________________
शीर्णपुष्पिका-शुकजिह्वा शब्दरत्नमहोदधिः।
१९८९ शीर्णपुष्पिका स्त्री. (शीर्णं पुष्पं यस्याः कप्+टाप् अत | शील न. (शीलयतीति, शील्+अच्) सकतन, स्वभाव __ इत्वम्) मे तनी वनस्पति.
-समानशीलव्यसनेषु सख्यम्-सुभा० । सहय२५, शीर्णपुष्पी स्त्री. (शीर्णं पुष्पं यस्याः ङीप्) “अवाक्पुष्पी" | यारित्र -तथा हि ते शीलमुदारदर्शने तपस्विनामवनस्पति.
प्युपदेशतां गतम् कुमा० ५।३६ । रागद्वेषनी त्या. शीर्णमाला स्री. (शीर्णानां माला यत्र शीर्णा माला वा) (पुं. शील्+ अच्) ४२, सप. श्रिय, सुडायेदी भासा
शीलतस् अव्य. (शील+पञ्चम्यर्थे तसिल) सहवतनथी, शीर्णवृन्त त्रि. (शीर्ण वृन्तं यस्य) सुये Eleuanj स्वभावधी, यारित्र्यथी, रागद्वेषना त्यागथी.
न. शीणं च तत् वृत्तं च/शीर्णवृन्त+स्वार्थे कन्) शीलता स्त्री., शीलत्व न. (शीलस्य भावः तल्+टाप् सुयेस. ही, तरसूय.
- त्व) स्वभाव, सवतन, सहाय२९, यारित्र्य, शीवि त्रि. (शृ+क्विन्) अ५.१२. ४२॥२, डिंस, रागद्वेषनो त्यास આઘાતભર્યું.
शीलन न. (शील+ल्युट) अभ्यास, सेवा ४२वी. ते, शीर्ष, शीर्षक न. (शृ+क-सुक् च) भरत, माथु, -भविनी गुणनी शीलनं स्मृतम्- त्रिकाण्डशेषः ।
आज अगर, भयाण सरनाम (न. शीर्ष+स्वार्थे સન્માન કરવું તે, પહેરવું-ધારણ કરવું તે. संज्ञायां वा कन्) पाघडी, टोपी, माथानी टो५, शीलवत्, शीलसंपन्न त्रि. (शील+अस्त्यर्थे मतुप मस्य धुमनामुं, इंसा, माथार्नु उई, भयाणु (पुं. शीर्षण वः/शीलेन संपन्नः) यारित्रवाणु, दुराया२ २हित. कायति कै+क) राहुह.
स्वभाववाj, -पथ्याशिनां शीलवतां नराणां सद्वृतभाजा शीर्षकस्थ त्रि. (शीर्षक+स्था+क) माथा 6५२ २३ २. विजितेन्द्रियाणाम्- मलमासतत्त्वम् । જેના ઉપર હુકમનામું થયેલ છે તે.
शीलवृत्त त्रि. (शीलं वृत्तं यस्य) स॥२॥ माय२९वाणु, शीर्षच्छेद, शीर्षच्छेदन पुं. (शीर्षस्य च्छेदः/शीर्षस्य ____ भूज स्वभाववाj. ___छेदनम्) भाy. ५ त..
शीलित त्रि. (शील+क्त) ४. अभ्यास. यो छ त, शीर्षच्छेदक, शीर्षच्छेदिन् त्रि. (शीर्षं चित्ति, सहयारवाणु, भुपात. सीधेदु, युत, संपन. __ छिद्+ण्वुल/शीर्षच्छेद+णिनि) माथु अपना२. शीला स्त्री. (शील+अच्+टाप्) उन्यमुनिनी पत्नी. शीर्षच्छेदिक, शीर्षच्छेद्य त्रि. (शीर्षच्छेदमर्हति, -मध्याह्न भोज्यवेलायां समुत्तीर्य सरित्तटे । ददर्श
शीर्षच्छेद+ठक्/शीर्षच्छेदमर्हति, यत्) माथु आपका शीला सा स्त्रीणां समूहं रक्तवाससाम्- तिथ्यादितत्त्वे । योग्य.
शक (भ्वा. प. स. सेट-शोकति) ४.ही. याल. शीर्षण्य पुं., शीर्षस्त्राण, शीर्षरक्ष न. (शीर्षे बध्यते । शुक पुं. (शुभ दीप्तौ+उणा० कप्रत्ययेन साधुः) पोपट,
यत्/शीर्ष+त्रै+ल्युट/शीर्षस्य रक्षम्) पाघडी, टोपी, -आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः-सुभा० । ३. वगे३ शिरसाए (पुं. शीर्षे भवः यत्) निर्माण - तुण्डैराताम्रकुटिलैः पक्षहरितकोमलैः । त्रिवर्णराजिभिः श. (त्रि.) नि शवाणु.
कण्ठैरेते मञ्जुगिरः शुकाः-काव्या० २१९ । व्यासपुत्र, शील (भ्वा. प. स. सेट-शीलति) शिंतन. ४२, विया२j, शुभहेव. -"पराशरकुलोत्पन्नः शुको नाम महायशाः । समाए 5२वी, सेव, भेडा थ, पू४, भान व्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन्-महा०
आप. (चुरा. उभ. स. सेट-शीलयति-ते) अभ्यास સરસડાનું ઝાડ. રાવણનો તે નામનો મત્રી, ४२वी (-श्रुतिशतमपि भूयः शीलितं भारतं वा-भामि० तीसपत्र. (न. शुक्+क) प्रन्थि वृक्ष, वस्त्र, २।३४। -शीलयन्ति मुनयः सुशीलताम्-किरा० वस्त्रनो छ., शिरस्त्राण शुमो, २नो रोग १३।४३ । अतिशय थj, पूxj, मान आपj, ५२, शुकच्छद न. (शुकस्य च्छद इव च्छदो दलमस्य) धा२५॥ ४२j. -"चल सखि ! कुञ्ज सतिमिरपुञ्ज તમાલપત્ર, ગ્રન્થિપણે વૃક્ષ. शीलय नीलनिचोलम्-गीत० 1 प्रवृत्ति ४२वी -अनु+ | | शुकजिह्वा, स्री., शुकनामन् पुं. (शुकस्य जिह्वेव पर्ण शील्-अनुशीलनम् वारंवार अभ्यास. ४२वो ते, मस्याः/शुकः शुकजिह्वा नाम यस्य मध्यपदलोपः) (परि+शील्-परिशीलनम्- सुधार, कितन. ४२j- में तनु जाउ -शुकाख्या शुकनामा च शुकजिह्वा शश्वच्छृतोऽपि मन्सा परिशीलितोऽसि-राज० । । शुकानना- रत्नमाला । पोपटन. म.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org