________________
१९५०
शब्दरत्नमहोदधिः।
[व्योमचारिन्-व्रत
व्योमचारिन् पुं. (व्योम्नि चरति, चर्+णिनि) पक्षी, | व्रजाङ्गना स्त्री. (व्रजस्य अङ्गना) .41सी. स्त्री, पी. हेव, ड-नक्षत्र. (त्रि.) AURAम. ३२॥२- विय२८२- | -विलासवंशस्थविलं मुखानिल: प्रपूर्य यः अस्तिपूर्वमहं व्योमचारी विद्याधरोऽभवम्- कथासरित्० पञ्चरागमुगिरन् । व्रजाङ्गनानामपि गानशालिनां जहार २२५६।
मानं स हरिः पुनातु वः -छन्दोमञ्जर्याम् ।। व्योमचारिनगर. व्योमचारिपर न. (व्योमचारि च वजित त्रि. (व्रज्+क्त) गयेस. (न. व्रज्+भावे क्त)
तत् नगरं च/व्योमचारि पुरम्) ALLAH न२, गमन, गति, ४. ગંધર્વ નગર, હરિશ્ચન્દ્ર રાજાનું એક શહેર.
व्रज्या स्त्री. (व्रज्+क्यप्+टाप्) मन, गति, सैन्यन व्योमधूम न. (व्योम्नः धूम इव) मेघ, भोय.
युद्ध भाटे प्रया९।- कोषः शोकसमूहस्तु स्यादन्योऽन्याव्योमन् न. (व्यो+मनिन्+पृषो०) सश- व्योमैकान्त- नपेक्षकः । व्रज्या क्रमेण रचितः स एवातिमनोहर:विहारिणोऽपि विहगाः संप्राप्नुवन्त्यापदम् -हितोपदेशे ।
सा० द० ६५६५ । छतेयधुनी दूय, समूह, (23j, -रजोभिः स्यन्दनोद्भूतैर्गजैश्च घनसन्निभैः । भुवस्तलमिव
२५3. व्योमे कुर्वन् व्योमेव भूतलम्-रघु० ४।२९। अम.,
वज्यावत् त्रि. (व्रज्या+अस्त्यर्थे वत्) ना२, प्रया। પાણી, સૂર્યની પૂજાનું આશ્રયસ્થાન.
४२८२, २५उनार, भटना२. व्योममण्डल न. (व्योम मण्डलमिव) मा.शि.स,
व्रण (भ्वा. प. अ. सेट-व्रणति) श६ ४२वी. (चु. उभ.
स. सेट-व्रणयति-ते) अंग घायल. ४२j. पता, %. व्योममुद्गर पुं. (व्योम्नो मुद्गर इव आघातहेतुत्वात्)
व्रण पुं. न. (व्रणयति गोत्रम्, व्रण+अच्) घाव, ३.५५, અકસ્માત આકાશમાંથી છૂટેલા પવનનો ઝપાટો.
सम, घा.
व्रणकृत् पुं. (व्रणं करोति, कृ+क्विप् तुक् च) मिu . व्योमयान न. (व्योम्नि यानमस्य) विमान, मेशप्लेन,
(त्रि. व्रणं करोति, कृ+क्विप् तुक् च) घाव. ४२४२, बसून.
म. ४२नार -स रावणहृतां ताभ्यां वचसाचष्ट व्योमसद् पुं. (व्योमन्+सद्+क्विप्) हेव, अड, नक्षत्र.
मैथिलीम् । आत्मनः सुमहत् कर्म व्रणैरावेद्य संस्थितः(त्रि.) ALशम ३२८२-वियरन॥२.
रघु० १२।५५। व्योष न. (वि+उष्+अच्) सूंठ-मरी-पी५२ मे -
वणद्विष त्रि. (व्रणं द्वेष्टि, द्विष्+क्विप्) घाव बनार. व्योष त्रिजातकं मुस्ता विडङ्गामलके तथा-सुश्रुते
(पुं.) ग्राहयष्टि वनस्पति.. ११४४।
व्रणवस्तु (न.) ३५वा योग्य शरी२नो ७२६ वज् (भ्वा. प. स. सेट-वाजयति-ते/चु. उभ. स. सेट
मा. व्राजयति-ते) ४. (चुं.) सं.२४१२. ४२वी, साई २j.
वणवेदना, वणव्यथा स्त्री. (व्रणस्य वेदना/व्रणस्य व्रज पुं. (व्रज्+घबर्थ क) समूड- 'रुचिरचित्रतनू
___ व्यथा) घावनुहुन, मनी परिता५, वहना. रुहशालिभिः । विचलितैः परितः प्रियकव्रजैः' .
व्रणशोथ पुं. (व्रणस्य शोथः) ममनो-घावनी सोठो.. शिशु० । मनो वाो, निरुद्धवीवधासारप्रसारा गा व्रणह पुं. (व्रणं हन्ति, हन्+ड) अनु 3. इव व्रजम्-शिशु० २।६४ । मास, मथुरानी पानी व्रणहा स्त्री. (व्रणं हन्ति, हन्+ड+टाप) गणो वनस्पति. ४२.
व्रणारि, व्रणाश पुं. (व्रणस्य अरिः-शत्रु/व्रणमश्नाति, व्रजत् त्रि. (व्रज्+वर्तमाने शतृ) ४तुं.
अश्+अण्) साथियान 3, मोर वनस्पतिव्रजन न. (व्रज्+भावे ल्युट) ४.
ગંધરસ. जपति, वजपाल, व्रजमोहन, व्रजवर, व्रणास्त्राव पं. (व्रणस्य आस्रावः) घावन, रवं, व्रजवल्लभ पं. (व्रजस्य नाथः/व्रजस्य पतिः/व्रजं
ममाथी काही वगैरेन . पालयति, पालि+अच्/व्रजान् व्रजस्थान् मोहयति, व्रत न. (वियते इति, वृञ्-वरणे+बाहु० अतच् स च मुह्न-णिच् + ल्यु /व्रजानां वरः प्रार्थनीयः/व्रजानांकित्) 2. तनुं भक्षा५५, पुण्यन साधन उपवास व्रजवासिनां वल्लभः प्रियः) श्री.पृष्!..
वगेरे, तनो नियम, पुष्यन साधन, दीक्षL.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org