________________
[शिवज्ञान - शिवालय
शिववल्लभा स्त्री. (शिवस्य वल्लभा ) दुर्गा-पार्वती, શતપત્રી વનસ્પતિ.
शिववल्लिका, शिववल्ली स्त्री. (शिवप्रिया वल्ली) सिंगिनी बता, श्रीवल्ली.. शिववाहन न. (शिवस्य वाहनम् ) जह. शिववीज, शिववीर्य न. (शिवस्य वीजम् / शिवस्य वीर्यम्) पारी, पार६, शिवनुं वीर्य.
शिवदत्त त्रि. (शिवेन दत्तम्) शिवे आपेसुं विष्णुनुं शिवशेखर पुं. (शिवस्य शेखर इव) धंतूरो, जडयुष्य,
शब्दरत्नमहोदधिः ।
१९८४
शिवज्ञान न. (शिवस्य ज्ञानम्) ते नामे भेड शास्त्र. शिवचतुर्दशी स्त्री. (शिवप्रिया चतुर्दशी)
गाव
यौदृश.
शिवताति स्त्री. (शिव + तातिल् ) भंगजनी परंपरा, सुजपरंपरा -प्रयत्नः कृत्स्नोऽयं फलतु शिवतातिश्च भवतु मा० ६ । ७ । -मा पूतनात्वमुपगाः शिवतातिरेधिमा० ९।४९ ।
15.
शिवदारु न. (शिवस्य दारु ) ठेवहार वृक्ष. शिवदूती स्त्री. (शिवेन दूतयति, सन्देशं प्रापयति दूत + णिच् + अच् यद्वा शिवो दूतो यस्याः ङीष्) દુર્ગાદેવીની એક મૂર્તિ, તે નામે એક યોગિની. शिवद्रुम पुं. (शिवप्रियो द्रुमः) जीसीनुं आउ. शिवद्विष्टा स्त्री. (शिवेन द्विष्टा तत्पूजनानर्हत्त्वात्) उतडी. शिवधातु पुं. (शिवस्य धातुः) पारह, पारो -पारदं
शिववीयं स्यादिति दर्शनात् । शिवनगरी, शिवपुर, शिवपुरी, स्त्री, शिवपुर न. (शिवप्रिया नगरी/शिवस्य पूः / शिवस्य पुरी / शिवस्य पुरम् ) अशी- जनारस.. शिवपुराण न. (शिवस्य पुराणम्) अढार पुराशोभांनुं
खेड. शिवप्रिय, शिवाक्ष न. शिवस्य प्रियम् / शिवस्य अक्षि कारणत्वेनास्त्यस्य अच्) रुद्राक्ष (त्रि. शिवः प्रियो यस्य) महाहेवनो लडत, शिवमां प्रीतिवानुं. (पुं. शिवस्य प्रियः) usवृक्ष, धंतूरानुं आउ, स्इटिम्भशि.. शिवप्रिया स्त्री. (शिवस्य प्रिया) दुर्गा हवी. शिवमल्लक पुं. (शिवः मल्ल इव कायति, कै+क) अर्जुन, साहानु आउ.
शिवमल्ली स्त्री. (शिवस्य मल्लीव) जवृक्ष. शिवरात्रि स्त्री. (शिवप्रिया तदुपशमनार्था वा रात्रिः ) દરેક મહિનાની અંધારી ચૌદશ, માહ મહિનાની અંધારી थौदृश.
शिवलिङ्ग न. (शिवस्यं लिङ्गम् ) महाहेवनुं विंग-भूर्ति, જેની લિંગરૂપે પૂજા થાય છે તે.
शिवलोक पुं. (शिवस्य लोकः) सासनुं स्थान, शिवनुं નિવાસસ્થળ.
शिववल्लभ त्रि. (शिवस्य वल्लभम् ) शिवने वहाबु महादेवने प्रिय. (पुं. शिवस्य वल्लभः) जानुं लाड, धंतूरी.
Jain Education International
शिवनुं · मस्त.
शिवसुन्दरा स्त्री. (शिवस्य सुन्दरी) हुगहिवी-पार्वती. शिवा स्त्री. ( शी+वन्+टाप्) भंगणवाजी स्त्री - इयं शिवाया नियतेरिवायतिः - किरा० ४ । २१ । हुगहिवी, भुक्तिमोक्ष - शिवामुक्तिः समाख्याता योगिनां मोक्षगामिनी । शिवाय यां जपेद् देवीं शिवा लोके ततः स्मृता - देवीपु० ४५ अ० । शियाज, हरडे, जीवडीनुं आउ, खामली, उजहर, दुर्वा-प्रो, गोरीयन, शियाजवी -“लुठन् मुक्ताभारे भवति परलोकं गतवतो हर द्वारे शिव शिव शिवानां कलकलः " - भामिनी० । शिवाटिका स्त्री. (शिवाय अटति, अट्+ण्वुल्+टाप्
अत इत्व) वंशपत्री वनस्पति. शिवात्मक न. ( शिवः सुखकरः आत्मा स्वरूपो यस्य)
सैन्धव. (त्रि. शिवो मङ्गलः आत्मा स्वरूपं यस्य कप ) भंगसमय, शिवस्व३५, उत्याशभय, सुषभय, शिवमय. शिवात्मज पुं. (शिवस्य आत्मजः ) गणेश, अर्तिर्डस्वाभी.
शिवानी स्त्री. (शिवमानयति, आ+नी+ड+3 + ङीप् ) हुगहिवी पार्वती, भयन्ती वृक्ष. शिवाप्रिय पुं. (शिवायाः प्रियः) जहरो, शिव (त्रि.) દુગદિવીને પ્રિય.
शिवापीड, शिवेष्ट पुं. (शिवायाः आपीडः / शिवस्य इष्टः) जवृक्ष, शिवने प्रिय.
शिवाफला स्त्री. (शिवाया इव फलं यस्याः) जी.डीनुं
झाड.
शिवाबलि पुं. (शिवाभ्यो दीयमानो बलिः) तंत्रशास्त्र પ્રસિદ્ધ સંધ્યા સમયે શિયાળોને આપવાની બલી. शिवाराति पुं. (शिवाया शृगालस्यारातिः ) तरी. शिवारुत न. ( शिवाया रुतम् ) शियाणनो शब्द शिवालय न. ( शिव आलीयतेऽत्र, ली + अच्) स्मशान - बल्यर्थं युद्धमानौ च पुण्ये शून्ये शिवालये
* www.jainelibrary.org
For Private & Personal Use Only