________________
मन्त्र-मन्थ्
शब्दरत्नमहोदधिः।
१६६७
याज्ञव० २११०२। आ+मन्त्र -विहाय. ४२वो.- | मन्त्रज्ञ त्रि., मन्त्रवित् पुं. (मन्त्रं जानाति, ज्ञा+क/ आमन्त्रयस्व सहचरम्-शकुं० ३। बोस,बोलाव, मन्त्रं पञ्चाङ्गमन्त्राणां वेत्ति, विद्+क्विप्) मन्त्र वात. ४२वी- तमामन्त्रयां बभूव० -का० ८१। . 81-२, गुप्त विया२ एन२ (पुं.) प्रधानमंत्री, परिजनोऽप्येवमान्त्रयते-का० १९५। नि+मन्त्र - છાનો બાતમીદાર. पोलाव, नीतापवं,बोलाववो, मोऽसवं -दिग्भ्यो । मन्त्रण न., मन्त्रणा स्त्री. (मन्त्र्यते, मन्त्र+भावे ल्युट/ निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः-रघु० १५ ।५९। सम्+ मन्त्र+भावे युच्+टाप्) गुप्त भाष९, मानवियार मन्त्र् -सदाइ मा५वी, वियार ४२वी- मम हृदयेन ४२वो ते- अवस्करे मन्त्रणं च यक्षैतदुपकृत् तवसह संमन्त्रोक्तवानसि-मुद्रा० १।।
मार्कण्डेय० ५०८७। मन्त्र पुं. (मन्त्रयते गुप्तं परिभाष्यते, मत्रि+घञ्) गुप्त | मन्त्रतस् अव्य. (मन्त्रात्, मन्त्र+तसिल) मंत्री , गुप्त
ભાષણ કરવું તે, એકાન્તમાં મસલત કરવી તે, | वियारथी, पानी साथी. १२.४२५८, भोउन, माडवाउन नो. मंत्र- न हि जीवन्ति । मन्त्रद पुं., मन्त्रदातृ त्रि. (मन्त्रं ददाति, मन्त्र+दा+क/ जना मनागमन्त्रा:- भामि० १।१११। -अचिन्त्यो । मन्त्रं ददाति, दा +तृच्/पुं. मन्त्रस्य दाता) गुरु. मणिमन्त्री षधीनां प्रभावः-रत्न० २। 6५१२. सं.८५, | ___ (त्रि. मन्त्रं ददाति, दा+क) मंत्र आपन८२योन- तस्य संवृतमन्त्रस्य-रघु० १।२०। हेवा वगैरेनी.
मन्त्रमदगीरणेनैव गुरुरित्यच्यते बधैः-ब्रह्मवैवर्ते । साधनानी मन्त्र. (पुं. मन्त्रयते गुप्तं भाषते, मत्रि+अच) मन्त्रपूत त्रि. (मन्त्रेण पूतः) मंत्र 3 पवित्र. वहनी त नामनी में विभाग- 'मन्त्रो योध इवाधीरः । मन्त्रपूतात्मन् त्रि. (मन्त्रेण पूतः आत्मा यस्य) मंत्रथ. सर्वाङ्गः संवृतैरपि' -शिशु० ।
पवित्र भनवाणु-मात्मावाणु. (पुं. मन्त्रेण पूतः मन्त्रकृत् त्रि. (मन्त्रं तत्स्मरणं वा कृतवान्, कृ+भूते
आत्माऽस्य) २3. क्विप् तुक् च) मंत्र॥ २॥२, गुप्त वियार ४२८२,
मन्त्रफल न. (मन्त्रस्य फलम्) भंजन ३५. भंत्र प्रयोग ३२नार, दूत५, ४२.२. (पुं. मन्त्रं
मन्त्राराधन न. (मन्त्रस्याराधनम्) मंत्र आराधना 43 तत्स्मरणं वा कृतवान्, कृ+ क्विप् तुगागमश्च)
सिद्धिन ४२७।- मन्त्राराधनतत्परेण मनसा नीताः દીવાન, પ્રધાન, મંત્રી, સલાહકાર, વેદમંત્ર અધિષ્ઠાતા
श्मशाने निशा:- भर्तृ० ३।४।। ऋषि- तव मन्त्रकृतो मन्त्रैर्दूरान् प्रशमितारिभिः
मन्त्रित त्रि. (मन्त्रेण संस्कृतः यद्वा मन्त्रोऽस्य जातः रघु० ६१।
मत्रि+क्त वा मन्त्र+इतच्) मंत्रां, मंत्र 3 सं२४१२
४२, वियारे, - मन्त्रितं प्रोक्षणीतोयैः शान्तिकुम्भमन्त्रकृत त्रि. (मन्त्रेण कृतं संस्कृतम्) मंत्र. 43 सं२७१२ ।
जलैस्तथा । मूलमन्त्रेणाष्टशतं मन्त्रितैरभिषेचयेत्पामेj, मंत्री सं२रित. ७३८.
निबन्धे । निश्चित, निवारित. मन्त्रगण्डक पुं. (मन्त्रप्रधानो गण्डकः) मंत्रशास्त्र, |
मन्त्रिता स्त्री., मन्त्रित्व न. (मन्त्रिणः भावः तल्+टाप्मंत्रविद्या.
त्व) मन्त्री, प्रधान५. हीवानी.. मन्त्रगुप्ति स्त्री. (मन्त्रस्य गुप्तिः) मे.आन्तम मस.सत.
मन्त्रिन् पुं. (मन्त्रो गुप्तभाषणमस्यास्ति, मन्त्र+इनि मन्त्रगूढ पुं. (मन्त्राय गूढः) छान लातमी..२, छानो
यद्वा मन्त्रयते, मन्त्र+णिनि) मन्त्री समात्य, प्रधानसूस.
मन्त्री भक्तः शचिः शरोऽनकतो बद्धिमान क्षमी । मन्त्रगृह न. (मन्त्रस्य गृहम्) मंत्र ४५वान घ२ -
आन्वीक्षिक्यादि कुशल: परिच्छेदी सुदेशजःसुसंवृत्तं मन्त्रगृहं स्थलं चारुह्य मन्त्रये:-महा०
कविकल्पलता । १५ ।५।२२। अन्तिम मंत्र. ४२वानु, घर.
मन्त्रीपष्टम्भ (पुं.) सासूयना, शिपाम. मन्त्रजिह्व, मन्त्रदीधिति पुं. (मन्त्र एव जिह्वा | मन्थ (भ्वा. पर. अक. सेट-मन्थति) सेश ५मको
आस्वादनसाधनं यस्य/मन्त्रेण दीधितिर्दीप्तिर्यस्य) अ., adlaj स. । (त्र्या पर. द्विक. सेट-मध्नाति) अग्नि- अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति
aaj, भंथन. ७२, मथ- सुधां सागरं ममन्थुःशिशु० २।१०७। यित्रवृक्ष.
य देवासुरैरमृतमम्बुनिधिर्ममन्थे-किरा० ५।३० । क्षुल्य Jain Education International For Private & Personal Use Only
www.jainelibrary.org