________________
१६६४
मध्यलोक, मध्यलोकक पुं. (मध्यश्चासौ लोकश्च / मध्यलोक + स्वार्थे क) पृथ्वीसोड, मृत्युसोड. मध्यलोकपाल, मध्यलोकेश पुं. (मध्यलोकं पालयति, पाल्+अच् मध्यलोकानां मर्त्यानां ईशः ) राभ.. मध्यवर्त्तिन्, मध्यस्थ त्रि. (मध्ये वर्त्तते, वृत् + णिनिं/ मध्ये तिष्ठति स्था+क) वय्ये रहेनार, मध्यस्थ, ત્રાહિત, સ્વાર્થ બગાડ્યા વિના પરાર્થ કરનાર, વચમાં પડી સમાધાન કરનાર.
शब्दरत्नमहोदधिः ।
मध्यवृत्त न. ( मध्ये वृत्तम्) हूंटी, नाभि मध्यस्थता स्त्री, मध्यस्थत्व न. ( मध्यस्थस्य भावः
तल्+टाप्-त्व) मध्यस्थपणुं वय्ये रहेनारपशु. मध्यस्थल न., मध्यस्थली स्त्री. (मध्यं स्थलम्
मध्यस्थल + स्त्रियां ङीष्) मध्यस्थण, वय्येनुं स्थान. मध्या स्त्री. (मध्य + स्त्रियां टाप्) भेने नवो खटाव
આવેલો હોય તેવી સ્ત્રી, ગ્રહની એક જાતની ગતિ, તે નામની એક નાયિકા, છંદવિશેષ.
मध्याह्न पुं. ( मध्यमह्नः एक. स. टच् समा. अह्नादेशः ) द्विवसनो मध्य भाग-जपोर- सहस्रदीधितिरलङ्करोति
मध्यमह्नः ।
मध्याह्नक पुं. (मध्याह्ने भवः ठक् ) जयोरियानुं आउ. मध्याम्लकेसर पुं. (मध्ये आम्लकेसरे अस्य) जीभेरानुं
झाड.
मध्वराति, मध्वरि पुं. ( मधोर्दैत्यस्यारातिः /मधोः अरिः) श्री दृष्ण, विष्णु.
मध्वालु, मध्वालुक पुं. (मधुः मधुरः आलुः /मध्वालु+ स्वार्थे क) खेड भतना मीठा खासु-जटाटा. मध्वावास पुं. ( मधोः आवासो यस्मात्) जानु आउ. मध्वासव पुं. (मधुना पुष्परसेन कृतः आसवः शा.
त.) भहुडानो ६३.
[मध्यलोक-मनस्
पङ्क परे मेनिरे - सुभा० /- वत्स ! मन्ये कुमारेणान्येन जृम्भकास्रममान्त्रितम्-उत्तर० ५ । आपनो शो अभिप्राय छे ? -कथं भवान् मन्यते ? ! भानी बेवु- समीभूता दृष्टित्रिभुवनमपि ब्रह्म मनुते भर्तृ० ३१८४ । - अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम्रघु० ३।२७ । - स्तननिहितमपि हारमुदारं सा मनुते कृशतनुरिव भारम् - गीत० ४। धारा ४२. मन पुं. (मन्+अच्) ४टामांसी वनस्पति. मनआप त्रि. ( मन आप्नोति, आप् + अण् उप. स.) मनोज्ञ, सुं६२.
मध्वासवनिक पुं. ( मध्वासवनमुत्पाद्यत्वेनास्त्यस्य, मध्वासवन-ठक्) भडुडानी हाउ डाढनार. मध्विजा स्त्री. (मधु ईजते प्राप्नोति कारणत्वेनेति, ईज्+क पृषो. ह्रस्वः टाप्) मद्य, छा३, महिरा. मन् (भ्वा. प. सक. सेट्-मनति) (चु. आ. अक. सेट्-मानयते) पूवुं अक. लष्ठवु, गर्व ४२वो, भग३२ होवु, गर्विष्ट थवु. ( तना. आ. सक. सेट्-मनुते / चु. उ. स. सेट् मनयति - ते/दिवा. आ. सक. अनिट् मन्यते) भएावु, भानवु, उत्पना रवी, चिंतन ४२, उत्प्रेक्षा ४२वी - अङ्कं केऽपि शशङ्करे जलनिधेः
Jain Education International
मनउ (पुं.) वर्षाणमां थनारो से ग्रहयोग, मनःशिल पुं., मनःशिला स्त्री, मनोगुप्ता, मनोहा (मनःशिला पृषो. ह्रस्वत्वम्/मनः शब्दवाच्या शिला / मनसा मनःशब्देन गुप्तेव / मनःशब्देनाहूयते, ह्वे घञर्थे क+टाप्) भएजसील - मनःशिला मनोगुप्ता मनोह्वा नाजिह्विका - भावप्र० । मनः शिलाविच्छुरिता निषेदुःकुमा० १/५५ ।
मनः पर्यव पुं मनः पर्यवज्ञान न. ( मणपज्जव जे. प्रा./मणपज्जवणाण जै. प्रा.) मनःपर्यव नामे थोथुं જ્ઞાન, બીજાના મનની વાત જાણનારું જ્ઞાન. मनः पर्यवज्ञानावरण, मनः पर्यवज्ञानावरणीय न.
(मणपज्जवनाणावरण जै. प्रा./मणपज्जवनाणावरणिज्ज जै. प्रा.) मनःपर्यवज्ञानने ढांडनार જ્ઞાનાવરણીય કર્મની એક પ્રકૃતિ.
मनः पर्यवज्ञानिन् पुं. (मणपज्जवनाणि जै. प्रा.) मनःपर्यव જ્ઞાનને ધારણ કરનાર.
मनः पुद्गलपरिवर्त्त न. (मणपुग्गलपरियट्ट जे. प्रा.)
એક જીવલોકના સર્વપુગલો મનરૂપે જેટલા કાળમાં પરિણમાવી લે તેટલો કાળ.
मनन न. ( मन्+ल्युट्) अनुमान, विचार, युक्तिथी पछार्थनो निर्णय ४२वो- मननान्मुनिरेवासि हरि० । मनस् न. ( मन्यतेऽनेन, मन्+करणे असुन्) भन्,
‘ન્યાયદર્શન’માં આત્માથી સર્વથા ભિન્ન એવા મનને खेड द्रव्य अगर पहार्थ मानवामां आव्युं छे- तदेव सुखदुःखाद्युपलब्धिसाधनमिन्द्रियं प्रतिजीवं भिन्नमणु नित्यं च त० को / - पश्यन्नदूरान्मनसाप्यधृष्यम्कुमा० ३ । ५१ । -कायेन वाचा मनसाऽपि शश्वत्कुमा० ५/५ संस्थ-विस्पवाणुं सन्तः ९२७, भासीस..
For Private & Personal Use Only
www.jainelibrary.org