________________
शिलीन्घ्रक-शिवज्ञ] शब्दरत्नमहोदधिः।
१९८३ शिलीन्ध्रक न. (शिलीन्ध्रक+कन्) 51131-. 24 - | शिल्पा स्त्री. (शिल्प+टाप) 30.मी. हुन, घi2%
गोमयच्छत्रिकामाहुर्दिलीरं च शिलीन्ध्रकम् -हारावली।। हुन-(3२४टिंगससून). शिलीपद पुं. (शिलीव पदमस्मात्) मे तनो पनी शिल्पिन् त्रि. (शिल्प+अस्त्यर्थे णिनि) 17ी , हुनरी रोग
(पं. शिल्प+इनि) नजलो नामे सुगन्धा द्रव्य. शिलीमुख पुं. (शिलीव मुखमस्य) ममरी -मिलितशिली- शिल्पिनी स्त्री. (शिल्प+इनि+ङीप्) ओमण ५isianजी
मुखपाटलिपटलकृतस्मरसूणविलासे-गीतगो ०१।- कटेषु । मौषधि. करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः-रघु० ४।५७।। शिव न. (शी+उणा० वन् हूस्व) भंग -उत्पन्नं ननु ला, युद्ध -कस्यायं सायको दीर्घः शिलीपृष्टः शिवं सप्तष्वङ्गेषु यस्य मे । देवीनां मानुषीनां च शिलीमुख:- महा० ४।४०।११। (त्रि. शिलीव मुखं प्रतिहर्ता त्वमापदाम्-रघु० १।६०। -तव वर्त्मनि वर्ततां यस्य) ४, वडू.
शिवम्-नै० २।६२। -शिवास्ते सन्तु पन्थानः । सुम शिलोच्चय पुं. (शिलानां उच्चयो यत्र) पर्वत -न -"शिवमद्वैतं तुरीयं मन्यते"-श्रुतिः । अद्वैत ब्रह्मा, पादपोन्मूलनशक्तिरहः शिलोच्चयो मूर्च्छति मारुतस्य
सिंधव, समुद्रनुं १९, ४, धोमो ४ार. (पुं.) रघु० २।२७।
भडाव -"शिवमगात्मजया च कृतेर्षया सकलहंसगणं शिलोञ्छ पुं. (शिला+उञ्छ+अच्) El.Eludra
शुचिमानसम्" -किरातार्जुनीये । भो, ५शुने wiudiनो ते -भवभूतिकृतशिलोञ्छे तत्तलपतितं वयं चिनुमः
Hal, "वालुक" १०६ हुमो, गुगण, वेद, पुं305 गोवर्धनः ।
वृक्ष, णो धंतूरो, २, ४२६४व. -एको देवः शिलोत्थ न., शिलोद्भव त्रि. (शिलाया (उत्तिष्ठति,
केशवो वा शिवो वा -भर्तृ० २।११५ । सिंग, विर्युम उत्+स्था+क/शिलाया उद्भवो यस्य) ५८५२था. पहा
को३. योग पै.. वीसमो योग (त्रि. शी+उणा० थना२. -सुशीतलं चन्दनं यत् तैलपर्णिकमुच्यते ।
वन्) सुजी, मांगलि -इयं शिवाया नियतेरिवायति:उभौ च तस्य पर्यायौ सोमयोनिः शिलोद्भवम्
किरा० ४।२१। -शिवानि वस्तीर्थजलानि कच्चित्शब्दचन्द्रिकायाम् ।
रघु० ५।८। शिल्प न. (शील-समाधौ+उणा० पः हस्वश्च) थिए।
शिवक पुं. (शिव+संज्ञायां कन्) ढोरने. माधवानी 4३ शगरी -"मृदुध्रुवक्षिप्रचरे, ज्ञे गुरौ वा खलग्नगे विधौ ज्ञजीववर्गस्थे शिल्पारम्भ' प्रशस्यते ।।''-अपरं
ખીલો કે થાંભલો, પશુઓના શરીરને ખંજવાળવા कर्तुमेतद्धि दिव्यं शिल्पं न मानुषम्-कथासरित्०
માટેનો ખીલો.
शिवकर पुं. (शिवस्य करः) भूतान त्सपिएम २५११७५। १२वी. शिल्पकर्मन् न. (शिल्पं च तत् कर्म च) रीगरीनु
ययेदा २२मा छैन तीर्थ४२. (त्रि. शिवं करोति, કામ, હુન્નરનું કામ.
कृ+अच्) सुज ४२८२, स्याए। 5२ना२, भंगण शिल्पका स्त्री. (शिल्पमिव, कायति, कै+क+टाप्)
१२ना२.
शिवकाञ्ची (स्त्री.) ते नामे में नगरी शिवकाञ्ची એક જાતનું ઘાસ. शिल्पकार, शिल्पकारिन् त्रि. (शिल्पं करोति, कृ+अण्/ |
विष्णुकाञ्ची काञ्चीयुग्मं च सम्मतम् । एतास्तु शिल्प+कृ+णिनि) गरी ४२४२, नरवाणी
पृथिवीमध्ये न गण्यन्ते कदाचन- भूतशुद्धितन्त्रम् । विश्वकर्मा च शूद्रायां वीर्याधानं चकार सः । ततो बभूवुः
शिवगति (पुं.) भूतन 6त्सपिएम थयेला १४॥ पुत्राश्च नवैते शिल्पकारिणः-ब्रह्मवैवर्ते १०. अ० ।।
छैन तीर्थ.४२, मानहित, समृद्ध शिल्पविज्ञान न. (शिल्पस्य विज्ञानम्) नु, न..
शिवधर्मज पुं. (शिवधर्माज्जायते, जन्+ड) भंगड. शिल्पविद्या स्त्री. (शिल्पस्य विद्या) UNRN. विद्या.
शिवङ्कर त्रि. (शिवं करोति, कृ+अच्) त्या५। ७२८२, शिल्पशाला, शिल्पिशाला स्री. (शिल्पस्य शाला/ भंग-सुज ४२ना२. -संघट्टनः संकुचमः काष्ठभूतः शिल्पिनः शाला) रीगरोन गरी ४२वान स्थान.
शिवङ्करः-हरिवंशे १६६७५। शिल्पशास्त्र न. (शिल्पस्य शास्त्रम) रीगरी-न२ / शिवज्ञ त्रि. (शिवं जानाति, ज्ञा+क) शिवने ना२, કળા વગેરે જણાવનારું શાસ્ત્ર.
મંગળ જાણનાર, સુખ જાણનાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org