________________
व्रतति-वूस्] शब्दरत्नमहोदधिः।
१९५१ व्रतति, व्रतती स्री. (वृत्+अति पृषो०) सता, वेद, | वी (क्रया. प. स. अनिट-ब्रिणाति) ५२, ५२६ ४२j, विस्तार -अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्न- ____42j, disj. (दिवा. आ. सक. अनिट-व्रीयते) ४. तरोर्ब्रतत्यौ-रघु० १४।१।
वीड् (दिवा. पर. शक.-व्रीड्यते) ति२२४१२j- सक. । व्रतभिक्षा त्रि. (व्रताङ्गं भिक्षा) नो आपती मते । . शरमा -अक. ।
४३८मिक्षा- प्रदक्षिणं परित्याग्नि चरेत् भैक्ष्यं | वीड पुं., व्रीडा स्त्री. (व्रीड्+घञ्/व्रीड्+अ+स्त्रियां यथाविधि-मनु वचनात् ।
टाप) ४, २२म.- व्रीडादमुं देवमुदीक्ष्य मन्ये व्रतलोप पुं., व्रतलोपन न. (व्रतस्य लोपः/व्रतस्य । सन्यस्तदेहः स्वयमेव काम:-कुमा० ७।६७ । लोपनम्) प्रत मांगते.
___-प्रातरुपागत्य नृपा वदतः सखि ! नास्य विद्यते व्रतसंग्रह पुं. (व्रतस्य संग्रहः) व्रत माटे
दीक्षा . व्रीडा-आर्यास० ३५७।। व्रताचरण न. (व्रतस्य आचरणम्) प्रत. पण ते. वीडन न. (व्रीड्+ भावे ल्युट) uxg, १२मा. व्रताचार पुं. (व्रतस्य आचारः) त माय२. व्रीडानत त्रि. (वीडया नतः) शरमथा नभेत. वतादान न. (व्रतस्यादानम) प्रत . ही वी. वीडान्वित त्रि. (बीडयाऽन्वितः) aaj, २२माण. व्रतादेश पुं. (व्रतमादिश्यतेऽत्र, आ+दिश्+आधारे ल्युट) | वीडित त्रि. (व्रीडा+तारका० इतच्) ८, १२मायेस. જનોઈ દેવી તે, ઉપનયન સંસ્કાર,
वीस् (चु. उभ. सक. सेट व्रीसयति-ते/भ्वा. प. सेट व्रतिन् त्रि. (व्रतमस्यास्ति इनि) व्रतवाणु, व्रत धा२४५ | व्रीसति) व ४२वी, भारी नing..
४२॥२- भक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेद् व्रती-व्रीहि पुं. (वी+हि किच्च) in२, योज.
मन्० ११८८ । (पु.) यभान, संन्यासी., बझयारी. | वीहिक, वीहिन् त्रि. (व्रीहि+अस्त्यर्थे ठन्/व्रीहि+अस्त्यर्थे वन (पुं.) सूर्य, मानु, .
इनि) गवाणु, योजावा. वश्च् (तुदा. प. सक. वेट-वृश्चति) छy, stuj. | व्रीहिकाञ्चन पुं. (व्रीहिषु काञ्चनं तपमस्त्यस्य अच्) वश्चन पुं. (वृश्च्ययतेऽनेन, व्रश्च+ल्यु) सोनू वगैरे में तनु ठी, मसू२..
५वानी छ, जुडी. (न. वृश्च्यते, वृश्च भावे- वीहिपर्णी स्त्री. (वीहीणामिव पर्णान्यस्याः ङीष्) मे. ल्युट) छे६g, tuj. -देवतार्थं हविः शिग्रं लोहितान् तनो छोउ. व्रश्चनांस्तथा-याज्ञ० ।
व्रीहिभेद पुं. (व्रीहे: भेदः) य.. वाजि स्त्री. (व्रजति गच्छति, व्रज्-गतौ+इञ्) पवनन । व्रीहिमय त्रि. (व्रीहेर्विकारः पुरोडाशः मयट) योमानो સપાટો.
रोटी, पुरो.31 को३. वात पुं. (वृ+अतच् पृषो०) समूड, lj- नानारण्यमृग- | व्रीहिराजिका स्त्री. (व्रीहिषु राजिकाऽकारे अस्त्यस्याः
व्रातैरनाबाधे मुनिव्रतैः । आहूतं मन्यते पान्थो यत्र ___अच्) iगधान्य.
कोकिलकूजितैः-भाग० ४।२५।१९। । व्रीहिश्रेष्ठ पुं. (व्रीहिषु श्रेष्ठः) मे तना उत्तम योपट. वातीन त्रि. (वातेन चरति, व्रात+ख) समूह, संघ वीगार न. (व्रीहेः अगारम्) मनानो 361२. (6५२ वर- व्रातीनव्यालदीप्राख्यः सुत्वनः । व्रीह्यादि पुं. (व्रीहिः आदिर्यस्य) पालिनीय व्या४२९६ परिपूजयत्-भट्टि० ४।१२।
प्रसिद्ध 5 श.०६५. स-च, व्रीहि, माया, शाला, वात्य पुं. (वातात् समूहात् च्यवति यत्) व्यवहार नल शिखा, माला, मेखला केका, अष्टका, पताका.
७२योग्य. सं२७८२थी. हान ७९- भवत्या हि चर्मन, कर्गन्, दंष्ट्रा संज्ञा, वडवा, कुमारी, नौ, व्रात्याधमपतितपाषण्डपरिषत्परित्राणस्नेहः श्लथयितु- वीणा, वलाका, यवख, नौकुमारी इति । मशक्यः खलु यथा' -गङ्गालहर्याम् ।
वुड् (तुदा. प. सेट-ब्रुडति) ८. ४२५., disg, -स० । वात्यस्तोम पुं. (व्रात्ययोग्य: स्तोमः) ते. नामे में । म अ० ।
यश. -सावित्रीपतिता व्रात्या व्रात्यस्तोमाट्टते क्रतोः- वूस् (चु. उभ. स. सेट-ब्रूसयति-ते बवयोरभेदः/भ्वा. याज्ञ० ११३८
। प. स. सेट-सति) १५. ४२वी, भारी नing.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org