________________
मनसा-मनोजव] शब्दरत्नमहोदधिः।
१६६५ मनसा, मनसादेवी स्री. (मनं मननं स्यति, सो+क | मनीषा स्री. (ईष+अ+टाप, मनसः ईपा) बुद्धि- यो
+टाप/मनसा दीव्यति, दिव्+अण्+ङीप्) सास्ती. दुर्जनं वशयितुं तनुते मनीषाम्-भामि० १।९५ । भुनिनी माता, ४२७२नी पत्नी-वासुडानी. बडेन, मनीषिन् पुं. (मनीषाऽस्त्यस्य इनि) उत, बुद्धिमान, કશ્યપની પુત્રીનું નામ.
यत२- माननीयो मनीषिणाम्-रघु० १११। . मनसाज्ञायिन् त्रि. (मनसा जानाति) मनथी. ना२. संस्कारवत्येव गिरा मनीषी-कुमा० १।२८। मनसिज पुं., मनसिशय त्रि. (मनसि जायते, जन्+ड | मनु स्त्री. (मन्+उणा. उ) पृ-पुरीमधुरी वनस्पति.
सप्तम्य अलु./मनसि शेते, शी +अच् अलुक्. (पुं.) मे. पति, धर्मशास्त्रना l स्वयंभुव. स.) महे- अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थनां मनु. कुरुते- शाकुं० । मनमा उत्पन्न थना२- मनसिजरुजं मनुज, मनुष्य पुं. (मनोः स्वायंभुवात् जायते, जन्+ड।
सा वा दिव्या ममात्ममपोहितुम्-विक्रम० ३।१०। मनोरपत्यं यत् सुक् च) मनुष्य, भास- कुतूहलेनेव मनस्कार पुं. (कृ+घञ् मनसः कारो व्यापारभेदः) मनुष्यशोणितम् (पपौ) -रघु० ३।५४ । મનની સુખતત્પરતા.
मनुजता स्त्री., मनुजत्व न. (मनुजस्य भावः तल+टाप्मनस्ताप पुं. (मनसस्तापः) भानसि. हु, मननी. त्व) मनुष्य५, मास15. पी31.
मनुजा, मनुष्या स्त्री. (मनोः स्वायम्भुवात् जायते, जन् मनस्ताल पुं. (तल्यते तल्+घञ्, मनसि तालः प्रतिष्ठा ___+ड+टाप्) भास. तनी स्त्री. ___ यस्य) दुहवीना सिंह.
मनुष्यता स्त्री., मनुष्यत्व न. (मनुष्यस्य भावः तल्+टाप् मनस्ताल (न.) २तास.
___ मनुष्य+स्त्रियां टाप्- त्व) भास5, मनुष्य५.शु. मनस्विता स्त्री., मनस्वित्व न. (मनस्विनो भावः । मनुष्यधर्मन् पुं. (मनुष्यस्येव धर्मो यस्य अनिच् समा.) तल्+टाप्-त्व) श्रेष्ठ भनवापj.
दुख२. मनस्विन् त्रि. (प्रशस्तं मनोऽस्त्यस्य विनि) श्रेष्ठ मनवाणु, मनुष्यसभा स्री. (मनुष्यस्य सभा) मनुष्योनी समा.
स्वाधीन वित्तवाj. (पुं.) १२. नामर्नु, ५२. मनुष्ययज्ञ पुं. (मनुष्येभ्यो मनुष्यार्थं यो यज्ञः) पाय मनस्विनी स्त्री. (मनस्विन्+स्त्रियां डीप्) 6त्तम मनवाणी, યજ્ઞોમાંનો એક યજ્ઞ, અતિથિપૂજા વગેરે. स्वाधीन मनवाणी स्त्री- मनस्विनीमानविघातदक्षम्- | मनोगत त्रि. (मनसि गच्छति स्म, गम्+क्त) मनमा कुमा० ३।३२।
२ना२- मनोगतं सा न शशाक शंसितममनाक् अव्य., मनाकर त्रि. (मनाक् करोति, कृ+अच्/ कुमा० ५।५१। (न. मनसि गतं) मननी अभिप्राय
मन्यते मन्-ज्ञाने बाहु. आकि) थोडं- रे पान्थ ! नेयं न वक्ष्यति मनोगतमाधिहेतुम्-रघु० ३।१२। विह्वलमना न मनागपि स्या:-भामि. १।३७ । १२॥२, | | मनोगति स्त्री. (मनसः गतिः) भननी गति. (त्रि. मनसः मन्द.
गतिरिव गतिर्यस्य) मनन वो नो वेगलोय ते. मनाका स्त्री. (मन्यते, मन्+आक+टाप्) . मनोगम्य त्रि. (मनसा मनसि वा गम्यः) भनथी ४५ मनाकर न. (मनाक् यथा स्यात्तथा करोति, कृ+अच्) યોગ્ય, મનથી જાણવા લાયક. એક જાતનું અગરનું ઝાડ.
मनोगवी (स्त्री.) ६२७1, साश. मनायी, मनावी स्त्री., मनु (मनोः पत्नी, मनु+ङीप् । मनोज पुं. (मनसि जायते, जन्+ड) महेव. (त्रि.)
उदात्तकारश्च, औङ् च-मनावी प्रविवेश -शतपथ- मनम उत्पन थनार. ब्राह्मणे । भनुनी पत्नी- 'सा मनोरेव जाया/मनोः मनोजव त्रि. (जु+सौत्रधातुः अच्, मनोजवं वेगवत् पत्नी, मनुकाशिकोक्तेः पक्षे ङीबभावः)
नमनाय यस्मिन्) पापन सर, पिता तुल्य. मनित त्रि. (मन्-कर्मणि क्त) विया३८, रा. (त्रि. मनस इव जवो यस्य) मनाना सेवा वेगवाणु मनीक न. (मन्यते शोभार्थमाद्रियते, मन्-ईक निपा.) (पुं. मनो जवं वेगवत् नमनाय यस्मिन् मनसः जवो मां४९.
वा) विष्ण, मननो .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org