________________
शिवालु-शिश्विदान शब्दरत्नमहोदधिः।
१९८५ कथासरित्० ३।३३। (पुं. शिवस्य शिवाया वा | शिशुक पुं. (शिशुरिव कन्) में तन, भा७j
आलयः) शिवन हेवीनु, माह२ वगैरे, राती तुरा.. | कैश्चिदुत्पलमत्स्ये तु पर्यायोऽयं निगद्यते-शब्दरत्नावली । शिवालु पुं. (शिवायालति, अल+उन्) शियाण. स. dk 3, 41ms, अय्यु. शिवास्मृति स्त्री. (शिवायाः स्मृतिर्यस्याः) ४यन्त वृक्ष. | शिशुकी स्त्री. (शिशुक+स्रियां जाति. ङीष्) में ४५तंतु, शिवाह्लाद पुं. (शिवमालादयति, आ+ह्लद्+णिच्+अच्) माहा. वृक्ष, शिवनी संताप.
शिशुक्रन्द स्त्री., शिशुक्रन्दन न. (शिशोः क्रन्दः। शिवाहा स्त्री. (शिवेन आह्वा यस्याः) २०४ा वृक्ष.
शिशोः क्रन्दनम्) पार्नु, रो. __(स्त्री. शिवस्य आह्वा) शिवने पोते.
शिशुक्रन्दनीय पुं. (शिशुक्रन्दन+छ) 430 २६न. शिवि पुं. (शि+वि-न गुणः) शिरी पशु, ते. नामनी ।
વિષયનો એક ગ્રન્થ. રાજા, ઉશીનર રાજાનો પુત્ર, ભૂર્જપત્રનું ઝાડ.
| शिशुगन्धा स्री. (शिशोर्गन्धा यत्र) में.5 dal usdaशिविका स्त्री., शिवीरथ पुं. (शिवं करोति,
भोगी. शिव+णिच्+ण्वुल्+टाप् अत इत्वम्/शिवेर्भुर्जवृक्षस्य
शिशुचान्द्रायण न. (शिशुरेव चान्द्रायणम्) मनु हुँ, ई: शोभा यत्र तादृशो रथः) भावजी, मियानी, रोजी..
એક જાતનું વ્રત-જેમાં ચાર કોળિયા સવારે અને शिविर न. (शेरते राजबलान्यत्र, शीङ्-स्वप्ने+किरच वुक्
या२. सid वान होय छे -चतुरः प्रातरश्नीयात् च) ६२४२नी Lall, २0%ी छ.40, १२४१.
पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये सियन २क्षरानुं स्थम, -शिविरं तु निवेशे च क्लीबं शिशुचान्द्रायणं स्मृतम्-मनु० ।
तु युद्धवेश्मनि- उणादिकोशे । तनु धान्य. शिशुता स्त्री., शिशुत्व न. (शिशोर्भावः तल्+टाप्शिवेष्टा स्त्री. (शिवस्य इष्टा प्रिया) हुगाहवा-पावत.. त्व) पास. . शिवेतर त्रि. (शिवाद् इतरः) अशुम, हुम[यपू[ - | शिशुनामन् पुं. (शिशो म यस्य) 2. शिवेतरक्षतये-काव्य० १।।
शिशुपाल, शिशुपालक पुं. (शिशुपाल+संज्ञायां कन्) शिशयिषा स्त्री. (शयितुमिच्छा, शी+सन्+अ+टाप्) ચેદિ દેશનો રાજા, જેનો કૃષ્ણ વધ કર્યો હતો. શયન કરવાની ઇચ્છા.
शिशुपालघ्न, शिशुपालहन, शिशुपालहतृ पुं. (शिशुपालं शिशयिषु त्रि. (शयितुमिच्छुः, शी+सन्+) सूवाने. हन्ति, हन्+टक्/शिशुपालं हन्ति, हन्+क्विप्/ ઇચ્છનાર.
शिशुपाल+हन्+तृच्) श्री . शिशिर न. (शश्-प्लुतगतो+किरच निपा.) भि, शिशमार पं. (शिशू मारयति, म+णिच+अच) और શિયાળાની ઋતુ, માઘ અને ફાલ્ગન માસની ઋતુ -
| तनु भाछ, . तनु ताराय.. शिशिर- वसन्तौ पुनरायातौ च-सुभा० । -कुरु
शिशुवाह, शिशुवाहक पुं. (शिशुं वहति, वह+अण्/ यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे गीत०
शिशु वहति, वह्+ण्वुल्) * 45२. १२। -पद्यानां शिशिराद् भयम् जातां मन्ये
शिशुवाहकी, शिशुवाही, शिशुवाह्यकी, शिशुवाह्या स्री. शिशिरमथितां पद्मनी वाऽन्य रूपाम्-मेघ ८३। तस. स्प -आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो
(शिशुं वाहयति, वाह +ण्वुल+ ङीप्/शिशुवाह+स्त्रियां बिभेद-रघु० १४।३। (त्रि. शश्-प्लुतगतौ+किरच्
जाति. ङीष्-शिशुवाह्य+कन्+ ङीप्/शिशुवाह्य+स्त्रियां
___टाप्) गीरी. ___ निपा.) आईं, डु, तण स्वाj. शिशु, शिशुक पुं. (श्यतीति, शो+कु सन्वद्भावः द्वित्वम्/
शिशुवाह्य, शिशुवाह्यक पुं. (शिशुः वाह्यो यस्य/ शिशु+स्वार्थ कन्) जाण, अभ्यु, -"जातमात्रः
शिशुः वाह्यो यस्य कप्) ॐगली. २. शिशुस्तावद् यावदष्टौ समा वयः । स हि गर्भसमो | शिश्न पुं. (शशतीति, शश्+बाहु. नक् प्रत्ययेन साधुः ज्ञेयो व्यक्तिमात्रप्रदर्शकः" ।। - शिशर्वा शिष्या | निपा.) पुरुषायल, विं. वा-उत्तर० ४। ११। (त्रि.) अत्यन्त अस्प, था. शिश्विदान त्रि. (श्विद्+कानच् द्वित्वम्) ५४५. ४२४२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org