________________
व्याधित-व्यामन शब्दरत्नमहोदधिः।
१९४७ व्याधित त्रि. (व्याधिर्जातोऽस्य तार० इतच्) रोगवाणु.. - रागाद् द्वेषात् प्रमादाद् वा स्वतः परत एव वा__ 'दरिद्रान् भर कौन्तेय मा प्रयच्छे श्वरे धनम् । अग्नि-पुराणे । प्रयल, श्रम, या त्यi माधुंभार
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधेः' -हितोपदेशे । व्याधियुक्त त्रि. (व्याधिना युक्तः) रोजी... व्यापारवत्, व्यापारिन् त्रि. (व्यापार+अस्त्यर्थे मतुप् व्याधिरहित त्रि. (व्याधिना रहितः) रोग सर्नु, मस्य वः/व्यापारोऽस्त्यस्य इनि/पुवि+आ++णिनि) રોગરહિત.
५२. -'न व्यापारशतेनापि शुकवत् पाठ्यते वकः' व्याधिहन्त पुं. (व्याधिं हन्ति, हन्+तृच्) वाडी.56 - हितोपदेशे । वासियो वेपारी, ५२वाणु, धंधारी, वनस्पति. (त्रि.) रोगनो नाश ४२नार.
રોજગારવાળું, ક્રિયાવાળું, પ્રયત્ન કરનાર. व्याधुत, व्याधूत त्रि. (वि+आ+धु+क्त/वि+आधू+क्त) व्यापिन् त्रि. (व्याप्नोति सव्वं, वि+आप+णिनि)
उपेस, पावेस, ति२२७२८- उन्मीलन्मधुगन्धलुब्ध- ____ व्यापार, इसाना२. मधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलकाकलीकल- | व्यापृत त्रि. (वि+आ+पृ+क्त) pथाये, धंधामi कलैरुद्गीर्णकर्णज्वराः -गीतगो० ११३८ ।
भशगूस, मे. वणगेस- आशिथिलपरिरम्भव्यापृतै. व्याध्युपशम पुं., व्याध्युपशान्ति स्री. (व्याधेः उपशमः/ कैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत्-उत्तर०१। ___ व्याधेः उपशान्तिः) रोगनी शान्ति.
(पु.) 4०२, २(मारी, मंत्री- नियोगी कर्मसचिव व्यान पुं. (वि+अन्+घञ्) शरीरमांना पाय आयुक्तो व्यापृतश्च सः हेमचन्द्रः ।
वायुमांनो में वायु-४ ॥ शरी२म व्याप्त | व्याप्त त्रि. (वि+आप+क्त) व्यापj -द्यावापृथिव्योरिदछ. -हदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।। मन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वा-भग० ११।२० । उदानः कण्ठदेशे च व्यानः सर्वशरीरगः ।
पूरा, स्थापयु, ज्यात, व्याप्तिवाणु.. व्यापक त्रि. (वि+आप+ण्वुल्) मावि शिम वतन२, | व्याप्ति स्त्री. (वि+आप+क्तिन्) व्याप त -सत्यं
व्यापना२ -साध्यस्य व्यापको यस्त हेतोरव्यापकस्तथा । विधातुं निजभृत्यभाषितं व्याप्ति च भूतेषु खलेषु स उपाधिरभवत् तस्य निष्कर्षोऽयं प्रदश्यते- चात्मनः-भाग० ७।८।१७। ते नामे में भेश्वर्यभाषापरिच्छेदः । ढ२, माछाहन. ४२ना२, अणिमा लधिमा व्याप्तिः प्राकाम्यं महिमेशितासाना२.
शब्दमाला । न्यायमत प्रभार तना समाववाणामi व्यापकता स्त्री., व्यापकत्व न. (व्यापकस्य भावः भाविद्यमानता ३५ ५हार्थ -व्याप्तिः साध्यवदन्यस्मिन्नतल+टाप-त्व) व्या५हता...
संबन्ध उदाहृतः । अथवा हेतुमनिष्ठविरहाप्रतियोगिना । व्यापद् स्त्री. (वि+आ+पद्+क्विप्) मृत्यु, भोत, माइत. साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते-भाषापरिच्छेद । व्यापन न. (वि+आङ्+पद्+ल्युट) व्यापy, इसाई. व्याप, ३, भगवj. (त्रि. वि+आ+पद्+क्त) भरेलु, ४२४त. पाभेj, | व्याप्तिमत् त्रि. (व्याप्ति+अस्त्यर्थे मतुप्) व्याप्तिवाणु. तिभा मावे], vी..
व्याप्तिलक्षण न. (व्याप्तेः लक्षणम्) व्याप्ति , AAL. व्यापाद पुं. (वि+आ+पद्+घञ्) द्रोडर्थितन- इत्युदीर्य व्याप्य त्रि. (वि+आप+ ण्यत्) व्याप्त, अल्प शिवृत्ति.
नृपः सज्जो व्यापादसिद्धये-राजत० ८।२१।११। इन . (न. व्याप्यते, वि+आप+ण्यत्) दुष्ठोषय, अनुमिति. जशन तिववं..
साधनलिंग -व्याप्यं लिङ्ग च साधनम्- त्रिकाण्डशेषः । व्यापादन न. (वि+आ+पद्+णिच्+ ल्युट) मारी नing, साधनमात्रलिंग.
ઠાર મારવું, કોઈનું ખરાબ કરવા વિચાર કરવો. व्याम पुं. (विशेषेण अम्यतेऽनेन, अम्-गतौ+घञ्) भन्ने व्यापादित त्रि: (वि+आ+पद्+णिच्+क्त) भारी नida, બાજુ બે હાથ પહોળા કરવા તેની વચ્ચેના માપ કોઈનું ખરાબ કરવા વિચારેલ.
प्रम. ५-वाम -ततो भीमो महाबाहुरारुह्य तरसा व्यापार पुं. (वि+आ+पृ+घञ्) धंधा -विषयेन्द्रियसंयोगो द्रुमम् । दशव्याममथोद्विद्धं निष्पत्रमकरोत् तदा-महा०
व्यापारः सोऽपि षड्विधः- भाषापरिच्छेदः । २०४॥२, | ३।११।३९। .... ठिया -स्यात् प्राणवियोगफलको व्यापारो हननं स्मृतम् । | व्यामन न. (वि+आ+अम्+ल्युट) ना६२, ति२२४८२..
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org