________________
१९८२
शिरोवेष्ट पुं, शिरोवेष्टन न. ( शिरो वेष्टयति, वेष्ट् + अच्/न. वेष्ट्+घञ् शिरसो वेष्टः / शिरो वेष्टयति, वेष्ट् + ल्यु) पाघडी, टोपी. शिल् (तुदा. प. स. सेट-शिलति) वीएावु, एएस - शिलति धान्यं दीनः दुर्गादासः । अन्याभ्यामेव जीवेत शिलैर्वा' दोषदृक्तयोः - भाग ० ११ । १७।४२। शिल न. ( शिल्+क) भांथी अनाथ पडी गयुं होय
તેવા ખેતરમાંથી આસપાસ પડેલા દાણા વીણી साववा३प खेड खाकविद्वा- छवृत्ति (- मञ्जर्यात्मकानेकधान्याच्चयनं शिलः, एकैकधान्यादिगुडकोच्चयमुञ्छः । - तस्याभवत् सूनुरुदारशीलः शिल: शिलापट्टविशालवक्षाः - रघु. १८ । १७ । शिलागर्भज पुं. ( शिलाया गर्भे जायते संज्ञा० ह्रस्वः ) પાષાણભેદ વૃક્ષ.
शिलागर्भजा स्त्री, शिलाजित्, शिलापुष्प, शिलाभव शिलोद्भव न, शिलारस, शिलाव्याधि पुं., शिलासन न. ( शिलगर्भ + स्त्रियां टाप् / शिला+जि क्विप् + तुक् च / शिलायाः पुष्पमिव / शिलायाः भवः उत्पत्तिर्यस्य / शिलाया उद्भवो यस्य / शिलाया: रस इव /शिलायाः व्याधिरिव / शिलायाः आसनम्) शिवाछत.
शिला स्त्री. (शिल् + क+टाप्) पथ्थर -गोऽश्वोष्ट्रथानप्रासादस्रस्तरेषु कटेषु च । आसीत गुरुणा सार्धं शिलाफलकनौषु च मनु० २१२०४ । भएाशीस जरो, સ્તંભનું મસ્તક.
शिलाकर्णी स्त्री. शिलेव कर्णः कोणो यस्याः ङीष् )
शब्दरत्नमहोदधिः।
साडीनुं आउ
शिलाकुट्टक पुं. (शिलां कुट्टयति दारयति, कुट्ट + ण्वुल)
પથ્થર તોડવાનું ટાંકણું, એક જાતનો વાનપ્રસ્થ. शिलाकुसुम न. ( शिलायाः कुसुममिव ) भाशील धातुशिलाघन त्रि. ( शिलेव धनः ) पथ्थर ठेवुं उठीए. शिलाज, शिलाजतु, शिलात्मक न. ( शिलातो जायते,
जन्+ड / शिलायाः जतुः / शिला आत्मा यस्य ) शिवाकत, सोढुं, गेरु (त्रि.) पथ्थरथी उत्पन्न थनार. शिलाञ्जनी स्त्री. (शिलामञ्जयतीति, अञ्ज् + ल्यु स्त्रियां
ङीप् ) अवनी वृक्ष.
शिलाटक पुं. (शिलामटति, अट्+ण्वुल्) अट्टासिडाधरनो उपरनो भाग- अगासी वगेरे, राईडी, ६२.
Jain Education International
[शिरोवेष्ट- शिलीन्ध्र
शिलात्मिका स्त्री. (शिलेव आत्मा यस्य कप् टाप् त इत्वं) भूषा-सोनुं वगेरे गाणवानी दुसरी. शिलात्वच् पुं. (शिलावत् त्वक् यस्य) भेड भतनुं
13.
शिलादद्रु पुं. ( शिलाया दगुरिव) सेवारस. शिलाधातु पुं. (शिलानां धातुः) जडी, थोड, पीजारंगनो खेड गेरु - सितोपलः शिलधातुर्वणरेखा च मक्कलम् । शिला धातुविशेषस्तु विज्ञेयो लोकशास्त्रतःशब्दरत्नावली ।
शिलापुत्र, शिलापुत्रक, पुं. (शिलायाः पुत्र इव / शिला पुत्र + स्वार्थे कन् ) वाटवानी नानो पथ्थर. शिलाभेद, शिलाभेदक, शिलाभेदन न. (शिलां भिनत्ति, भिद् + अच् / शिलाभेद + स्वार्थे कन् / शिला + भिद् + करणे ल्युट् ) पाषाण लेह वृक्ष, पथ्थरो लांगवानुं टांड.
शिलामय त्रि. ( शिला + प्राचुर्यार्थे मयट् ) पथ्थरनुं,
પત્થરમય.
शिलारम्भा स्त्री. (शिलेव रम्भा) खेड भतनी (साउनी) डेज शिलावल्का स्त्री. (शिलेव कठिनो वल्को यस्याः) भेड भतनुं झाड.
शिलावृष्टि स्त्री. (शिलायाः वृष्टिः) पथ्थरनो वरसाह. शिलासार न. ( शिलायाः सार इव) सोढुं. शिलि पुं. (शिल + कि) भूर्भपत्रनुं आउ (स्त्री.) धरना
બારણાંની નીચેનું લાકડું-ઉંબરો. शिलिन्द पुं. (शिलिं ददाति दा+क) खेड भतनुं भाछसुं. -" शिलिन्दः श्लेष्मलो बल्यो विपाके मधुरो गुरुः । आमवातकरो हृद्यो वातपित्तहरो मतः "
राजवल्लभः ।
शिलिन्दी स्त्री. (शिलिन्द + स्त्रियां जाति, ङीष्) भेड જાતની માછલી.
शिली स्त्री. (शिलि + स्त्रियां ङीष्) जरो, हेडडी, छत्राईपुष्य, स्तंभनुं मस्त.
शिलीन्ध्र न. ( शिली धरति धृ+क) जनुं ईस
नवकदम्बरजोरुणिताम्बरैधिपुरान्ध्रिशिलीन्ध्रसुगन्धिभिःशिशु० ६ । ३२ । - कर्तुं यच्च प्रभवति महीमुच्छिलीन्घ्नामवन्ध्याम्-मेघदूते । "कवक" दुख, त्रिपुटा शब्द दुखी, अगडानी टोपी..
For Private & Personal Use Only
www.jainelibrary.org