________________
१९८८
शब्दरत्नमहोदधिः।
[शीतलप्रद-शीर्णपाद
शीतलप्रद पुं. (शीतलं प्रददाति, प्र+दा+क) सुपर, | शीताश्मन् पुं. (शीतश्चासौ अश्मा च) यन्द्रान्तमलि. यहन.
शीतीभाव पुं. (शीत+भू+घञ् अभूततदर्थेच्वि) मोक्ष, शीतलवात पुं. (शीतलो वातः) 632. ५वन. शीतलवातक पुं. (शीतलो वातो यस्य कप्) असनपा | शीतोत्तम न. शीतेषु वस्तुषु मध्ये उत्तमम्) all,
वनस्पति. शीतलवल्क पुं. (शीतलो वल्को यस्य) २र्नु आ3. | शीत्कार पुं. (शीदिति शब्दस्य कारः करणम्) मैथुन शीतला स्री. (शीतल+स्त्रियां टाप्) ते नामे में हेवी, સમયે સ્ત્રીઓનો એક “ચી” એવો અસ્પષ્ટ અવાજ ता, मुटुलिनी वृक्ष, ३त.
-शीत्कारो रतनारीचः सुरते वरयोषिताम्-जटाधरः । शीतली स्त्री. (शीतल+स्त्रियां ङीष्) ५४मा थना शीत्य त्रि. (शीतामर्हति, यत्) थी. 34 योग्य
એક ઝાડ, શીતળા દેવી, જે વસંત સમયે થતા, त२. વિસ્ફોટકની અધિષ્ઠાત્રી મનાય છે.
शीधु पुं. न. (शी+धुक्) शबीना २सनो . ३शीतवीर्य्यक पु. (शीतं वीर्य यस्य कप्) तर. वी4 पक्वेक्षुरसकृतमद्यम् । 3२८२, 4उनु वृक्ष.
शीधुगन्ध पुं. (शीधुरिव गन्धो यस्य) जीससीन . शीतशिव न. (शीते शीतकाले शिवं मङ्गलप्रदम्) सैन्धव, शीधुप त्रि. (शीधुं पातीति, पा+क) शेरीन २स.न. शिcuod. पुं. शीते शीतकाले शिवः मङ्गलप्रदः દારૂ પીનાર. સકતુફલ વૃક્ષ.
शीन त्रि. (शै+क्त सम्प्र० तस्य न) भी गयेर (घी. शीतशिवा स्त्री. (शीते शिवा मङ्गलप्रदा) मिश्रेया वगैरे), भू (पुं. श्यै+क्त, तस्य नः) अ४१२. વનસ્પતિ, ખીજડીનું ઝાડ.
शीनी. शीरी शीली स्त्री. (शीन+स्त्रियां जाति. ङीष। शीतसह पुं. (शीतं सहते, सह+अच्) पासुन . शेते इति, शी+उणा० रक्, शीर+स्त्रियां जाति. शीतसहा स्त्री. (शीतसह+स्त्रियां टाप) आणी नगोउ, ___ ङीष्/शील+स्त्रियां जातित्वात् ङीष्) ५४२ माहा. वासंती..
शीभ (भ्वा. आ. स. सेट-शीभते) 5 मारवी, शीता स्त्री. (शीत+टाप्) नो सीसीटी, रामपत्नी. शेजा. १२वी..
सीता शीता नभःसरिदिति लागलपद्धती च । शीता शीभ्य (पुं.) महाव, सia. दशाननरिपोः सहधर्मिणी च-धरणिः । भतिजा शीर, शीवन् पुं. (शेते इति, शी+उणा० रक्/शते વનસ્પતિ, દૂર્વ-ધ્રોખડ, એક જાતનું ઘાસ, ચન્દ્રવાળી ____ इति, शो क्वनिप्) २६.४२. ४. त्रि..
शीरिका स्री. (शीर+कन्+टाप् इत्वम्) वंशपत्री शीताकुल त्रि. (शीतया आकुल:) 6.02ी. व्यास.विडव वनस्पति. शीताङ्ग त्रि. (शीतं अङ्गं यस्य) ४ गवाणु -प्रविध्यति | शीरिन् पुं. (शीरस्तदाकारोऽस्त्यस्य इन्) दो [.
शिरो यातु शिताङ्गी निरपत्रपा -सुश्रुते । (न शीतं | शीर्ण त्रि. (शृ+क्त) मुश, पातणु, सूडा५.॥ने पामेडं, __च तत् अङ्गं च) 8 अं.
એક ગન્ધદ્રવ્ય. शीताङ्गी स्त्री. (शीतं अङ्गं यस्याः ङीष्) सपट्टी. वृक्ष. शीर्णता स्त्री., शीर्णत्व न. (शीर्णस्य भावः, तल्+टाप्शीताद पुं. (शीतमादत्ते आ+दा+क) हतना भूणम । त्व) शता, सूप. मे रोग.
शीर्णदल, शीर्णपत्र पुं. (शीर्णं दलं यस्य) दीवान शीताद्य (पुं.) ढियो ताप.
3. (त्रि. शीर्णानि दलानि यस्य/ शीर्णानि पत्राणि शीताद्रि पुं. (शीतश्चासौ अद्रिश्च) उमालय पर्वत. । यस्य) सुयेi issiauj 3. (न. शीणं च शीतार्त्त, शीतालु त्रि. (शीतेन आर्त्तः/शीतं न सहते, तत् दलं च/ शीर्णं च तत् पत्रं च) सुजये, ५i६ई.
शीत+आलुच्) 12ी. पी.आयेडं, ४00 पीसवाj. शीर्णनाला स्त्री. (शीर्णं नालमस्याः) स तनी औषधि. शीतावला स्री. (शीतमावलयति, आ+वल्+णिच्+अण् । शीर्णपाद, शीर्णाद्धि पुं. (शीर्णः पादोऽस्य/शीर्णं ___टाप्) मे. वनस्पति.
___ अघि यस्य) शनैश्च२, यम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org