________________
१९५२
शब्दरत्नमहोदधिः ।
[ह-शकली
व्रैह त्रि. (व्रीहि+अण्) योजानुं, योजा संबंधी, अंगरनुं, | व्ली (क्रया. प. स. अनिट् - व्लीनाति) भवु, पसंह ડાંગર સંબંધી.
२, ढांडवु.
हेय त्रि. व्रीहीणां भवनं क्षेत्रम् ढक् ) डांगर थाय तेवु व्लेक्ष ( चु. प. स. सेट्-व्लक्षयति) ४. जेतर.
શ્તાલવ્ય અઘોષ ત્રીશમો વ્યંજન.
शन. (शी+ड) शुभ-मंगण, सुख, इत्याश - 'हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत् सर्वदा' - भर्तृहरिः । (पुं. शी+ड) महादेव, शस्त्र.
शंयु, शव त्रि. ( शमस्त्यस्य, शम्+ युस् / शमस्त्यस्य, शम्+व) सुजी, भांगसिङ, उत्याशवाणुं, शुल. (पुं.) વજ્ર, મૂશળનો લોખંડી અગ્રભાગ.
शंवर न. ( शंवृणोति शम् + वृ + अच्) पाएगी, gu. शंस् (भ्वा. प. स. सेट - शंसति) हवं शशंस सीता परिदेवनान्तमनुष्ठितं शासनमग्रजाय रघु० १४ । ८३ । साधु साध्विति भूतानि शशंसुर्मारुतात्मजम्भग० ५।१ । २छ, प्रसंशा ४२वी, दुःख, हेवु, भ ४२वी. (अभि+शंस्-अभिशंसति - शाप देवो) (आ+ शंस्- आशंसते) आशा राजवी - स्वकार्यसिद्धिं पुनराशशंसिरे - कुमा० ३।५७। - संग्रामं चाशशंसिरे - भट्टि० १४ । ७० । धावु, ४२छा रवी, (प्र+शंसप्रशंसति) प्रशंसा ४२वी, वजावु न मे हिया शंसति किञ्चिदिप्सितम् ' - रघौ । हरिणा युवतिः प्रशंशसे - गीतगो० १ ।
शंसन न. ( शंस् + ल्युट् ) हेवु, प्रशंसा ४२वी, वर्शन खु, पाठ रखो.
शंसा स्त्री. ( शंस्+अ+टाप्) वाय, ४२छा, प्रशंसा, जोसकुं, उहेवु, खाडांक्षा.
शंसित त्रि. ( शंस् + क्त) जोसेस, उहेस, निश्चय रेल, हिंसा दुरेल, बजाओस, इच्छेस, भेना उपर जोटो આક્ષેપ કરવામાં આવ્યો હોય તે. शंसिन् त्रि. ( शंस्+इनि) वजाएानार, घोषणा डरनार सूथना आपनार- प्रजावती दोहदशंसिनी ते रघु०
१४ । ४५ ।
शंस्तृ त्रि. ( शंस्+ वर्तमाने तृच्) वासनार, नार. शंस्थ त्रि. (शं शुभे तिष्ठति, शम्+स्था+क) सुजी, उस्याशवाणु, शुभवाणुं.
Jain Education International
श
शंस्य त्रि. (शंस् + ण्यत्) बजाएवा बायड, हिंसा ४२वा योग्य, उडेवा साय.
शक् (दिवा. उभ स. सेट् शक्यति - ते) क्षमा ४२वी, सहन ४२- अदर्शयन् वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः - रघु० १३ । २४ । ( स्वा. प. अक. सेट- शक्नोति) शक्तिमान थकुं, समर्थ होवुं, सहन
५२.
शक पुं. (शक् + अच्) ते नामनी खेड मनुष्य भति, શક જાતિનો એક દેશ, તે દેશનો રાજા, યુધિષ્ઠિર, વિક્રમાદિત્ય-શાલિવાહન વગેરે રાજાઓએ ચલાવેલો संवत (ई.स.ना ७८ वर्ष पछी यसावेतो श संवत.) शकट पुं. न. ( शक्नोति भारं वोढुं शक् + अटन् ) गाडुं - शकट: शाकिनी गाव:- हेमचन्द्रः । २५. (पुं. शक् + अटन्) ते नामे खेड हैत्य, जे हभर (२०००) પળના વજન ભરેલા ગાડાનો બોજ. शकटहन्, शकटहन्तृ पुं. ( शकटं हन्ति, हन्+ क्विप्/ शकटं हन्ति, हन् + तृच् श्रीकृष्ण. शकटासुर पुं. (शकटश्चासौ असुरश्च ) ते नामनी खेड हैत्य
शकटाह्वा स्त्री. (शकटाकारत्वात् तदाह्वा यस्याः ) रोडिशी नक्षत्र.
शकटिका, शकटी स्त्री. ( शकटी + स्वार्थे कन् ह्रस्वः
टाप्/ शकट + स्वल्पार्थे ङीप् ) गाडी, नानी गाडी. शकन्धु पुं. (शकस्य अन्धु शक० पर०) शहेशनो શક લોકોનો કૂવો.
शकल पुं. न. (शक्+कलच्) टुड - अथान्धकारगिरिगह्वराणां दंष्ट्रामयूखेः शकलानि कुर्वन्- रघु० २।४६ । - उपशकलमेतद् भेदकं गोमयानाम् - मुद्रा० ३।१५। खेड लाग, अवयव (न.) छाल, बहस, त४, માછલાંની ચામડી.
शकलित त्रि. ( शकल + इतच् ) टुङडे टुडडा रेसुं. शकलिन् पुं. (शकलं शल्कं चर्मास्त्यस्य इनि) भाछसुं. शकली स्त्री. ( शकल + स्त्रियां ङीप् ) खेड भतनुं भाछसुं.
www.jainelibrary.org
For Private & Personal Use Only