________________
व्यासक्त-व्योमकेश]
शब्दरत्नमहोदधिः।
१९४९
व्यासक्त त्रि. (वि+आ+सञ्+क्त) मासत- | व्युदास पुं. (वि+उद्+ अस्+घञ्) २६ ४२.. 'व्यसक्तः सहसा द्विजोपहसितो नग्नो हरः पातु वः' अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके-महा० • उद्भटे । तत्५२, वणगेस, यो24.
१२।१९।१८। उन ४२, ति२२४१२.. व्यासक्ति स्त्री., व्यासक्त पुं. (वि+आ+स+क्तिन्/
| व्युष्ट त्रि. (वि+उष्+क्त बा. इडभावः) अणे.स., वासी.. वि+आ+ सञ्+घञ्) सासरित, जी0 आर्यनी
___ (न. वि+उष्+क्त बा. इडभावः) प्रभात, परोढત્યાગ કરી એક જ કાર્યમાં લાગ્યા રહેવું, વળગી- !
। व्युष्टं प्रयाणं च नियोगवेदना विदूननारीकमभूत् यो. २३.
समन्तदा- शिशु० १२।४। ३५, हिवस.. व्यासिद्ध त्रि. (वि+आ+सिध्+क्त) २५% नी साथी
| व्युष्टि स्त्री. (वि+उष्+क्तिन्) समृद्धि, स्तुति, प्रश
३५- महतस्तपसो व्युष्ट्या पश्यन्नोको परावरौ-महा० રોકી રાખેલ, નિષેધેલ, અટકાવેલ.
१२।२२८।४। ५२४॥म. व्याहत त्रि. (वि+आ+हन्+क्त) व्याघातवा- |
व्यूढ त्रि. (वि+वह+क्त) व्यू.४२यनमiosवे. सैन्य अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु ।
वो३- द्दष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदानिर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत्
भग० १।२। भा, स्थापत, सह ७३, व्यवस्थित, देवीमाहात्म्यम् ।
__ मोटुं, ४८, विशun, ५३३८, ५२५८. व्याहरण न., व्याहरत् त्रि. (वि+आ+ह + ल्युट/वि+
| व्यूढकङ्कट त्रि. (व्यूढः परिहितः कङ्कटो वर्म येन) आ+ह+शत) कोयतुं, तुं.
વ્યુહરચનામાં ગોઠવેલ સૈન્ય વગેરે, જેણે બખ્તર व्याहार पुं. (वि+आ+ह+घञ्) 6ति, वाय पोसत. પહેરેલું હોય તે, સંનદ્ધ. व्याहत त्रि. (वि+आ+ह+क्त) पोलेस, ४३८. व्यूढोरस्क त्रि. (व्यूढं उरो यस्य कप्) पडोजी छातीवो व्याहति स्त्री. (वि+आ+ह+क्तिन्) 6स्ति, ४५. बोस । -व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः-रघु० १।१३।
ते -न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके | व्यूत त्रि. (वि+वे+क्त) तंतुमोथी. Yथेद, वास, सावद. विपरीतमर्थम्-कुमा० ३।६३ । भू२-भुव२- २५२-४नम्- | व्यूति स्त्री. (वि+वे+क्तिन्) uj, सीव, गूंथj, તપસુ-સત્ય એ સાત વ્યાતિ.
વણાટ, વસ્ત્રાદિ વણવા બદલ ભાડું- પગાર. व्युत्क्रम पुं. (वि+उत्+क्रम्+घञ्) ओगंग, मनु | व्यूह पुं., व्यूहन न. (मवि+ऊह+घञ्/व्यूह+भावे ल्युट) विपरीत५j- पश्येत् कश्चिच्चल चपल रे का त्वराह
समूड, २यना, 15, हेड, सैन्यानी 8481, क्षोभ, कुमारी हस्तग्राहं पितर इहहा व्युत्क्रमः क्वासि
__-परं गुणेभ्यः पृश्निगर्भस्वरूपं यशः शृङ्गं व्यूहनं यासि-सा० द० १०।
कान्तरूपम् -हरिवंशे १२९।३९ । मे २j -यः व्युत्थान न., व्युत्थिति स्त्री. (वि+उत्+ स्था+ल्युट! !
सात्वतैः समविभूतय आत्मवद्भिव्यूहोऽर्चितः सवनशः वि+उद्+स्था+क्तिन्) विरोध ४२वी, स्वतंत्र
स्वरतिक्रमाय -भाग० ११।६।१०। કરવું, રોકવું, અટકાવવું, યોગશાસ્ત્રમાં કહેલ સમાધિ
व्यूहपाणि पुं. (व्यूहस्य पाणिः) युद्ध भाटे ousals
ઊભેલા સૈન્યનો પાછલો ભાગ. અવસ્થાથી ટ્યુત થવું, એક જાતનું નૃત્ય, વિશેષે કરી
व्यृद्धि स्त्री. (विरुद्धा ऋद्धिः) विरुद्ध संपत्ति.
व्ये (भ्वा. उभ. स. अनिट्-व्ययति) uj, सीवj, व्युत्पत्ति स्त्री. (वि+उद्+पद्+क्तिन्) विशेष लत्पत्ति,
वीरg, disg. શાસ્ત્રજન્ય શબ્દ તથા અર્થના જ્ઞાનથી સંપાદન કરવા
व्यो अव्य. (व्ये-डो) सो, मे.ली. યોગ્ય એક સંસ્કાર, શબ્દોના અર્થને જણાવનારી
व्योकार पुं. (व्यो+कृ+अण्) सवार, साईं.. शस्ति .
व्योमकेश, व्योमकेशिन् पुं. (व्योमैव केशो यस्य/ व्युत्पन्न त्रि. (वि+उद्+ पद्+क्त) विशेष उत्पन्न येस. व्योमाकारः केशोऽस्त्यस्य इनि) शिव, माहेव
શબ્દોના અર્થ જણાવનારી શક્તિવાળું, વિદ્વાન. -सूर्याचन्द्रमसौ लोके प्रकाशन्ते रुचश्च याः । ते व्युदस्त त्रि. (वि+उद्+अस्+क्त) उन २८, ति२२४१२ केशसंज्ञिताः व्यक्षे व्योमकेश इति स्मृतः-महा० १३८, २६ ४२स, दू२ १२८, नि२।७२९६ ७२८..
७।२००।१२९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org