________________
शिमुडी - शिरोवृत्तफल]
शिमुडी (स्त्री.) खेड भतनो छोड. शिम्ब पुं. (शाम्पति, शम् + बा० डिम्बच् पृषो०) खेड જાતનું ઝાડ-કુંવાડિયાનો છોડ. शिम्बि, शिम्बिका, शिम्बी त्री. (शम्+ बि निपा० वा ङीप् / शिम्बि+कन्+टाप्/ शिम्बि+पक्षे ङीष्) शींग, थीत्रो, घास..
शब्दरत्नमहोदधिः ।
१९८१
शिरापत्र पुं. (शिरायुक्तं पत्रमस्य ) हिंतास वृक्ष. शिराल, शिरालक न. (शिराः सन्त्यस्य, शिरा+लच्/ शिरा + अस्त्यर्थे लच् + संज्ञा० कन्) ४२महुं. (त्रि. शिरा + अस्त्यर्थे लच्) नाडीवाणुं, नसवाणु - आपिङ्गरुक्षोर्ध्वशिरस्य बालैः । शिरालजङ्घगिरिकूटदघ्नैः - भट्टि० २।३० ।
शिम्बिक पुं. (शिम्बि + संज्ञायां कन् ) आजा भग कृष्णे शिरालक पुं. (शिराल इव कन्) खेड भतनुं -अस्थिभङ्ग प्रवरवासन्तहरिमन्थजशिम्बिका हेमचन्द्रः ।
शिम्बीधान्य न. ( शिम्बीजातं धान्यम्) भग, सह
વગેરે શીંગમાં થતું અનાજ. शिम्बीपणिका, शिम्बीपर्णी स्त्री. (शिम्बीव पर्णमस्याः ङीप्-कप्+टाप् ह्रस्वः/शिम्बीव पर्णमस्याः ङीप् ) એક જાતના જંગલી મગ.
शिर न. ( शृ+क) मस्त, भाथु, पीपरीभूण, शय्या. (पुं.) अगर.
शिरः पीडा स्त्री. (शिरसः पीडा) भाथानी वेहना - शिरो रोगहरं लेपात् गुञ्जामूलं सकाञ्जिकम् - गारुडे १८८
अ० ।
शिरः फल पुं. (शिरस्तुल्यं फलं यस्य) नारियेज. शिरःशूल न. ( शिरसः शूलमिव तापकत्वात् ) खेड
भतेना शूजनो रोग -प्रातः सोऽपि शिरः शूलव्यपदेशेन वेष्टनम् कृत्वा प्रच्छादयामास ललाटतलमङ्कितम्कथासरित्० १३ । १५५
शिरज पुं. (शिराज्जायते, जन्+ड) देश, भाथानावा. शिरस् न. ( शृ + असुन् निपा० ) भस्तङ, शिखर, प्रधान, મુખ્ય સેનાનો અગ્રભાગ
शिरसिज, शिरसिरुह, शिरोज पुं. (शिरसि जायते, जन्+ड / शिरसि रोहतीति, रुह् +क/ शिरसि जायते, जन्+ड) देश. - श्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरं भागैः- शिशु० ७ । ६२ । शिरस्क, शिरस्त्र, शिरस्त्राण न. ( शिरसि कायति प्रकाशते, कै+क / शिरस्त्रायते इति, त्रै+क / शिरस्त्रायते अनेन + करणे ल्युट् ) पाधडी, माथानो टोप वगेरे - अपनीतशिरस्त्राणाः शेषास्ते शरणं ययुः रघु० ४।६४। शिरस्थ त्रि. (शिरे तिष्ठति, स्था+क) भस्त उपर
रहेनार. (पुं.) सरहार, नाय.
शिरस्य पुं. (शिरसि भवः, यत्) निर्माण देश (त्रि. शिरस् + भवार्थे यत्) मस्तङमां होनार-थनार, शिरा स्त्री. ( शृ+क+टाप्) शरीरमा रहेली मोटी नस,
શરીરની નાડી.
Jain Education International
आउ.
(पुं.) जाए, तरवार,
शिरावृत्त न. ( शिरेव वर्त्तते, वृत् + क्त) सीसुं. शिरि त्रि. (शृ+कि) हिंसङ. पतंगियु. शिरीष पुं. ( शृ + ईषन् ) सरसानुं आउ. शिरीषपत्रिका स्त्री. (शिरीषस्य पत्रमिव पत्रमस्याः ततः स्वार्थे कन्+टाप् अत इत्वम्) खेड झाड. शिरीषपुष्प न. ( शिरीषस्य पुष्पम् ) सरसानुं ईस पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणःकुमा० ५।४।
शिरोगृह न. ( शिरसो गृहम् ) महेवनुं उपरनुं घर, सौथी उपरनो खोरडी, जगाशी, चंद्रशाजा. (पुं.) એક વાયુનો રોગ. शिरोधरा, शिरोधि स्त्री. (शिरो मस्तकं धरति, धृ + अच्+टाप् / शिरो धोयतेऽत्र, धा+कि) डोड सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् - भाग० ३ । १७।१०। शिरोमणि, शिरोरत्न पुं., स्त्री. (शिरसि धार्य्यो मणिः
/ शिरसो रत्नम् ) भस्त उपर धारा अश्वानो मशि. ( -यस्य सांसारिकी चिन्ता चिन्ता चिन्तामणेः कुतः । तयैव हि शिरः कम्पः शिरोमणिधारणम् -उद्भटः । (त्रि .) श्रेष्ठ, उत्तम.
२ .
शिरोमर्मन् पुं. (शिरसि मर्म यस्य) लूंड, शिरोरुज्, शिरोरुजा स्त्री, शिरोरोग पुं. (शिरसि रुज् / शिरसि रुजा / शिरसो रोगः ) भाथानो रोग, सात પુડાનું ઝાડ.
शिरोरुह, शिरोरुह पुं. (शिरसि रोहति, रुह्+क्विप्/ शिरसि रोहति, रुह् + क) देश.
शिरोवल्ली स्त्री. (शिरस्था वल्लीव) भोरपक्षीनी भाथा ઉપરની કલગી.
शिरोवृत्त न. ( शिर इव वृत्तम्) भरी, तीजां. शिरोवृत्तफल पुं. (शिरसि वृत्तं फलं यस्य) रातो अधारो..
For Private & Personal Use Only
www.jainelibrary.org