________________
१९४६ शब्दरत्नमहोदधिः।
[व्याघ्रा-व्याधिन व्याघ्र पुं. (वि+आ+घ्रा+क) वाघ, eue. ३७, यित्री, | व्याजोक्ति स्री. (व्याजयुक्ता उक्तिः) ७५थी-42थी २४वृक्ष.
| 3, ते नामे में सायं.८२- व्याजोक्तिरन्यहेतूक्तया व्याघ्रचर्मन् न., (व्याघ्रस्य चर्म) वाचन, याम. (त्रि. यदाकारस्य गोपनम्-चन्द्रालकः । ___ व्याघ्रस्य चर्म यस्य) वाघ याम.सा. व्याड पुं. (वि+आ+अड्+अच्) भांसमक्ष वाघ वगैरे व्याघ्रदल पुं. (व्याघ्रस्तद् पाद इव दलमस्य) २७॥,
पश. सच, इन्द्र. (त्रि.) 6 . छतरन॥२. 53.
व्याडायुध न. (व्याडस्य व्याघ्रस्यायुधं नख इवास्त्यस्य व्याघ्रनख न., व्याघ्रनखक पुं. (व्याघ्रस्य नखोऽस्त्यस्य
अच्) नमो नामे सुगन्धी द्रव्य. आकारे अच्) नमो नमे सुगंधी द्रव्य- मञ्जिष्ठया
| व्याडि (पु.) विंध्यवासी ते. नामे में मुनि-भो व्याघ्रनखेन शुक्त्या त्वया सुकुष्ठेन रसेन चूर्णः ।
સંગ્રહ’ નામનો એક વ્યાકરણનો કોશગ્રન્થ રચ્યો છે. . थोरनु 3. (न. व्याघ्रस्य नखम्/व्याघ्रनख+स्वार्थे
व्यात्त त्रि. (वि+आ+दा+क्त) पहाणु ४३८, उस., कप) वाघनो नम, वाघनम.
विस्तारेख -स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुतव्यात्तास्यनासं व्याघ्रनायक पुं. (व्याघ्रं नयति, स्थानान्तरं प्रापयति
हनुभेदभीषणम्-भाग० ७. स्क०, अ० । विशेष पश्चात्कोशेन, नी+ण्वुळ्) शिया..
કરીને ગ્રહણ કરેલ. व्याघ्रपाद् पुं. (व्याघ्रस्य पाद इव मूलमस्य वा अन्त्यलोपः)
व्यात्युक्षी स्त्री. (वि+अति+उक्ष+भावे+णिच्+स्वार्थे
अण्+ङीप्) ५२२५२ ७i241३५. ४1831 -रसिकावित वृक्ष, ते. नामे में मुनि- व्याघ्रपाद इति
नामन्योऽन्यजलक्रीडनम् । ख्यातो वेदवेदाङ्गपारगः-महा० १३।१४।१०९।
व्यादान न. (वि+आ+दा+ल्युट) AL, A५ ४२j, व्याघ्रपुच्छ पुं. (व्याघ्रस्य पुच्छ इव दलमस्य/व्याघ्रस्य
५डोj ४२j, 3g. पुच्छ:) मे२र्नु काउ, वाघ पूंछडु.
व्यादिश पुं. (वि+आ+दिश्+क) वि. (त्रि. वि+ व्याघ्राट पुं. (व्याघ्र इवाटति, अट्+ अच्) (१२६°४
___ आ+दिश्+क) विशेष ७२. माहेश ४२८२. पक्षी.
व्याध पं. (व्यध+ण) शिरी -विद्धा मृगी व्याधशिलीव्याघ्राटी स्त्री. (व्याघ्राट+स्त्रियां जाति. ङीष्) म२४
मुखेन मृगोऽपि तत्कातरवीक्षणेन । असून् परित्यज्य ५क्षिणी.
गतव्यथा सा मृगस्य जीवावधिराधिरासीत्-उद्भटः । व्याघ्रादनी स्री. (व्याघेणाद्यते, अद् + ल्युट + ङीप्)
मे. [सं.४२. (पुं. व्य+भावे घञ्) वेधन, वीय, . नसोत२.
पी3j, भा२. (त्रि. व्यध्+ण) हुष्ट, सि.. व्याघ्रास्य पुं. (व्याघ्रस्येवास्यं यस्य) नियाst.
व्याधभीत पुं. (व्याधाद् भीत: भी+क्त) मृग, ४२९. व्याघ्रास्या स्त्री. (व्याघ्रस्य+स्त्रियां टाप्) Mausi.. व्याधभीती स्त्री. (व्याधभीत+स्त्रियां जाति. ङीष्) भृगली, व्याघ्री स्त्री. (व्याघ्र+स्त्रियां जाति. डीए) वाघl- मृग्याः |
परिभवो व्याघ्रीमित्थमवेहि त्वया कृतम्- रघु० १२॥३७। | व्याधाम पुं. (व्याधेन पीडनेन अमयति, अम्+णिच्+ ભોરીંગણી.
__अच्) छंद्रनुं 4%8. व्याज पुं. (वि+अज्+घञ् वीभावाभावः) 342, ४, व्याधि पं. (वि+आ+धा+कि) रोग -द्विविधो जायते
બહાનું, ઠગાઈરૂ૫ ફળવાળો અસત્ય વ્યવહાર- व्याधिः शारीरो मानसस्तथा । परस्परं तयोर्जन्म
अन्यमुद्दिश्य अन्यं प्रतिपादनमिह व्याजः । २५. निर्द्वन्द्वं नोपलभ्यते-महा० १२।१६।८। ओढनी रोग, व्याजनिन्दा स्त्री. (व्याजयुक्ता निन्दा) 5५८ निन्६८, ते. કાળે કરેલ નાયક-નાયિકાની એક અવસ્થા.
नामे मे सा२- निन्दाया निन्दया व्याधिकर त्रि. (व्याधिं करोति, कृ+अच्) रोग१२.४. व्यक्तिर्व्याजनिन्देति गीयते-चन्द्रालोकः ।
व्याधिघात पुं. (व्याधि हन्ति, हन्+घञ्) गरमागो. व्याजस्तुति स्त्री. (व्याजेन स्तुतिः व्याजरूपा स्तुतिश्च) / व्याधिघ्न, व्याधिहन्, व्याधिहन्तृ त्रि. (व्याधि हन्ति,
542मरी प्रशंसा-मसिं२- उक्तिव्याजस्तुति- हन्+टक्/व्याधि हन्ति हन्+क्विप्/हन्+तृच्) रोगनी निन्दास्तुतिभ्यां स्तुतिनिन्दयो:- चन्द्रालोकः । । નાશ કરનાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org