________________
१९४८
व्यामर्ष पुं. (वि + आ+मृष्+घञ्) अधैर्य. व्यामिश्र त्रि. (वि + आ + मिश्र + अच्) मिश्र, भेजसेज - व्यामिश्रेणेव वाक्येन बुद्धि मोहयसीव मे । तदेकं वदनिश्चित्य येन श्रेयोऽहमाप्नुयाम् भग० ३ ।२ । व्यायत त्रि. (वि+आ+यम् + क्त) सांधुं अपचितमपि गात्रं व्यायतत्वादलक्ष्यम् । गिरिचर इव नागः प्राणसारं बिभर्ति शाकुं० २ । ६७, मभ्भूत, अतिशय अत्यन्त आश्रममा व्याप्त-सागेसुं.
व्यायाम न. (वि + आ + यम्+भावे घञ्) सं. (पुं. वि + आ+यम्+घञ्) परिश्रम, उद्योग, उसरत, पुरुषार्थ, थाई, वाल, भरद्दार्थ, हिल्सानी सार्ध, विषम, મલ્લલોકોની કુસ્તી.
व्यायामशील, व्यायामिन् त्रि. ( व्यायामः शीलं यस्य / व्यायाम + अस्त्यर्थे इन्) उद्योगी, परिश्रम ४२नार, નિયમિત કસરત કરનાર.
व्यायोग पुं. (वि+आ+युज्+घञ्) खेड दृश्य अव्य'ख्यातेति वृत्तौ व्यायोगः स्वल्पस्त्रीजनसंयुतः' सा० द० ६।५१४ ।
व्याल, व्यालक पुं. (विशेषेण आसमन्तात् अलतीति, वि+ आ + अल् + अच् / व्याल + स्वार्थे कप्) सर्प, हिंस पशु -जायते व्यालकश्चापि मासं तस्मात् तु मानुषःमहा० १३।१११।८५ । हुष्ट हाथी, यित्तो, बाघ, रा. (त्रि वि + आ + अल् + अच्) शह, घुतारं, सुभ्युं, दुष्ट. व्यालगन्धा स्त्री. ( व्यालस्यंव गन्धो लेशोऽस्याः) नाकुली શબ્દ જુઓ.
व्यालग्राह पुं., व्यालग्राहक, व्यालग्राहिन् त्रि. (व्यालान् सपान् गृह्णाति ग्रह् + अण् / व्याल+ग्रह् + ण्वुल् / व्याल + ग्रह् + णिनि ) सूर्य पडनार - व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः- मनु० ८ | २६० । व्यालजिह्वा स्त्री. ( व्यालस्य सर्पस्य जिह्वेव पत्रमस्याः) 'महासमङ्गा' नामनी वनस्पति.
शब्दरत्नमहोदधिः
व्यालतम, व्यालतर त्रि. ( अतिशयेन व्यालः तमप्) अत्यन्त दुष्ट, घातडी, अत्यन्त धूर्त.
व्यालदंष्ट्र पुं. ( व्यालस्य व्याघ्रदंष्ट्रेव कण्टकमस्य)
गोजरं.
व्यालनख पुं., व्यालायुध न. ( व्यालस्य व्याघ्रस्य नख इव / व्यालस्य व्याघ्रस्यायुधं नख इव) नजलो नाभे સુગન્ધી દ્રવ્ય. व्यालपत्रा स्त्री. ( व्यालस्य व्याघ्रस्य पाद इव पत्रमस्याः) એક જાતની કાકડી.
Jain Education International
[व्यामर्ष-व्यस
व्यालम्ब पुं. (विशेषेण आलम्बते, वि + आ + लबि + अच्) रातो रंडी. (त्रि विशेषेण आलम्बः) विशेष सट - व्याललम्बहस्तान् संबद्धान् सपक्षानिव पर्वतान् महा०
७१८८।१०।
व्यालिखत् त्रि. (वि + आ + लिख्+शतृ) जतुं तरतुं, લીટી કાઢતું.
व्यालिखत् त्रि. (वि + आ+लोड् + अच्+डस्य लः) धू४तु, पतु, थरथरतु.
व्यावकलन न. (वि + आ+अव+कल् + ल्युट्) जाहजाडी, બાદ કરવું.
व्यावकलित त्रि. (वि + आ + अव+कल् + क्त) बाह रेस. व्यावकोशी स्त्री. (वि + अव + क्रुश् + णिच् + स्वार्थे अण् + ङीप् ) परस्पर गाणो देवी ते.
व्यावर्त पुं. (विशेषेण आवर्तते, वि + आ + वृत्+अच्) નાભિકંટક.
व्यावर्त्तन न (वि + आ + वृत् + ल्युट् ) गोज इ. व्यावहारिक पुं. ( व्यवहार + ठञ्) मंत्री, सलाह देनार. (त्रि.) व्यवहारनुं, व्यवहार संबंधी रीतनुं, रीत संबंधी, જગતરૂપ પ્રપંચ સંબંધી. व्यावहारी स्त्री. (वि + अव+ह्+णच्+स्वार्थे+ अण् + ङीप् ) પરસ્પર હરવું.
व्यावहासी स्त्री. (वि + अव + हस् + णच् + स्वार्थे अञ् + ङीप् ) परस्पर उसवु.
व्याविध त्रि. (वि + आ + विध् + अ ) दुहुकुहुँ, भतभतनुं. व्यावृत्त त्रि. (वि + आवृत् + क्त) पार्छु ईरेल- व्यावृत्ता यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता - रघु० १।२७। वीटायेस..
व्यावृत्ति स्त्री. (वि + आ + वृत् + क्तिन्) पाछा इ
व्यतीतः पन्थानं तव च महिमा वाङ्मनसयोरतद्व्यावृत्या यं चकितमभिधत्ते श्रुतिरपि - शिवमहिम्नस्तवे । वींटवु, खटाव.
व्यास पुं. (व्यस्यति वेदान्, वि+अस्+घञ्) पराशर
पुत्र वेद्दव्यास- यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः लोके व्यासत्वमापेदे काष्र्ण्यात् कृष्णत्वमेव च महा० १।१०५।१४। पुराएगी, विस्तार, समास वगेरेनुं સમાનાર્થક વિગ્રહ-વાક્ય, વૃત્તક્ષેત્રની મધ્યસ્થ રેખા, खेड प्रभार- विष्कम्भमानं किल यत्र सप्त तत्र प्रमाणं परिधेः प्रचक्ष्व । द्वाविंशतिर्यत् परिधिप्रमाणं तद्व्याससंख्या च सखे ! विचिन्त्यलीलावती ।
For Private & Personal Use Only
www.jainelibrary.org