________________
१९७२
शाणि, शाणी स्त्री. (शणस्य विकारः शण् + अण् + ङीप् ) શણનું બનાવેલું એક જાતનું વસ્ત્ર, છિદ્રવાળું વસ્ત્ર, હાથ-કટાક્ષ વગેરેથી સૂચના કરવી તે, તંબૂ, રાવટી. शाणित त्रि. ( शाणा + तारका० इतच्) शरात्र उपर ચઢાવી ધાર કાઢેલું.
शाणीर न. ( शण + बा० ईरण्) शोशनहना मध्यनुं तजियु
शाण्डिल्य पुं. ( शण्डिलस्य मुनेर्गोत्रापत्यं, शण्डिल+यत्) गोत्र प्रवर्तक, 'भक्तिशास्त्र' अने 'विधिशास्त्र' उत એક મુનિ, બીલીનું ઝાડ, અગ્નિનું સ્વરૂપ. शात न. ( शो + क्त इतिपक्षे ईत्व भावः) सुप, (त्रि.
शो + क्त) सुखी- मातिनीजनजनितशातम् - गीत० १० । छेसे अपेस, श, हुण, तीक्ष्ण हरेल, पातजुं उरेल. शात पुं. ( शो + क्त) धंतूरी. शातकुम्भ, शातकौम्भ न. ( शतकुम्भे पर्वते भवं अण् / शातकुम्भ + अण्) सोनुं- द्रुतशातकुम्भनिभमंशुमतो वपुरर्द्धमग्नवपुषः पयसि शीशु० ९१९ । (पुं.) ४२वीर वृक्ष, धूंतरी..
"
शातन न ( शो + णिच् + तङ् + ल्युट् ) पातनुं छेछन ४" वसन्ते सर्वशस्यानां जायते पत्रशातनम् ' अधिकरणमाला । विनाश ५२वो - स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः - रघु० ३।४२। शातपत्रक न. ( शतपत्रमिव कायति, कै+क+स्वार्थे
अण्) चंदनी प्रकाश - चन्द्रिका कौमुदी ज्योत्स्ना प्रकाशोद्योत आतपः । अकल्का चन्द्रिकायाश्च प्रकाशे शातपत्रक:- शब्द चन्द्रिका |
शातभीरु पुं. (शाता दुर्बलाः पान्थाः भीरवो यस्य) એક જાતનો મોગરો.
शातमन्यव त्रि. (शतमन्योरिदं, अण्) ईन्द्रनु, छेन्द्र संबंधी.
शब्दरत्नमहोदधिः ।
शातमान त्रि. ( शतमानेन क्रीतं शतमान + अण्) खेड સોનામાપથી ખરીદ કરેલ.
शातला स्त्री. ( शातं कार्यं लाति, ला+क+टाप्) खेड भतनुं आउ
शातशिख त्रि. (शाता तीक्ष्णा शिखा यस्य) तीक्ष्क्ष भाशीवाणु, मशीहार.
शातातप (पुं.) स्मृतिद्वार खेड मुनि, शातातपीय न. ( शातातपेन प्रोक्तं, छ) મુનિએ કરેલ ‘કવિપાક' નામે ગ્રન્થ.
Jain Education International
[शाणि-श
-शान्तरय
शात्रव न. ( शत्रोर्भावः समूहो वा शत्रु + अण्) शत्रुसोनो समूह, शत्रुता, वै२- त्रयीशात्रवशत्रवे- रस० । (पुं. शत्रुरेव, शत्रु + अण्) शत्रु, हुश्मन - तत्र नाभवदसौ महाहवे शात्रवादिव पराङमुखोऽर्थिनः शिशु० १४ । ४४ । शात्रवीय त्रि. ( शात्रव+छ) शत्रुनुं, शत्रु संबंधी. शाद पुं. (शद्+घञ्) सीसुं घास, डीयड. शादहरित, शाद्वल त्रि. (शादेन हरितस्तद्वर्णयुक्तः /
શાતાતપ
शाद् +अस्त्यर्थे ड्वलच्) सीसा घासवाणी प्रदेशशय्या शाद्वलम् - शान्ति० ।-शाद्वलेषु यथा शिष्ये वनान्ते वनगोचरा । कुथास्तरणयुक्तेषु किं स्यात् सुखतरं
ततः - रामा० २।३० ११४ ।
शान् (भ्वा. उभ. स. सेट स्वार्थे सन् शीशांसति-ते)
સરાણ ઉપર ચઢાવી ધાર કાઢવી તે, તેજ કરવું. शान पुं. (शान् +अच्) शाण पुं. शब्६ दुख. शानी स्त्री. ( शान् +इन् + ङीप् ) इन्द्रवारुशी वनस्पति. शान्त पुं. ( शम् + क्त) साहित्य प्रसिद्ध शभ३५
स्थायीभाववाणी खेड रस- "शान्तः शमः स्थायिभाव उत्तमप्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः”-साहित्यदर्पणे । (त्रि शम् + णिच् + क्त निपा० ) शांति पभाउबु, खोछु रेसुं दूर हरेशान्तरथक्षोमपरिश्रमम् - रघु० १।५८ । शातार्चिषि दीपमिव प्रकाशः - किरा० १७/१६ । भूड, भौनशान्तमिदमाश्रमपदम्- शकुं० १११६ । - ( शम् + कर्मणि क्त) समतावाणु, विद्वान, न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा । रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणःनागानन्दनाटके | पंडित, दुणवान शान्तचेतस् त्रि. ( शान्तं चेतो यस्य) शांत मनवाणुं. शान्तता स्त्री, शान्तत्व न. ( शान्तस्य भावः, तल्+टाप्त्व) शान्तपथुं, शांति.
शान्तनव पुं. ( शंतनोरपत्यं अण्) भीष्मपितामह शान्तनु (पुं.) भीष्मनो पिता, प्रतीप राभनो पुत्र. शान्तम् अव्य. (शान्ति + बा० डमु) निवाराना अर्थमां
वपरातो अव्यय - शान्तं कथं दुर्जनाः पौरजानपदाःउत्तर० १ । - तामेव शान्तमथवा किमिहोत्तरेण- उत्तर०
३।२६ ।
शान्तरय त्रि. ( शान्तो रयो यस्य ) शान्त वेगवाणु, જેનો વેગ શાન્ત થયો હોય તે.
For Private & Personal Use Only
www.jainelibrary.org