________________
१९४४
व्यवस्थान न. (वि + अव + स्था + ल्युट्) व्यवस्था प्रभाशे -चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते - विष्णुसहस्रनामस्तोत्रे । (पुं. वि + अव + स्था + कर्त्तरि ल्यु) विष्णु - व्यवस्थानः संस्थानः स्थानदो ध्रुवः । व्यवस्थापन न. (वि + अव + स्था + णिच् + ल्युट् पुक् च) हराव खोते, भुङ२२ ४२ ते, नीमनुं ते, छु खं ते, नियमित वुं, स्थापवुं. व्यवस्थित त्रि. (वि + अव + स्था + क्त) स्थापेस, भूडेल, વ્યવસ્થા કરેલ, નીમેલ, નિયમિત કરેલ, નક્કી કરેલ - अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजःभग० १. अ० । भयद्दामां भूल. व्यवस्थितविभाषा स्त्री. ( व्यवस्थिता चासौ विभाषा 7) કોઈ ઠેકાણે પ્રવૃત્તિ, કોઈ ઠેકાણે અપ્રવૃત્તિ વગેરે પ્રકારનો વ્યાકરણશાસ્ત્રમાં કહેલો એક વિકલ્પ, નિશ્ચિત ६२छा.
व्यवहरणीय, व्यवहरत्तव्य, व्यवहार्य त्रि. (वि + अव + हृ + कर्मणि अनीयर् /वि+अव+हृ+तव्यच्/वि+अव+ हव + ण्यत्) व्यवहार ४२वा योग्य, जोलवा साय, કહેવા યોગ્ય, કાયદેસર કરવા લાયક. व्यवहर्तृ, व्यवहारकर्तृ त्रि. (वि + अव +ह+तृच् / व्यवहारस्य कर्ता) व्यवहार डरनार, न्यायाधीश४४ वगेरे.
शब्दरत्नमहोदधिः ।
[ व्यवस्थान- व्यसनार्त
व्यवहारपद न. ( व्यवहारस्य पदम् ) व्यवहारनो विषय, વ્યવહારનું સ્થાન.
व्यवहारप्राप्त त्रि. (व्यवहारेण प्राप्तः) व्यवहारथी प्राप्त थयेस, व्यवहारने पामेसुं.
व्यवहारमातृका स्त्री. (व्यवहारस्य विवादनिर्णयस्य मातेव पोषकत्वात्) व्यवहारने माटे न्यायाधीश वगेरेखे કરવા યોગ્ય ક્રિયા.
व्यवहारिक त्रि. ( व्यवहारः प्रयोजनतयाऽस्त्यस्य ठञ् )
तपास, व्यवहार भेवो.
व्यवहारद्दष्ट त्रि. (व्यवहारस्य द्रष्टा व्यवहार तपासनार
भेनार
Jain Education International
વ્યવહાર યોગ્ય કોઈ વસ્તુ વગેરે, વ્યવહારના प्रयोष्ठनवाणुं, वेपारी, व्यवहारमां गूंथायेसुं. व्यवहारिकसत्ता स्त्री. ( व्यवहारिका चासौ सत्ता च )
વ્યવહારમાં ઉપયોગી વસ્તુની સત્તા-હોવાપણું. व्यवहारिका स्त्री. (व्यवहार + ठञ् +टाप्) सोड३ढि, गोयाजीनुं आउ, सावरली.
व्यवहारिन् त्रि. (व्यवहार + अस्त्यर्थे इनि) व्यवहारवाणुं, वेपारी, डायहाने अनुसरतु.
व्यवहास पुं. (वि + अव + हस्+घञ्) परस्पर हसवं. व्यवहित त्रि. (वि + अव + धा+कत) व्यवधानवाणुं वरये
ॐ अंतरायवाणु- कर्तृकर्मव्यवहितामसाक्षाद् धारयेत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं मतम्रामतर्कवागीशः ।
व्यवाय पुं. (वि + अव + इण्+घञ् ) ग्राम्यधर्म-मैथुनव्यायाम च व्यवायं च स्नानं चङ्क्रमणं तथामेदिनी । अंतर्धानिवाणुं, ढांडवु, ढांडा (न.) dr. व्यवायिन् त्रि. ( व्यवाय + अस्त्यर्थे णिनि) आभ्य धर्म
व्यवहार पुं. (वि + अव + ह+घञ्) ञभुङ डोई अर्थनी બાધ કરવા માટે અમુક કોઈ શબ્દનો પ્રયોગ, સાથે जेसवा उठवा भवा वगेरेनो व्यवहार न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेणे जायन्ते मित्राणि रिपवस्तथा रत्नावली, मेदिनी । - तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तिष्ठतः - रघु० ३ । ६२ । धारो, ३ढि, धंधो, रो४गार, झे४हारी- द्विवानी-वगेरे डायहानो व्यवहार- आवेदर्यात चंद् राज्ञि व्यवहारपदं हि तत्- याज्ञवल्क्यम् ।
४२नार, मैथुन ४२ना२- व्यवायी रेतसो गर्ने मज्जत्यात्मनः पितॄन्-श्राद्धतत्त्वम् ।
વ્યવહાર
व्यवहारकरण न. ( व्यवहारस्य करणम्) वो ते.
व्यसन न. (वि + अस् + भावकरणादी ल्युट्) विपत्तिरोगशोकपरीतापबन्धनव्यसनानि च । आत्मापराधवृक्षाणां फलान्येतानि देहिनाम्' - हितोपदेशे । - नायुधव्यसनप्राप्तं नातं नातिपरीक्षणम् - मनु० ७ । ९३ । दुःख, खझीए, मद्यपान वगेरेनो घोष, नसीज, ओपथी उत्पन्न थयेलो छोष, हैवाहित उपद्रव, पाप, हुर्भाग्य, निष्ण उद्यम, खासक्ति, नालायडी, पडवुं ते, वायु.
व्यवहारज्ञ त्रि. ( व्यवहारं जानाति, ज्ञा+क) व्यवहार भानार
व्यवहारदर्शन न. ( व्यवहारस्य दर्शनम्) व्यवहारनी व्यसनप्रहारिन् (त्रि.) दुःख हेवु, पीडवु, दुःजमां भार
भारवो.
व्यसनार्त त्रि. (व्यसनेन आर्तः) हैवाहित उपद्रववाणु,
छु:जी.
For Private & Personal Use Only
www.jainelibrary.org