________________
व्यर्थ-व्यवस्थातिक्रम] शब्दरत्नमहोदधिः।
१९४३ व्यर्थ, व्यर्थक त्रि. (विगतः अर्थः प्रयोजनं वा यस्य। व्यवधान. वय्ये मावj - वपुरन्वलिप्तपरिरम्भसुख
व्यर्थ+स्वार्थे क) निष्प्रयो४, निष्ण -शैलात्मजापि व्यवधानभोरुकतया न वधूः-शिशु० १९५१। वय्ये पितुरुच्छिरसोऽभिलाषम् । व्यर्थं समर्थ्य ललितं थj -'द्दष्टि विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि
वपुरात्मनश्च-कुमा० ३७५ । अर्थशून्य, न.मुं.. संनिधत्ते' -रघु० १३ । अंत२, ail, आई वस्तु, व्यर्थता स्त्री., व्यर्थत्व न. (व्यर्थस्य भावः, तल+टाप्- વચ્ચે કોઈનું આચ્છાદન, સંતાડવું, છુપાવવું, અદશ્ય त्व) व्यर्थ५५j, शेग-५:..
थ, मेह- परात्मनोर्यद् व्यवधानकं पुरस्तात् स्वप्ने व्यर्थीकरण न. (व्यथ्+च्चि+कृ+ल्युट) व्यर्थ ४२. यथा पुरुषस्तविनाशे-भाग० ४।२२।२७। व्यर्थीकृत त्रि. (व्यथ्+च्चि+कृ+क्त) व्यर्थ रेस. व्यवधायक त्रि. (वि+अव+धा+ण्वुल) व्यवधान २नार, व्यर्थीभवन न. (व्यर्थ+च्चि+भू+ल्युट) व्यर्थ थj.. ઢાંકનાર, વચ્ચે કરનાર, વચ્ચે આવનાર, સંતાડનાર. व्यर्थीभत त्रि. (व्यर्थ+च्चि+भ+क्त) व्यर्थ थये. व्यवसाय पुं. (वि+अव+सो+घञ्) धम- 'व्यवसायः व्यलीक न. (विशेषेण अलतीति, वि+अल्+उणा० प्रतिपत्तिनिष्ठुरः' -रघौ० । -आहारो द्विगुण: स्त्रीणां
कीकन्) अपराध- 'सुतनु ! हृदयात् प्रत्यादेशव्यलीक- बुद्धिस्तासां चतुर्गुणा । षडगुणो व्यवसायश्च मुपैतु ते । किमपि मनसः संमोहो मे तदा बलवानभूत्' । कामश्चाष्टगुणः स्मृतः-चाणक्यशतकम् । निश्चय, -शाकुं० । (त्रि. वि+अल+ईकक्) टूटु, uj, 6५७वि.51, 555 5२jd, धा२५, ४२१व, वि. अपराधी, 601, दुः५.. .12 - यस्मिन्नवैश्वर्य व्यवसायात्मक त्रि. (व्यवसायः आत्मा स्वरूपं यस्य कृतव्यलीक: ईराभवं प्राप्त इवान्तकोऽपि-किरा० कप्) 6घो०, ४२राववाणु, निश्चयवाणु. ३।१९। विaulj, मप्रिय, असत्य, 605, तिन व्यवसायात्मिका स्त्री. (व्यवसाय आत्मा स्वरूपं यस्याः GA2l4sj, दु:.
कप अत इत्वम्) निश्चय स्व३५ बुद्धि वगेरे. व्यलीकता स्त्री., व्यलीकत्व न. (व्यलीकस्य भावः, व्यवसायात्मिका बद्धिरेकेह करुनन्दन । बहशाखा
तल+टाप् -त्व) 6j, मप्रीति, भूख, हुम. ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्-भग० २. अ० । व्यवकलन, व्यवकलित न. (वि+अव+कल्+ ल्युट। व्यवसायिन् त्रि. (व्यवसाय+अस्त्यर्थे णिनि) 6घोला
वि+अव+कल्+क्त) वियुत ४२j -शतोपेतानेतान- __ अज्ञेभ्यो ग्रन्थिनः श्वेष्ठा ग्रन्थिभ्यो धारिणो वराः । युतवियुतांश्चापि वद मे । यदि व्यक्तेर्युक्तिव्यवकलन- धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः- मानवे मार्गेऽसि कुशला -लीलावती । (त्रि. वि+अव+कल्+ १२. अ० । मनतु, मालविवाणु, निश्चयवाणु,
ल्युट) ४२, पा६ ४२, ६२ ६२, डीन. २j. કામે લાગેલ, ઠરાવવાળું. व्यवक्रुष्ट त्रि. (वि+अव+क्रुष्+क्त) uो हीद, व्यवसित न. (वि+अव+सो+क्त) पातरी, निश्चय, निन्हेस.
Gधोग, आर्य, 604, मावि, धा२४८. (त्रि.) व्यवक्रोशन न. (वि+अव+क्रुश्+भावे ल्युट) uml निश्चय ३० -तं समीक्ष्य व्यवसितं पितनिर्देशपालने वी, ना ४२वी.
रामायणे २।२४१। 6धारा ४२८, ४२॥वेद, घास.. व्यवच्छिन्न त्रि. (वि+अव+छिद्+क्त) छेस, आपेस, व्यवस्था स्त्री. (वि+अव+स्था+अ+टाप्) भयाहा९ ४३८, HD ७३८. विशेषवा
निवर्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः- उद्वाहतत्त्वे । व्यवच्छेद पुं. (वि+अव+छिद्+घञ्) ४६ ४२. विशेष ગોઠવવું, રીતસર કરવું, ઠરાવ, ગોઠવણ, ન્યાયાધીશનો
४२j -जीवस्य न व्यवच्छेदः स्याच्चैतत् तत्-प्रतिक्रिया- હુકમ, દૂર કરવું, મૂકવું, સ્થાપવું, શાસ્ત્રોક્તનું બીજા भाग० ४।२९।३२॥ ४२j, भू, छोउ, छेj, વિષયના ત્યાગપૂર્વક અંદર કરવું, અમુક વિષયમાં ભાગ કરવો.
स्थापना- 'आजह तु स्तच्चरणौ पृथिव्यां व्यवतिष्ठमान त्रि. (वि+अव+स्था+शानच्) गोवेडं, स्थलारविन्दश्रियमव्यवस्थाम् ।' १२त, यहो. વ્યવસ્થિત કરેલું.
व्यवस्थातिक्रम पुं., व्यवस्थातिवर्त्तन न. (व्यवस्थायाः व्यवधा स्त्री., व्यवधान न., व्यवधि पुं. (वि+अव+धा+ अतिक्रमः/व्यवस्थायाः अतिवर्त्तनम्) व्यवस्थाने
अ+टाप्/वि+अव+धा+ल्युट/वि+अव+धा+कि) मागंगवी, महिनी त्या ४२वी, शरतनो भंग.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org