________________
१९७४ शब्दरत्नमहोदधिः।
[शारङ्ग-शार्गपाणि शारङ्ग पुं. (शारं कर्बुरमङ्गं यस्य सक०) यात. पक्षी- | शारिफल, शारिफलक पुं. न. (शारीणां खेलनीनां
अष्टौ मासान् जलधर ! तवापेक्षया शुष्ककण्ठः ___ फलम्/शारीणां फलकम्) सोn४ २भवानु पटियु, शारङ्गोऽहं निरवधिवतव्यानिनायादि कृत्स्नात्-उद्भटः ।
३. अयो. ४२९५- एष राजेव दष्यन्तः शारङ्गेनातिरंहसा- | शारिवा स्त्री. (शारिरिव वनति, वन+ड+टाप) श्यामसता शाकुं० । भो२, हाथी, भभ.
6५१.२२.२.. - एकं वा शारिवामूलं सर्वव्रणविशोधनम्शारङ्ग (त्रि.) डिंस, डिंसा २ना२.
वैधकम् । शारङ्गी स्त्री., (शारङ्ग+स्त्रियां जाति० ङीष) यात | शारिशृङ्खला स्त्री. (शारीणां शृङ्खला यत्र) मे तनो पक्षिए, अपैयो भार, ७२५८, भो२ ५क्षिी , Tell,
पासी- चञ्चुरी तिन्तिडी द्यूतं पञ्चमी शारिशङ्खलाભમરી, સારંગી નામનું એક વારિત્ર.
शाब्दरत्नावली । शारता स्त्री., शारत्व न. (शारस्य भावः तल्+टाप्
शारीर, शारीरक पुं. (शरीरे भवः, शरीर+अण्/ त्व) गीgi, २यित्रा रंग.
शारीर+स्वार्थे क) m६, ®व, शरीरनी रोग शारीरके शारद पुं. (शरदि भवः अण्) पोससरी, दीयाम,
दमशरीर्यपरः स्वदेहे-भाग० ३।३१।१९। (त्रि. शरीरस्येदं, असो घास, ते नामे मेवान२. (न. शरदि भवं,
शरीर+अण) शरीरनु, शरीर संबंधी- आध्यात्मिको अण) घोj भ. (त्रि. शरदि भवः अण्) १२६
वै द्विविधः शारीरो मानसस्तथा मिताक्षरायां तुम डोना२-थना२, नवीन, प्रतिम, अतुल,
व्यवहारकाण्डम् । (न. शारीरं जीवं दुःखं वा अधिશાલીન, ઉત્તમ સ્વભાવનું, અદબવાળું.
कृत्य कृतो ग्रन्थः कन्) शरीर संबंधी, वन.देशी. शारदा स्त्री. (शारदं श्वेतपद्ममस्त्यस्याः, अच्-टाप्)
કરેલું વ્યાસનું વેદાન્ત સૂત્ર, શરીરના દુઃખને ઉદ્દેશી स.२स्वती- लिखति यदि गृहीत्वा शारदा सर्वकालम्
કરેલ સુશ્રુત વગેરે ગ્રન્થનો અમુક ભાગ. महिम्नस्तोत्रे ।- माया नारायणीशानी शारदेत्यम्बि
शारीरिक त्रि. (शरीरे भवः टक्) शरीरमा थनार हुन
वगे३. केति ध-भाग० १०।२।१२।-विमलशारदचन्द्रिका-भामि०
शारुक त्रि. (शृणाति, शृ+उकञ्) सि., हिंसा ४२ना२१।११३।
दृष्ट्वा दधिं शारुकमेतद,कान् उनीनयन्तं यतिभिः शारदिक न. (शरद्+ठञ्) १२६४तुमi ४२वानुं श्राद्ध.
सुदशेनम्-मुग्धबोधव्याक० । (पुं. शरद्+ठञ्) १२६तुम थनार रोग
शार्क पुं. (शृ+क) सा४२, ३ती.. शारदी स्त्री. (शारद+ङीप्) २२६ तुम थनारी,
शार्कर त्रि. (शर्करा अस्त्यस्य अण) A२वायो प्रदेश જલપીપર, સાતપુડો, શરદપૂનમ, શરદઋતુમાં કરવાની
વગેરે, રેતાળ પ્રદેશ વગેરે, શર્કરી નામના છન્દવાળું पूर वगै३.
(पुं. शर्करायाः विकारः, शर्करा+अण्) दूधनु , शारदीय त्रि. (शरदि भवं, शरद्+छण्) १२६तुमi
શેલડીનો એક વિકાર.. કરવાનો ઉત્સવ વગેરે.
शार्ग त्रि. (शृङ्गस्य विकारः अण्) शागानो वि.२, शारदीया स्त्री. (शरदि, भवा, शरद् +छ+टाप्)
शीगन बनावे.- शार्गकूजितविज्ञेयप्रतियोध શરદઋતુમાં કરવાની દુગની પૂજા.
रजस्यभूत्-रघौ० ४।६२। (त्रि. शृङ्गस्येदं, शृङ्ग+अण्) शारि, शारी स्त्री. (शृ+ उणा० इञ्+शृ+ इञ्+वा
शीगार्नु शा30 संबंधी (पुं. न. शृंङ्गस्य विकारः ङीप्) शे–४ को३ रवान सोगहु-पासो वगैरे,
अण) विशुनु, धनुष, ४२६ धनुष. (न.) मा. मे तनुं सम. ५क्षा- सा विरहदहनादूना
शार्गधर पुं. (शार्ग+धृ+अच्) विना धनुषने मृत्वा मृत्वाऽपि जीवति वराकीशारीव कितव
घा२४. ४२ना. भवतानकलिना-पातिताक्षेण-आर्या स० १२३ । भेनापक्षी, शाङर्गपाणि, शाइभत, शाहस्त, शार्डिन पं. યુદ્ધ માટેના હાથીની ઉપરનો સામાન, પલાણ, એક (शारङ्ग पाणौ यस्य/शार्ग बिभर्ति, भृ+क्किप् तुक्च/ तनो व्यवहार, 3५८.
शाङङ्ग अस्त्यस्य इनि/शार्ग हस्ते यस्य) विष्ण शारिका स्त्री. (शारिरेव स्वार्थे कन्+टाप) मेनपक्षी, धर्मसंरक्षणार्थैव प्रवृत्ति वि शाङ्गिणः-रघु० १५।४। શારંગી-વીણા વગેરે વગાડવાનું સાધન.
ધનુર્ધારી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org