे रमतां नित्यं सर्वशुक्ला सरस्वती - काव्यादर्शे ।
शुक्लक पुं. ( शुक्ल + संज्ञायां क्न्) खेड भतनुं आउ. शुक्लकण्ठ, शुक्लकण्ठक पुं. (शुक्लः कण्ठो यस्य /
शुक्लकण्ठ + स्वार्थे क) खेड भतनुं पक्षी -दात्यूह शुक्लकण्ठकी, शुक्लकण्ठी स्त्री. (शुक्लकण्ठ + स्त्रियां जाति. ङीष् / शुक्लकण्ठ + स्त्रियां जाति० ङीष् ) हात्यूह पक्षिशी..
.
शुक्लकन्द पुं. (शुक्लः कन्दो यस्य) खेड उन्ह- धोनी ईन्छ, महिषीन् (पुं. शुक्लश्चासौ कन्दश्च ) धोणी डुंगजी.
Jain Education International
शुक्लकन्दा स्त्री. ( शुक्लः कन्दो यस्याः) अति विजनी
हुजी.
१९९१
शुक्लकर्मन् त्रि. ( शुक्लं कर्म यस्य ) ३३ यारित्रवाणु, शुभ सायरावा. (न. शुक्लं च तत् कर्म च ) पवित्र अभ, शुद्ध हुर्भ.
शुक्लकुष्ठ न. ( शुक्लं च तत् कुष्ठं च) धोनो डोढ - सोमराजस्य बीजानि नवनीतयुतानि च । मधुना खादितानि च कुष्ठरोगहराणि वै । गारुडे १९५
अ० ।
शुक्लक्षीरा स्त्री. (शुक्लं क्षीरं निर्यासो यस्याः) काकोली वनस्पति.
शुक्लता स्त्री. शुक्लत्व न. ( शुक्लस्य भावः तल्+टाप्त्व) घोणापाशुं, शुद्धता.
शुक्लदुग्ध पुं. (शुक्लं दुग्धमस्य) शींगो. (त्रि. शुक्लं दुग्धं यस्य) घोणा हूघवाणुं. शुक्लधातु पुं. (शुक्लश्चासौ धातुश्च) स३६ धातु, जडीयाङ. शुक्लपक्ष पुं. (शुक्लश्चासौ पक्षश्च) धोनुं पजवारियुं " तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि । चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ज्योतिस्तत्त्वम् । धोणी यांज (त्रि. शुक्लौ पक्षौ यस्य) जगली पक्षी..
"
शुक्लपक्षी स्त्री. (शुक्लपक्ष + स्त्रियां जाति ङीष् ) जगसी पक्षिशी.
शुक्लपुष्प न. ( शुक्लं च तत् पुष्पं च) घोणुं डूल. (पुं. शुक्लं पुष्पं यस्य) भोगरानुं आउ, खेड भतनुं आउ. (त्रि.) घोणा इसवाणुं. शुक्लपुष्पी, शुक्लपुष्पा स्त्री. (शुक्लं पुष्पं यस्याः) सू२४ ईसनुं आउ, नागहन्ती, शीतडुंली. शुक्लपृष्ठक पुं. (शुक्लं पृष्ठं यस्य कप्) नगोउनुं
आउ
शुक्लबल पुं. ४नेश्वर, वासुदेवो वासुदेवा अमी कृष्णा नव शुक्ला बलात्वमी । अचलो विजलो भद्रः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्म रामो रिष्णुद्विषस्त्वमीअभि० चिन्ता० । शुक्लमण्डल न. ( शुक्लं मण्डलम् ) जनुं श्वेत गोसड़ शुक्लमूल पुं. (शुक्लं मूलं यस्य) धोजुं बस.ए. शुक्लयजुस् न. ( शुक्लं च तत् यजुश्च) “इषेत्वा"
ઇત્યાદિ ચાલીસ અધ્યાયનો એક યજુર્વેદ. शुक्लरोहित पुं. ( शुक्लश्च रोहितश्च) धोनी अनेसास मिश्ररंग (त्रि शुक्लश्चासौ रोहितश्च) धोना रोडिअनुं . (त्रि. शुक्लश्च रोहितश्च) घोणा-सात मिश्र रंगनुं.
For Private & Personal Use Only
www.jainelibrary.org