________________
व्यसनिता-व्याधारित शब्दरत्नमहोदधिः।
१९४५ व्यसनिता स्त्री., व्यसनित्व न. (व्यसनिनः भावः । व्याकृत त्रि. (वि+आ+कृ+क्त) ५.52 ४३८, नाम तल+टाप्-त्व) दुःजीप, व्यसनी.
અને રૂપથી પ્રકાશેલ, સિદ્ધ આકારવાળું. व्यसनिन् त्रि. (व्यसन+अस्त्यर्थे णिनि) vी, व्यसनी व्याकृति स्त्री. (वि+आ+कृ+क्तिन्) on २यना, ___ -चिरस्य मित्रव्यसनी सुदमो दमघोषजः-शिशु० २।। પ્રકટ કરવું, ખુલ્લું કરવું, નામ તથા રૂપવડે પ્રકાશ व्यसनीय पुं. (व्यसन+छ) छिनावो.
३२वी, व्या७२९॥स्त्र. व्यसु त्रि. (विगताः असवो यस्य) भ२५. पामेल, प्रा | व्याकोश, व्याकोष त्रि. (वि+आ+कुश्+अच, व्यागतः हित.
कोशात् प्रा० सा० वा/व्यागत: कोषात्, वि+आ+ व्यस्त त्रि. (वि+अस्+कर्मणि क्त) व्याकुल- एतद्व्यस्त कुष्+अच् वा) प्रमुख, विस्वर, जी.j, -तं
महाघोरं हन्ति पुण्यं पुराकृतम्- तिथ्यादितत्त्वम् । पद्मनिकरा कारं पद्मपत्रनिभेक्षणम् । व्याकोषવ્યાપ્ત, ભાગ પાડેલું, છૂટું, વિપરીત, એકત્ર પદાર્થમાં पद्माभिमुखो नलो विव्याध सायकैःट -महा० मे वस्तु, संघन. (वि+अस्+भावे+क्त) संपूर ७।३०।२२।
व्याक्षेप पुं. (वि+आ+शिप्+घञ्) विघ्न, ति२२७२, व्यस्तता स्त्री., व्यस्तत्व न. (व्यस्तस्य भावः, तल्+टाप्- विसंबभामतेम. अथा. _त्व) व्यापता, छूटtuj. विभUL 3241, विपरीत५j.. व्याख्या स्त्री. (वि+आ+ख्या + अच्) विव२२, 21.51, व्यस्तपद (व्यस्तं च तत् पदं च यद्वा व्यस्तं पदं न व्याख्यामुपयुञ्जीत नारम्भानारभेत् क्वचित्-भाग.
यस्मिन) अमरावजी स्थिति, व्याणता, अमराट. ७।१३।८ । पोल, ४. व्यस्तार (पुं.) &थीना स्थलमाथी नीतुं भहन व्याख्यात त्रि. (वि+आ+ख्या+क्त) डे, विव२५ ४५.
२९,215 ४२८, बोवेल, .. व्याकरण न. (व्याक्रियन्ते व्युत्पाद्यन्ते अर्थवत्तया | व्याख्येय त्रि. (वि+आ+ख्या+ण्यत्) विव२९६ ४२वा
प्रतिपाद्यन्ते शब्दा येन, वि+आ+कृ+करणे ल्युट । । योग्य, 2150 ४२वा 45, पोसवा-534 45. श६ सिद्ध ४२ना२ स्त्र- 'व्याकरणसिंहभीता | व्याघट्टन न., व्याघट्टना स्त्री. (वि+आ+घट्ट + ल्युट् अपशब्दमृगाः क्व विचरेयुः' -उद्भटे । वेहान्तम | वि+आ+घट्ट+टाप्) योग, घस त, दोवते, डेरा नाम-३५. 43 ४ात- वि.सन- व्यवसायात्मिका । बुद्धिर्मनो व्याकरणात्मकम्-महा० १२।२५१।११। | व्याघट्टित त्रि. (वि+आ+घट्ट+क्त) मथाये, घसेस, व्याकार पुं. (वि+आ+कृ+घञ्) विरुद्ध मा॥२, । योणेस, वयोवेल, मथे. આકારમાં ફેરફાર.
व्याघात पुं. (व्याहन्यतेऽनेन, वि+आ+ हन्+घञ्) व्याकुल त्रि. (वि+आ+कुल्+क) २॥ वगैरेथ. व्यास, संतराय, विघ्न, प्रतिलिस, ४२., .७२, भ.२, ते.
मायेदु, -इन्दारिव्याकुलं लोकं मृडयन्ति युगे युगे- ना. मे मति२- 'यद्यथा साधितं केनाप्यपरेण भाग० १।३।२८।
तदन्यथा । तथैव यद् विधीयत स व्याघात इति व्याकुलता स्त्री., व्याकुलत्व न. (व्याकुलस्य भावः, स्मृतः ।।' -काव्याकाशे १०। ज्योतिषप्रसिद्ध मेड तल+टाप्-त्व) व्यासप गभराट.
यो।- गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः । व्याकुलमनस् त्रि. (व्याकुलं मनो यस्य) मरायेदा वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् - ____ मनवाणु, व्याकुल थितवाj.
ज्योतिस्तत्त्वम् । व्याकुलमनस्क त्रि. (व्याकुलं मनो यस्य कप्) अमरायेद व्याघातक, व्याघातिन् त्रि. (वि+आ+हन्+ण्वुल्/ મનવાળું, ભયભીત ચિત્તયુક્ત.
वि+आ+हन्+णिनि) तय ४२-४२, विघ्न १२८२, व्याकुलित त्रि. (व्याकुल+तारका० इतच्) रामराये गुं,, હરકત કરનાર, પ્રહાર કરનાર, અટકાવનાર. ભયભીત.
व्याघारित त्रि. (वि+आ+हन्+क्त) छांटे, सीयां, व्याकूति स्त्री. (वि+आ+कू+क्तिन्) 3५८, ४, मंगा. 2514. ४३९.
ક વિવેચન કરવું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org