________________
१६६६
शब्दरत्नमहोदधिः।
[मनोजवस-मन्त्र
मनोजवस त्रि. (मनस्+जु+बाहु. असच्) पिता तुल्य. ६।१०। मनुनी पत्नी, यि पीजी दूध, में विद्याधरनी मनोजवा स्त्री. (मनो जवत्यत्र, जु+अच्+टाप) शिंगारिया | पुत्री..
वागनी.वेल. (स्त्री. मनसो जव इव जवो यस्याः) मनोलौल्य न. (मनसो लौल्यम्) मनन यंय॥५, અગ્નિની એક જિવા, દુગદિવીની એક શક્તિ, ચિત્તની ચંચળતા. वेगवाजी स्त्री.
मनोवृत्ति स्त्री. (मनसः वृत्तिः) मननी वृत्ति, यित्तन मनोवृद्धि पुं. (मनोजस्य वृद्धिर्यस्मात्) (म में વર્તન, મનની ક્રિયાશીલતા, ઇચ્છાશક્તિ.
वृक्ष. (स्त्री. मनोजस्य वृद्धिः) महेवानी वृद्धि.. मनोहत त्रि. (मनो हतं यस्य) नामे थयेस, सेना मनोज्ञ त्रि. (मनो जानाति, ज्ञापयति बोधनाय प्रवणीकरोति મનના ઉત્સાહનો ભંગ થયો છે તે. अन्तर्भूतण्यर्थे ज्ञा+क) मनो४२, सुं६२ .
मनोहर, मनोहर्तृ, मनोहारिन् त्रि. (मनो हरति 'इयमधिकमनोज्ञा वल्कले नापि तन्वी' .
स्वदर्शनाय, ह+अच्/मनो हरति, ह+तृच्/मनो हरति शाकुन्तले १।२०। (न. मनस्+ज्ञा+क) स.२८
मनो हर्तुं शीलमस्य वा ह+णिनि) सुं६२, मानने દેવદારનું ઝાડ.
प्रिय, भनने. १२९८ ४२॥२- अव्याजमनोहरं वपुःमनोज्ञा स्त्री. (मनोज्ञ+स्त्रियां टाप) भए.सी., तनी.
शकुं० १।१७। -हितं मनोहारि च दुर्लभं वचः30351, , ६३, 35, २०४पुत्री.
किरा० १।४। (न. मनो हरति, ह+अच्) सोनु. मनोदण्ड, मनोनिग्रह पुं. (मनसः दण्ड:/मनसः निग्रहः)
(पुं.) सुन्६ वृक्ष, भोगी. મનનો નિગ્રહ, મનને વશમાં રાખવું તે, મનનો સંયમ.
मनोहरा स्त्री. (मनोहर+स्त्रियां टाप्) पीजी. दूध, 15. मनोभङ्ग पुं. (मनसः भङ्गः) भनन। सानो म...
मञ्ज (भ्वा. पर. सेट-मञ्जति) wixg, साई ७२. स.,
श६ ४२वो अ. । मनोभव, मनोभाव, मनोभू, मनोयोनि पुं. (मनसो
मन्तव्य त्रि. (मन्+कर्मणि तव्यच्) मानवा योग्य, भवः/(मनसि भवति, भू+अच्/मनसः मनसि वा
मनन २ सय... (न. मन्+तव्य) मत, मलमप्राय, भवति, भू-क्विप्/मन एव योनिरस्य) महेव- रे रे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारत
मन्तु पुं. (मन्+उन् तुट च) अ५२८५- मुधैव मन्तुं मानमन्तम्-भामि० ४।३३। -आत्मारूढो हि
परिकल्प्य- भामि० २।१३। मनुष्य, प्रति . नारीणामकालज्ञो मनोभवः-रघु० १२।३३। (त्रि.) मनमा
मन्तृ त्रि. (मन्+तृच्) ससाड मापना, पवित्र शान. ६८ 20२- 'दृश्यमानां विनार्थेन न दृश्यन्ते मनोभवाः'
____aul, भानना. (पुं. मन्+ तृच्) विद्वान्, पंडित. - भागवते ।
मन्त्र (चुरा. आ. मन्त्रयते, 3260.3 मत मन्त्रयति ५५८ मनोयायिन् त्रि. (मन इव याति, या+णिनि) भन. 43
थाय छ। मन्त्रितः सबाड सेवी, विया२ ४२वी, मंत्रा જનાર, મનની પેઠે જનાર.
१२वी., ५२राम २al) -न हि स्त्रीभिः सह मन्त्रयितुं मनोरञ्जन न. (मनस्+र+ल्युट) मनने. २००७ ४२
युज्यते-पञ्च० ५। वियार आपको- अतीतलाभस्य
च रक्षणार्थं यन्मन्त्रयतेऽसौ परमो हि मन्त्रः- पञ्च० मनोरथ पुं. (मन एव रथोऽत्र, मनसः रथ इव वा) २।१८३। वातो ४२वी, ग u2 १२वो- किमपि
६२७।- 'उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः' - हृदये कत्वा मन्त्रयते-शकं० १। -किमेकाकिनी उद्भटे । -अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्येव- मन्त्रयसि- शकुं० ५। -हला सङ्गीतशालापरिमालवि० १।२२। -मनोरथानामगतिर्न विद्यते- सरेऽवलोकिता द्वितीया त्वं किं मन्त्रयन्त्यासी:-मा० कुमा० ५।६४।
२। अनु+मन्त्र -अभिमंत्रित ४२, ४२वीमनोरम त्रि., (मनो रमयति, रम्+णिच्+अण्) भनी २, विसृष्टश्च वामदेवानुमन्त्रितोऽश्वः उत्तर० २। आशावाद
सुंदर, सुशी. ४२॥२. (पुं.) भुयन्नु, आ3, भोगी . ६ विहाय मा५वी- रथमारोप्य कृष्णेन यत्र मनोरमा स्त्री. (मनोरम+स्त्रियां टाप्) रोयन .. कर्णोऽनुमन्त्रितः-महा० । अभि+मन्त्र् वमत्रोथी. अरुणनखमनोरमासु तस्याः (अङ्गुलीषु)-शकुं० मंत२j- पशुरसौ योऽभिमन्त्र्य क्रतौ हतः-अमर०
For Private & Personal Use Only
सवाड.
Jain Education International
www.jainelibrary.org