________________
१६६८
शब्दरत्नमहोदधिः।
-मन्दग
४२, दाव, 6५२-नीये ४२- तस्मात् समुद्रादिव | मन्थरु पुं. (मन्थ्+बा. अरु) यामरनी पवन. मथ्यमानात्-रघु० १६ १७९। सताब ध्यरी नाम, मन्थशैल पुं. (मन्थाय समुद्रमन्थनाय कल्पितः शैल:) सत्याया२ ४२वी, हुमी ४२. मन्मथो मां मन्थन् । भरायल पर्वत. निजनाम सान्वयं करोति-दश० । जातां मन्ये शिशिर- मन्था स्त्री. (मथ्यते, मन्थ्+घञ्+स्त्रियां टाप्) मेथी.. मथितां पद्मिनी वान्यरूपाम्-मेघ० ८३। निस्+मन्थ्- मन्थान, मन्थानक पुं. न. (मथ्यतेऽनेन, मन्थ्+ 4claj, धुभ3- अमृतस्यार्थे निर्मथिष्यामहे जलम्
बाहुःआनच्/मन्थान+स्वार्थे क/न. मन्थान+संज्ञायां महा० । प्र+मन्थ् वदीवj- (समुद्रः) प्रमथ्यमानो कन्) रवैयो, २माणान आ3, मंहरायस, पर्वत. गिरिमेव भूयः-रघु० १३।१४।
'प्रविवेशाथ पातालं मन्थानः पर्वतोपमः' -रामायणे । मन्थ पुं. (मन्थ्+करणे घञ्) मंथन-२वैयो- मन्थादिव
એક જાતનું ઘાસ. क्षुम्यति गाङ्गमम्भः-उत्तर० ७।१६। -प्राङ्मन्थनादनभि- मन्थिन् त्रि. (मन्थ्-णिनि) all२, मयना२- मुहुः व्यक्तरत्नोत्पत्तिरिवार्णवः-रघु० १०।३१। भजन
प्रणुनेषु मथां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम्यी५.७८, सूर्यन Bि२९L, तनुं पेय- सक्तुभिः
___ किरा० ४।१६। हुन ना२. सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । नात्यच्छो
| मन्थु पुं. (मंथु जै. प्रा.) यो२ वगैरे इणनी. भूडी, नातिसान्तश्च मन्थ इत्यभिधीयते-राजनिघण्टः । ५ोश,
દહીંને વસ્ત્રમાં બાંધી પાણીનો ભાગ કાઢી નાંખતાં म. मध्नाति स्वकरेण त्रिभुवनं पीडयति, मन्थ्+अच्)
शेष सत्त्प. २३ ते मी. सूर्य.. (मन्थ्+ भावे घञ्) भयj, aalaj, दुः५. हे, | मन्थोदधि पुं. (मथ्यतेऽसौ, मन्थ्+कर्मणि घञ् मन्थश्चासौ મારી નાંખવું.
उदधिश्च वा मन्थाय उदधिः) क्षीरसमुद्र. मन्थज न. (मन्थेन दधि मन्थनेन जायते, जन्+ड) |
| मन्द त्रि. (मन्दते, मदि+अच्) भू, भय, ४७सुद्धि, नवनीत-ml, सारभूत वस्तु, तत्व.
भूट, सशानी,
निमगनी- मन्दोऽप्यमन्दतामेति मन्थदण्ड, मन्थदण्डक पुं. (मन्थार्थं दण्डः/मन्थदण्ड+
संसर्गेण विपश्चित:-मालवि० २८। - मन्दः स्वार्थ क) रवैयो, २वा.
कवियशःप्रार्थी गमिष्यामुपहास्यताम्-रघु० १।३। - मन्थन न. (मन्थ्+भावे ल्युट्) भथ, aaj, हुप द्विषन्ति मन्दाश्चरितं महात्मनाम्-कुमा० ५।७५ ।
हे, भा२५-मारी नing. (पुं. मथ्नात्यनेन मन्थ्+करणे समागियु, २०ी, भांडु, घी, यासना२- भिन्दिन्ति
ल्युट् यद्वा मन्थ्+ ल्यु) मंथन-रवैयो, देश. मन्दां गतिमश्वमुख्यः-कुमा० १।११। -तच्चरितं गोविन्दे मन्थनघटी, मन्थनी, मन्थिनी स्त्री. (मन्थनार्था मन्थनस्य
मनसिजमन्दे सखी प्राह-गीत० ६। -यातं यच्च वा घटी/मन्थो मन्थनमस्त्यस्यां, मन्थ+इनि+डीप्)
नितम्बयोर्गुरुतया मन्दं विलासादिव-शकुं० २१ स्वल्प ६ वसोवानी नानी गोजी- कलसी मन्थनघटी
-मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्-मेघ० ९। मन्थनी चापि गर्गरी-जटाधरः ।।
थोडं, स्वतंत्र, सुय्यु, ६३ पीने. ७९ थये.. मन्थर न. (मन्थयति क्लेशयति, मन्थ्+बाहु. अरन्)
(पुं. मदि-अच्) शनि , थी, यम, प्रलय. असुंगो (पुं. मन्थ्+ बाहु. अरन्) ओष, नो, मन्दक पुं. मन्दअ जै प्रा.) तनो . प्र.६॥२-
२, ३, माध, 12514, रवैयो, गुप्त, ताहुँ મધ્યભાગે મૂચ્છના ગુણ સાથે ધોળ ન બને તેવી भाजा, Bिeeो, भराय, नातभाह.२. (त्रि. मन्थति
तर्नु, ०ीत. पादौ मथि+अरन्) भं:- ‘दत्ते सालसमन्थरं भुवि
मन्दकुमारक पुं. (मन्दकुमारय जै. प्रा.) नानी बास. पदं निर्याति नान्तःपुरात्-' सा० द० । घी - मन्दकुमारिका स्त्री. (मंदकुमारिया, जै. प्रा.) Mula..l, प्रत्यभिज्ञानमन्थरो भवेत्, तदेव दरमन्थरचरणविहारम्
नानी अन्या. गीत० ११ वाई, वि.स, डा., नीय, ४, याउियु, | मन्दग, मन्दगामिन् त्रि. (मन्दं गच्छति, गम्+ड। 4४नहार, निश्चय.
गम+णिनि) धाम ४॥२. थाई ४॥२. (पं.) शनि मन्थरा स्री. (मन्थ्+अरच्+टाप) ३४८0-. . .. । -मन्दगाश्च शनिज्ञानिवृषहंसगजस्त्रियः-कविकल्पलता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org