________________
शान्ता -: न्ता-शार]
शब्दरत्नमहोदधिः ।
शान्ता स्त्री. ( शम् + क्त+टाप्) सोमपाह राभनी કન્યાશ્યશૃંગની સ્ત્રી, એક જાતની ખીજડી, शांत स्त्री.
शान्तात्मन् त्रि. ( शान्तः आत्मा यस्य) शांतमनवाणुं. शान्ति स्त्री. ( शम् + भावे क्तिन्) शांतप, शान्तिअध्वरविधातशान्तये र - रघु० ११ । १ । अमोध वगेरेनो જય, વિષયોથી મનને રોકવું તે, ઉપદ્રવનું નિવારણ, शेडवु, खटाव, खटवु, खेड भतनो संतोष, દુર્ગાદેવી, પૂજા-હોમ-જપ-દાન દ્વારા દૃષ્ટો ગ્રહો વગેરેના ઉપદ્રવને શાન્ત કરવો.
शान्ति, शान्तिनाथ पुं. (शान्तियुक्तो नाथः) सोजमा જૈન તીર્થંકર.
शान्तिक त्रि. ( शान्तये हितं ठक् ) शान्तिनुं साधन, સંતોષક, શાન્તિ માટેનું હોમ વગેરે કર્મ. शान्तकर, शान्तिकर्तृ, शान्तिकृत् त्रि. (शान्तिं करोति, कृ + अच् / शान्तिं करोति, कृ + तृच् / शान्तिं करोति, कृ + क्विप् - तुक् च ) शान्ति ४२नार शान्तिकाम पुं. ( शान्तेः कामः) शान्तिनी ४२छा (त्रि. शान्ति कामयते, कम्+ णिच् +अच्) शान्तिनी छावा श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत्-संस्कारतत्त्वम् । शान्तिगृह न. ( शान्तेः शान्त्यर्थं गृहम् ) यज्ञशाणामां शान्ति माटे खेान्त स्थण - कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगानाम् बृहत्संहितायाम् ४४।५। शाप पुं. (शप्+घञ्) डोने "अनिष्ट थाखो" खेवो शाय आपवो संमोचितः सत्त्ववता त्वयाऽहं शापाच्चिरप्रार्थितदर्शनेन- रघु ५/५६ । गाण, सोगन्छ, निंध्वुं.- "कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः । शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः"मेघदूते १।
शापमुक्त त्रि. ( शापात् मुक्तः) शापथी छूटेस. शापमुक्ति स्त्री. ( शापात् मुक्तिः) शापथी छुटकारा. शापान्त पुं. (शापस्य अन्तः) शापनो छेडी. शापास्त्र पुं. (शाप एव अस्त्रं यस्य) भुनि, ऋषि शापित न. ( शप् + णिच् + क्त) सोगनथी जंघायेस,
સોગનપૂર્વક કહેલું, જેણે પ્રતિજ્ઞા લઈ લીધી હોય તે. शाफरिक त्रि. ( शफरान् हन्ति, शफर + ठक्) भच्छीमार. शाब्द त्रि. ( शब्दस्यायं, शब्द + अण्) शब्हनुं, शब्द संबंधी - शाब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्थ्यायति धीरपार्थः - भाग ० २।२।२।
Jain Education International
१९७३
शाब्दबोध पुं. (शाब्देन निर्वृत्तः अण्, शाब्दश्चासौ बोधश्च) અવ્યય બોધ, શબ્દના જ્ઞાનથી થનાર કોઈ પદાર્થ वगेरेनुं ज्ञान - पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः । शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी - भाषापरि० । शाब्दिक पुं. (शब्द शब्दसाधुताज्ञापकं शास्त्रं वेत्त्यधीते वा ठक्) भौजिङ व्यागशास्त्र भगनार मे लगनार. કે शाब्दी स्त्री. ( शब्द + अण् + ङीप् ) सरस्वती. शामन् न. ( शम् + णिच् + मनिन्) सवाह संधि. शामन न. ( शमनमेव + स्वार्थे अण्) भारी नांज, हार भारवु, सलाह
शामित्र न. ( शम् + णिच् + इत्र ) यज्ञमा हावा भाटे પશુઓને બાંધવાં તે, યજ્ઞ માટે પશુને હણવા તે, યજ્ઞ માટે પશુઓને હણવાપણું. शामीन, शामील न. (शम्+ईनञ्) भस्म. शामीनी, शामीली स्त्री. (शम्+ईनञ् स्त्रियां ङीप्
सिद्धान्त० । टलञ् + ङीप् ) खेड यज्ञपात्र, खेड सरवो. शाम्बरी स्त्री. ( शम्बरेण निर्वृत्ता शम्बर + अण् + ङीप् )
शंजर हैत्य निर्मित्त माया, इन्द्रभण, भहुई विद्या शाम्बविक त्रि. ( शम्बूः पण्यमस्य ठक् ) शं वेथी. लवनार, शंजारीखो.
शाम्बुक, शाम्बूक पुं. ( शम्बुक + स्वार्थे अण्) पासीनी खेड छीप
शाम्भव पुं. (शम्भोरयं, शम्भु + अण्) गुगण, ड्यूर,
એક જાતનો મોગરો, એક જાતનું ઝેર, શિવનો પુત્ર (न. शम्भोरुपवेशाय इदं, अण) हेवहार (त्रि. शम्भोरिदं, शम्भु + अण्) शिवनुं, शिव संबंधी अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी - पञ्च० १ । १५९ । शिवनो भक्त
शाम्भवी स्त्री. (शम्भोरियं, शम्भु + अण् + ङीप् ) हुगहिवीशाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा- तन्त्रसारे । એક મુદ્રા.
शायक पुं. (शो + ण्वुल्) आए - हृदयमर्मणि मन्मथशायकैः
क्षतता बहु भाषितुमक्षमा- नैषधे ४ । १०१ । तसवार शायिका स्त्री. (शी + ण्वुल्+टाप्) सूदुं ते, निद्रा, अंध. शार् (चु. उभ. स. सेट् शारयति - ते) हुण ४२, सावु. शार पुं. ( शार्+च्, शृ+घञ् वा) चित्रविचित्र वर्ण,
કાબરો રંગ, પાસા ખેલવાનું એક સાધન, વાયુ, ઈજા 5२ना२- “कालः काल्या सह... क्रीडति प्राणिशारै: "भर्तृहरिः । (त्रि. शार् + अच्) अजरा रंगनुं, रंगबेरंगी, पीउनार, दुःख हेनार.
For Private & Personal Use Only
www.jainelibrary.org